SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ (३१७) अनिधानराजेन्मः। मनुष्याणां च परजवायुर्वन्धकाले एकैको भङ्गो न प्रा- नानि तद्यथा पञ्च चतस्रः तिनः वे एकाच प्रकृतिरिति । ततोप्यत इति षशितिः । सम्यम्मिश्यादृष्टः घोमग सम्बम्मिथ्यादृष्ट-| ऽनिवृत्तिस्यानात् परं सूक्मसंपरायादौ बन्धोपरमो बन्धाभावः । बोहि आयुर्वन्धमारजन्ते ततः आयुर्बन्धकाले नारकाणां यो द्वौ संप्रत्युदयस्थानप्ररूपणार्थमाह । मङ्गी ये च तिरश्चां चत्वारो ये च मनुष्याणामपि चत्वारः यौ सत्ताइ दस उ मिच्छ, सासायणमीसए नवुक्कोसो। चदेवानां द्वा तानेतान् हादश वर्जयित्वा शेषाः पोश नवन्ति छाई नवउविरई, देसे पंचाइ अटेव ।। ४ ।। अविरतसम्यम्हप्टेविशतिर्भङ्गाः कयमिति चेदुच्यते तिर्यग्मनु विरए खोवममिए, चउराई सत्त छच्च पुचम्मि । प्याणां प्रत्येकमायुर्वन्धकाले ये नरकतिर्यग्मनध्यगतिविपयात्रयस्त्रयो नङ्गाः यश्च देवनरयिकाणां प्रत्येकमायुबन्धकाले ति- अनियहिवायरे पुण, एको व दुवे व उदयंसा ।। ५०।। बग्गतिविषय पकैको भङ्गः तानविरतसम्यग्रष्टयो न बध्नन्ति एग मुहुममरागो, वेए इअवेयगा भवे सेसा । ततः शेषा विशतिरेव भवन्ति । देशविरतेद्वादश ना यतो भंगाणं न पमाणं, पुबुद्दिष्टेण नायव्वं ५१ ।। देशविरतिस्तियम्मनुष्याणायेव भवति ते च तिर्यमनुष्या दे. मिथ्यादः सप्तादीनि दशपर्यन्तानि चत्वार्युदयस्थानानि शविरता आयुर्बनतो देवायुरेव बध्नन्ति म शेषमायुस्ततस्तिर. जवान्त तद्यथा सप्त अटी नव दश । तत्र मिथ्यान्वमप्रत्याख्याइचां मनुष्याणां च प्रत्येक परभवायुर्वन्धकासात्पूर्वमकैको नङ्गः नावरणप्रत्याख्यानावरणसंज्यलनक्रोधादीनामन्यतमे त्रयः परजवायुबन्धकालेऽपि चैकैक भायुर्वन्धोत्तरकालं च चत्वार क्रोधादिकाः त्रयाणां वेदानामन्यतमो वेदः हास्यरतियुगलार. इचत्वारः । यतः केचित्तियञ्चो मनुष्याश्चतुर्णामकमन्यतमदायु- तिशोकयुगलयोरन्यतरद्युगप्रमित्येतासां सप्तप्रकृतीनामुदया बंश्वा देशविरति प्रतिपद्यन्ते ततस्तदपेक्या यथाक्ताश्चत्वारो ध्रवः । अत्र चतुर्भिः कपायस्त्रिभिदैर्धाज्यां युगमाभ्यां भङ्गाजनाः प्राप्यन्त सर्वसंख्यया हादश (दोसुत्ति) द्वयोः प्रमत्ता श्चतुर्विशतिस्तस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबप्रमत्तयोःप्रत्येक पट नकाः प्रमत्ताप्रमत्तसंयता हि मनष्या एव। न्धिनि च प्रतिम अशानामुदयः अत्र भयादौ प्रत्येकमेकैका नवन्ति ततः भायुबन्धकालात् पचमकः आयुर्वन्धकानेऽध्ये कः । चतुर्विंशतिः प्राप्यते इति तिनश्चतविशतयः। तथा तस्मिन्नेव प्रमत्ताप्रमत्ता हि देवायुरेबैकं बध्नन्ति न शेषमायुबन्धात्तरकालं सप्तक भयजुगुप्सयोरथवा भवानन्तानुयन्धिनार्यद्वा जुगुप्सानच प्रागुक्ता देशविरत्युक्तानुसारेण चत्वार र्शत (दो चन न्तानुबन्धिनोः प्रतियोनवानामुदयः अत्राप्य कैकस्मिन् विकसुत्ति) चतुर्यु अपूर्वकरणेऽनिवृत्तिवादग्सुक्ष्मसंपरायोपशान्तमो स्पे भङ्गानां चतुर्विशतिः प्राप्यते इति तिमश्चतुर्विशतयः । हरूपेषु गुणस्थामकेषुपशमणिमधिकृत्य प्रत्येक द्वी द्वौ भङ्गा तथा तस्मिन्नेव सप्तक भयजुगुप्सानन्तानुबन्धिषु युगपत्यक्षितद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता एष विकस्पः परभ तेषु दशानामुदयः अत्रैका जङ्गकानां चतुर्विंशतिः सर्वसंख्यया वायुबन्धकालात्पूर्वमथवा अनुष्यायुष उदयो मनुष्य दवायुषी मिथ्याशावणे चतुधिशतयः । सासादने मिथे च सप्तादीनि सनी एप विकल्पः परजवायुर्वन्धोत्तरकासम। पते वायु- नवोत्कणि नवपर्यन्तानि त्रीणि त्रीणि उदयस्थानानि तद्यथा ने बनन्ति अतिविशुरुत्वात् पूर्वबळायपि सपशमणि प्र. सप्त अष्टी नव अत्र सासादने अनन्तानुबन्ध्यप्रत्याख्यानप्रत्यातिपद्यन्त देवायुष्येव नान्यायुषि तमुक्तं कर्मप्रकृती "तिसु रूपानावरणसंज्वानोधादीनामन्यतम चत्वारः क्रोधादिकाः आनंगसु बकेमु जेण संदि न आरुह " तत उपशम)- प्रयाणां वेदानामन्यतमो वेदः द्वयोईि युगलयोरन्यतरद् युगणिमधिकृत्य एतेसु कौ द्वावेवनगौ पूर्वबहायुष्कास्तु न विपकथे- लमित्येतासां सप्तप्रकृतीनामुदयो धुवः अत्र प्रागिका भङ्गानां णि प्रतिपद्यन्ते तत उपशम्श्रेणिमधिकृत्यत्युक्तं पकण्यां चतुशितिः । तनोनये वा जुगुप्सायां वा प्रक्रिप्तायामदयः। त्वेतेषामकैको भङ्गस्तद्यथा मनुष्यायुष उदयो मनुष्यायुषः स- तत्र द्वे चतुर्विशती नकानां भयजुगुप्सयोस्तु प्रक्किप्तयोनतति (तिसुरकंति) त्रिषुकीणमाहसयोगिकेवल्ययोगिकेवलिक- वोदयः अौका नङ्गकानां चतुर्विंशतिः सर्वसंख्यया सासादने पेषु प्रत्येकमेकको भङ्गस्तद्यथा मनुष्यायुष मदयो मनुष्यायुषः स- चतम्रश्चतुर्विशतयः मिश्रे अनन्तानुबन्धिवस्त्रियोऽन्यतम त्ता शेगन संभवन्ति तदेवमायुषो गुणस्थानकेनङ्गा निरूपिताः। क्रोधादयः त्रयाणां वेदानामन्यतमो वेदः द्वयोर्तुगत्रयोरन्यतरद संप्रति मोहनीय प्रत्याह ( मोहं परं यु) युगलं मिश्रमिति सप्तानां प्रकृतीनामुदयो ध्रवः अत्रैका चतुर्विअतः परं मोहनीयं वक्ष्य । शतिभड़कानां सर्वसंख्यया मिश्रेऽपि चतस्रश्चतुर्विंशतयः गुणगणगेमु अहसु, एकेकं मोहबंधगणं तु । (गई नव न अविरएत्ति ) अविरतसम्यग्दण पड़ादीनि नवपपंचानियहिगणा, बंधोवरमो परं तत्तो ४७॥ यन्तानि चत्वारि उदयस्थानानि भवन्ति तथा षट् सप्त अटी नव । तत्रानन्तानुबन्धिबर्जास्त्रयोऽन्यतमे क्रोधादिकाः प्रयाणां मोहनीयसत्कबन्धस्थानेषु मध्ये एकैकं बधस्थानं मिथ्यार- | वेदानामन्यतमो वेदःद्वयोगुगबयोरन्यतरत युगलमिति षामांप्रयादिषु गुणस्थानकेषु भवति तद्यथा मिथ्याधिशतिःसा- कृतीनामुदयाऽविरतस्योपशमिकसम्यग्दृष्टेः कायिकसम्यम्हा सादनस्यकविंशतिः सम्यग्मिथ्यादृष्टेरविरतसम्यग्दृष्टश्च प्रत्येक धुवः अत्रैका चतुर्विशतिर्भङ्गकानां ततो नये वा जुगुप्सायां सप्तदश देशविरतस्य त्रयोदश प्रमत्ता प्रमत्तापूर्वकरणानां प्रत्येक वा वेदकसम्यक्त्वे वा प्रक्किमे सप्तानामुदयोऽत्र तिम्रश्चतुनव नव । एतानि च द्वाविंशत्यादीनि नवपर्यन्तानि नव बन्ध विशतयः । तथा तस्मिन्नेव पटू जयजुगुप्सयोर्भयवेदकसम्यस्थानानि प्रागेव सप्रपञ्च जावितानीति न नूयो जाव्यन्ते विशे क्त्वयोर्जुगुप्सावेटकसम्यक्त्वयोर्वा युगपत प्रतिप्तयोरशनामुदयः पाजावात् केवलमप्रमत्तापूर्वकरणयोजङ्ग एकैक एव वक्तव्यः भत्रापि तिम्रश्चतुर्विशतयः । तथा तस्मिन्नेव षटू भयजुगुप्सयोअरतिशोकयोर्बन्धस्य प्रमसगुणस्थानके एव व्यवच्छेदात् । वेदकसम्यक्त्वे च युगपत्प्रक्तिप्ते नवानामुदयः अत्रैका चतुर्विशप्राक प्रमत्तापेक्या चवकबन्धस्थाने द्वी नङ्गा दर्शिती (पंचा- तिनकानां सर्वसंख्यया अविरतसम्यग्हशवष्टौ चतुर्विशतयः। नियहिवाणे ) अनिवृत्तिवादरसंपरायगुणस्थानके पञ्चबन्धस्था- (दसे पंचाइअोव) देश देशविरते पश्चादीनि अपयन्सानि - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy