SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ एगष्ट्रिय एगचरियापरीसह अभिधानराजेन्छः । उ दसवाहश्रो आगतो सो तेसिं पडिस्मयं न पषिट्ठो नितया | एकस्थ-त्रि० एकस्मिन् तिष्ठति स्था० । एकत्रस्थिते, एकके. पासित्ति भिक्खा वेलाए उम्गाहियं दिडंताएं संकिलस्सा त्राश्रिते, "दो वि तुझा पगडा अविसे समणायत्ता"एकस्थी या कुद्धो सकुलाईण दावेतित्ति तेहिं नायं एगत्थ सेठिकुल्ले रेखा पककेत्राश्रितौ सिरुिक्षेत्रापेक्येति जावः । न०१४ २०६०। याए गहितो दारो छम्मासा रोव्वंतस्स आयरिएहिं चप्पु एकार्य-जएकार्थस्य नावः व्यम्-एकशक्त्या विशिष्टकार्थोपहिया कया मा रोवत्ति वाणमंतराए मुक्को तेहिं तुट्टेहिं पडिला स्थापने एकार्थीनावे, एकप्रयोजने च । वाच। मिया जहिच्छपणं सो विसजितो एयाणि कुलाणित्ति पायरिया सुचिरं हिंडिऊण अंतपंतं गहाय आगया समुद्दिघाया एगट्ठाण-एकस्थान-न० एकमचलनेनाद्वितीयादिकं स्थायस्सए पालोयणाए बालोपहिं भणति तुम्भेहि समं हिंडतो नमङ्गन्यासमेकरूपे स्थाने,तद्विषयं प्रत्याख्यानमप्येकस्थानमेकमेष चि धातिपिंडो ते भुत्तो भणति प्रतियुहुभाई पेच्छहत्ति पपु. घा स्थानं यत्र तत्तया । पंचा०५ विव०। एकमाद्वितीय स्थानमट्ठो देवयाय अठरते वासं अंधकारो य विगुरूवितो एसोहि. विन्यासरूपं यत्रतदेकस्थानम् ।प्रत्याख्यानजेदे.ध०५ अधिक। लोहित्ति प्रायरिएहि मणितो अतिहिति सो भणह अंधकारो तथा चाह" एकठाणं पचक्वाति बसब्बिईपि प्राहारं असणं ति भायरिपहिं अंगुली दाश्या सा पज्जलिया प्राउटे प्रासो- पाणं खाश्मं सामं प्राथणाभोगणं सहसागारीयागारेणं गुरु पति पायरिया वि से रणवनागे कडेति ततश्च यथा महात्मनि अन्तुहाणेणं पारिकावणियागारेणं महत्तरागारणं सन्यसमाहिरमीभिः संगमस्थविरेश्चर्यापरीषहोऽध्यासितस्तथान्यैरप्यध्या वत्तियागारेणं वोसिरति"भाव०६०।सत्तेगट्टाणस्सउति" सितव्य ति। उत्त०३० सप्तकस्थानस्य तु एकस्थानं नाम प्रत्याश्यानं तत्र सप्ताकारा एगचारि[-] एकचारिन्-त्रि० एकः सन् चरति घर णि- भवन्ति श्हेदं सूत्र एगहाणमित्यादि एमाणए जं जहा अंगविगं नि सुप्सुपेति स० असहायचरे, एकचरे, किसहचरभेदे, पुं० वियं तेण तहागिपण चेव समुरिसिव्वं मागारा से सस याच० । एक एव चरति तच्छोलश्चैकचारी प्रतिमाप्रतिपक्षे प्राउट्टणपसारणा पत्थि सेसं जहा पक्कासणए"पं०व० भाषा एकलविहारिणि जिनकल्पादिके, "बहुजणे वा तह पगचारी" सप्ताकारानवन्ति । एकमचलनेमाद्वितीयादिकं स्थानमङ्गन्याससच प्रतिमाप्रतिपन्न एक विहारी जिनकल्पादिर्वा स्यात्स च मेकरूपं स्थानं तद्विषयं प्रत्याख्यानमप्येकस्थानमेक पव धास्थानं बहुजन एकाकी वा। सूत्र० १६०१३ ५०।। यत्र तत्तथा । तस्यैकस्थानस्य पुनस्तु शब्दः पुनःशम्दार्थो व्याएगचोर--एकचौर पुं० चौरजेदे, एकचौरा ये एकाकिनः सन्तो ख्यात पवा ते च यथैवैकाशनके नवरमाकुम्चनप्रसारणमिह हरन्तीति । प्रश्न०३द्वा०। नास्ति एकस्थानकस्य मुखहस्तयर्जावयवाचसमरूपत्वादिति। गच्च-एकार्च त्रि० एका असदशी अर्चा शरीरं येषान्ते ए. पंचा०५ विव०। तथा च अथकस्थानकं तत्र सप्ताकाराः अथ कार्चाः असहशशरीरे, अमितीयपूज्ये, संयमानुष्ठाने च । "एग सूत्रम् । “पकहाणं पच्चक्सा" श्यायेकासमवदाकुचनचा पुण पगनयंतारो" एकाच्या अद्वितीयपूज्याः संयमानुष्ठानं वा । प्रसारणाकारकर्जमेकमाद्वितीय स्थानमङ्गविन्यासम्पं यत्र सदेएका असरशी अर्चा शरीरं येषान्तेएका इति। उपा०अ०। कस्थानप्रत्याख्यानं यद्यथा नोजनकालेङ्गोपाङ्ग स्थापितं तस्मिएगच्चत्त-एकछत्र-पकराजके, एगच्चत्तं ससागरं भुंजिऊण स्तथा स्थापित एव भोक्तव्यम् मुणस्थ पाणेश्वाशक्यपरिहारवसुहंति' प्रश्न द्वा। स्वाशासनं न प्रतिषिद्धम । प्राकुञ्चनप्रसारथाकारवर्जनं व पकाशनतो दक्कापनार्थम् अन्यथा पकाशनमेव स्यादिति । पगजभि [ ] एकजटिन-पुं०अष्टाशीतिषु महाप्रदेषु एकाशी ध०२ अधि। तितमे महाग्रह, सू०प्र०२०।०प्र० । कल्प० । स्थानाक्टीकायां तु ज्यशीतितमः 'दो पगजमी' स्था०२ ग०।. एगट्टाणज्झयण-एकस्थानाध्ययन- न० एकसकणं स्थान एगजाय-एकजात-त्रि० रागादिसहायवैकल्यादेकीजूते, स्था० संल्यानेदः पकस्थानन्तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययन ग० । खगविसाणं व एगजाए, सङ्ग आटव्यपाविशेषः चतु- मप्येकस्थानमिति । एकस्थानकाल्यं प्रथममध्ययनमितिच। तत्र प्पदविशेषः स किशृङ्गो जपतीत्युच्यते स्वद्भविषाणमिवैकजा- सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपिततो राजादिसहायवैकल्यादेकीनूत इत्यर्थः । प्रश्न०५द्वा०।। मिति स्था०५ग। एगट्ठ-एकाथे-पुं० एकः अर्थः प्रयोजनमाभिधेयं पदार्थो वा । एगट्ठाणिय-एकस्थानिक-त्रि० सहजे स्वभावस्थे, "निबुद्ध पफस्मिन्प्रयोजने, एकस्मिन्नभिधेथे पदार्थे च । वर्णाः पदं प्र. रसो सहजो पुग्ण चन्नागककिनागतो गहाणाए" यथा योगार्ड्सनन्वितैकार्थबाधकाः । याच. पकोऽभिषोऽथोंऽस्येत्ये- निम्बरस एव श्रस एव सहजः स्वभावस्थ एकस्थानिकरस कार्थःबहु०।प्राचा०१७०५०१०आम०प्र०ा अभिन्नार्य, उच्यते इति । कर्म॥ पंचा। विव० । अनन्यानिधेये, पंचा० १३ विव। एकार्यवा-एगडिय-एकाार्थक-पुं० एकश्वासावर्थचाभिधेव एकार्थः । स चके शम्दे,स्था०१००"चारो चरिया चरणंदगळं वंजणं तर्दि यस्यास्ति एकार्थिकः । पकार्थवाचके पर्यायशब्दे, स्था०१ग. " एकोप्रन्निनोऽर्थोऽस्येत्येकार्थः किं तदन्यजनम । व्यज्यते | आ०म०प्र० । पंचा। तदात्मके सामान्यापेक्या शब्दविशेषप्राविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनम् आत्रा०१९०५०१०। रूपे विशेषजेदे, तथाच स्थानाने दशविघविशेषमधिकृत्य "पगपकार्यश्च एकशक्त्योपस्थितार्थका वाचा"पखाणं नियमो,च- छिण य" (पगहिपश्यत्ति) एकश्वासावर्थश्चाभिधेय एकार्थः रित्तधम्मो य होति एगहा" एका अभिन्नार्या तिपंचा०वि स यस्यास्ति स एकार्थिकः । एकार्थवाचक इत्यर्थः पतिः रूपप्रघ."एकेकस्स य एत्तोनाम गहिया" एकोऽर्थो येषान्तान्येकाार्थ- दर्शने चः समुच्चये सच शब्दसामान्यापेक्वयैकार्थिको नाम कानीतिमा०म०प्र०"नायं आहारणंतिदितोवमनिदरिसणं चेष शब्दविशेषो भवति यथा घट शति तथा अनेकार्थिको यथा गौ:पगई" एकार्थमेकाथिंकजातमिति। दश०१०।"तत्युमगमो यथोक्तं “दिशि दृशि वाचि जले तुधि दिषि वजेशी पशो म पमई पभवो एमादि होति एगट्टा" पंचा०१३ विवाएकप्रयोज. गोशब्दः" इति कार्थिकविशेषग्रहणेनानेकाथिकोऽपि गृडीनमुरु, त्रिवाचा सस्तद्विपरीतत्वानहासौ गएयते दशस्थानकानुरोधादय वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy