SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ (३१२) कम्म अभिधानराजेन्डः। कम्म सप्ततिश्च एवं निंशत्यष्टाविंशत्युदयेऽपि अष्टव्या । एकविंश- च्छेदात् (करणं पर एत्थ अविगप्पोत्ति) इद केवलिनो मनोवित्युदये श्मे वे सत्तास्थाने तद्यथा अशीतिः षट्सप्ततिश्च एवं ज्ञानमधिकृत्य संझिनो न जवन्ति जन्यमनःसंबन्धात पुनस्तेऽपि सप्तविंशत्युदयेऽपि । एकोनविंशति चत्वारि सत्तास्थानानि तद्यथा संझिनोव्यवन्द्रियन्ते नक्तंच चूर्णी "मणकरणे केवसिणो वि अस्थि अशीतिः पट्सप्ततिरेकोनाशीतिः पञ्चसप्ततिश्च यत एकोन-| तेण संनिणो वुचंति मणोविन्नाणं परुच्च तेन सन्निणो वंति त्रिंशत्तीर्थकरस्यातीर्थकरस्य च नवति । तत्राद्ये वे तीर्थकरम- | त्ति" तत करणं अव्यमनो रूपं प्रतीत्य यःसंझी सयोगिकेवली धिकृत्य वेदितव्ये अन्तिमे द्वे अतीर्थकरमधिकृत्य । त्रिंशदुदयेऽष्टौ घाभवस्थस्तस्मिन् । अत्रज्ञानावरणेऽन्तराये च अधिकल्पानामसत्तास्थानानि तद्यथा त्रिनवतिनियतिरेकोननवतिः अष्टाशी- जावः । आमूलं तदुच्चेदे सति केवशित्वनावात् । तिः अशीतिः एकोनाशीतिः पट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्या- ___ सम्प्रति दर्शनावरणं जीवस्थानेषु चिन्तयति नि चत्वार्युपशान्तकपायस्य कृपकस्य च त्रयोदशकं न कीयतेश्र- तेरे नव चउपणगं, नव सत्तेगम्मि जंगमिक्कारा । न्यानि चत्वारि कोणत्रयोदशकस्य केवसिनो वा श्राहारकसत्क- वअणिअाउगोए, विजज मोहं परं बुच्छ ॥ ३७॥ मणस्तीर्थकरस्याशीतिस्तस्यैवातीर्थकरस्यैकोनाशीतिः श्राहारक चतुष्टयरहितस्य तीर्थकरस्य कोणकषायस्य सयोगिकेवलिनो वा पर्याप्तसंझिपञ्चेन्द्रियवर्जेपु शेपेषु त्रयोदशसु जीवस्थानेषु न यविधो बन्धश्चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता षट्सप्ततिः तस्यैवातीर्थकरस्य पञ्चसप्ततिः । एकत्रिंशदये हे नवविधो बन्धः पञ्चविध उदयो नवविधा सत्तेत्यती द्वौ सत्तास्थाने तयथा अशीतिः षट्सप्ततितीर्थकरकेवलिनो वेदि विकल्पो ( पगम्मि भंगमिक्कारत्ति ) एकस्मिन् पर्याप्तसंहितव्ये अतीर्थकरकेवक्षिन एकत्रिंशदुदयस्यैवानावात् । नवोद पञ्चेन्डियरूपे एकादश नास्ते च तथा प्राक सामान्यग ये त्रीणि सत्तास्थानानि तद्यथा अशीतिः षट्सप्ततिर्नव च तत्राद्ये संवेधचिन्तायामुक्तास्तथैवात्राप्यन्यूनातिरिक्ता वक्तव्याः (वे. द्वे यावद द्विचरमसमयं तावदयोगिकेवलिनस्तीर्थकरस्य बेदि अणिमानगोए विभज्जति) वंदनीय आयुपि गोत्रेच यानि बतव्ये चरमसमये तु नव । अटोदये त्रीणि सत्तास्थानानि तद्यथा धादिप्रकृतिस्थानानि तानि यथाक्रमं जीवस्थानेषु विभजेत् विक एकोनाशीतिः पञ्चसप्ततिरष्टौ च । तत्राद्वे अयोगिकेवलिनोऽतीर्थकरस्य द्विचरमसमयं यावत् वेदितव्ये चरमसमये त्वष्टा रूपयेत् । तत्रेयं वेदनीयगोत्रयोर्विकल्पनिरूपणार्थमन्तर्भाग्यगाथा विति । एवं बन्धकस्य दशाप्युदयस्थानानि जवन्ति तदेवमुक्ता पज्जत्तगसनियरे, अट्टचनकं च वेयणियनंगा। उत्तरप्रकृतीनां बन्धोदयसत्तास्थानभेदाः संबंधश्च ॥ संवेधस्वा सत्तयतिगं च गोए, पत्तेयं जीवगणेसु ॥ ३०॥ मित्वं गुणस्थानानि चाधिकृत्य स्वामी निदश्यते। पर्याप्त संझिनि वेदनीयस्यायौ नलास्तद्यथा असानस्य बन्धः तत्रोक्त क्रमेणैवैषां जीवस्थानानि। असातम्योदयः सातासाते सती, अथवा असातस्यबन्धः सात स्योदयः सातासाने सती एतौ द्वौविकल्पी मिथ्याष्टिगुणस्थातिविगप्पपगश्वगणे-हिं जीवगुणसन्निएसु ठाणेसु।। नकात प्रभृति गुणस्थानकं यावत् न परतः परतोऽमातस्य बन्धाजंगा पलंजियव्वा, जत्थ जहा संजवो नवद ॥२५॥ जावात् । तथा सातस्य बन्धः असातस्योदयः सातासाते सती त्रयो विकल्पा बन्धोदयसत्तारूपास्तेषां संबन्धीनि स्थानानित्रिप्र- अथवा सातस्य बन्धः सातस्योदयः सातासाते सती । एती व कृतिस्थानानि त्रिविकल्पप्रतिस्थानानि तेर्जीवसंहितेषु गुण- द्वौ विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य सयोगिकेवलिगुसंझितेषु च स्थानेषु जीवस्थानेषु गुणस्थानेषु चेत्यर्थः । णस्थानकं यावत् प्राप्यते ततः परतो बन्धानावे असातस्योदयः भङ्गाः पूर्वोक्तानुसारेण वदयमाणानुसारेण च प्रयोक्तव्याः । सातासाते सती अथवा सातस्योदयः सातासाते सती पती द्वी कथमित्याह ( जत्थ जहा संभवो भव ) यत्र येषु जीवस्थानेषु विकल्पी अयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्येते चरमस. गुणस्थानेषु च यथा सनवो नवति यथा घटना नवति तत्र तथा मये तु भसातस्योदयः असातस्य सत्ता यस्य द्विचरमसमये सातं प्रयोक्तव्याः यो यत्र यथा नङ्गे घटतेस तत्र तथा कर्तव्य इत्यर्थः । कीणं यस्य त्वसानं द्विचरमसमये कीणं तस्य सातस्योदयःसाततत्र प्रथमजीवस्थानान्यधिकृत्य प्रतिपादयति । स्य सत्तेति सर्वसंख्यया अष्टौ भनाइह सयोगिकेवझी अयोतेरससु जीवसंखे-वएसु नाएंतरायतिविगप्पो। गिकेवली च व्यमनोनिःसंबन्धात्संही व्यवदियते ततः संक्रिनि पर्याप्त वेदनीयस्याप्पी जनाः उच्यमानान विरुद्धयन्ते इतरेषु प. एकम्मि तिविगप्पो, करणं पइ एत्थ भविगप्पो ॥३६॥ र्याप्तसंझिव्यतिरिक्तेषु त्रयोदशसुजीयस्थानेषु प्रत्येक प्रत्येकं च. सक्किप्यन्ते संगृह्यन्ते जीवा एनिर्सित सकेपा अपर्याप्तफेन्द्रिय त्वारो भा भवन्ति तद्यथा असातस्य बन्धः असातस्योदयःसातास्वादयोऽवान्तरजातिनेदाः । जीवानां संकेपाः जीवसकेपाः साते सती अथवा सातस्य बन्धः सातस्योदयः सातासाते सती जीवस्थानानीत्यर्थः । पर्याप्तसंझिपञ्चेन्जियवर्जेषु शेषेषु त्रयोदशसु । असातस्य बन्धः सातस्योदयः सातासाते सती सातस्य बन्धःभ जीवस्थानेषु ज्ञानावरणान्तराययोर्चन्धोदयरूपास्त्रयो विकल्पा- सातस्योदयः सातासाते सती"सत्सय तिगंच गोप" इति गोने स्तद्यथा पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ताझाना- गोलस्य संझिनि पर्याप्ते सप्त भङ्गाः तद्यथा नीचैर्गोत्रस्य बन्धोनीवरणान्तराययोधुवधन्धोदयसत्ताकत्त्वात् (तिविगप्पो इति)| चैगोस्योदयः नोचैर्गोत्रं सत् एष विकल्पस्तेजोपायुभवावृत्य द्विगुसमाहारत्वेऽप्यार्षत्वात्पुंस्त्वनिर्देशः ( एगम्मि तिथिगप्पो) | तिर्यक्पश्चेन्द्रियसंझित्वेनोत्पन्ने कियकासं प्राप्यते उचैर्गोत्रस्य एकस्मिन् पर्याप्तसंझिपञ्चेन्जियसवणे जीयस्थाने त्रयो विकल्पा बन्धः नीचेगोत्रस्योदयः उच्चनीचैर्गोत्र सती अथवा नीचैर्गोत्रस्य जवन्ति दौ वा विकल्पौ । तत्र त्रयो विकल्पा इमे पञ्चविधो| बन्धः नगोत्रस्योदयः उच्चनीचैगोत्रेसती एतौ च विकल्पी पर्याप्ने धन्धः पञ्चविध नदयः पञ्चविधा सत्ता। एते च सूक्ष्मसंपरा-| संझिनि मिथ्यारणीसासादने वा प्राप्यतेन सम्यग्मिथ्यारवादी यगुणस्थानकं यावत् प्राप्यन्ते ततः परं बन्धच्छेदे उपशान्तमोहे तस्य नीचैर्गोत्रवन्धाभावात्। तथा उधेगोत्रस्य बन्धः नीचैर्गोत्रकीणमोहे व द्वौ विकल्पौ तद्यथा पञ्चविध उदयः पञ्चविधा स्योदयः तश्चनीचैोत्रे सती एप विकल्पो मिथ्यादृष्टिगुणस्थानसत्ता अत्रान्यो भनो न संभवति नदयसत्तयोर्युसपत् व्यव- कादारभ्य देशविरतगुणस्थानकं वा यावत्प्राप्यते न परतः परतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy