SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ कम्म अभिधानराजेन्यः । कम्म शकतानि । तत्र तिर्यपञ्चेन्जियप्रायोग्यां त्रिंशतं बनतोऽक्रियं कुर्वतः प्राणापानपर्याध्या पर्याप्तस्य उच्चासे क्षिप्राटाधिकानि षट्चत्वारिंशच्छतानि द्वित्रिचतुरिन्द्रियप्रायोग्यां | गुक्ता पश्चविंशतिः पर्दिशतिर्भवति तत्रापि प्राग्वदेक एव मनुष्यगतिप्रायोग्यामाहारकसहितां त्रिदातं वध्नत एक इति । भङ्गः तेजस्कायिकवायुकायिकयोरातपोद्योतयश कीतीनामुतथा एकत्रिंशद्वन्धस्थाने एकः एकविधे चैकं सर्वसंख्ययासर्व | दयाभावात् तदाथिता विकल्पा न प्राप्यन्ते सर्वसंख्यया पट्टिबन्धस्थानेषु भारयोदशसहस्राणि नव शतानि पश्चचत्वारि- शतौ त्रयोदश भङ्गाः। तथा प्राणापानपर्याप्त्या पर्याप्तस्य उच्चाशदधिकानीति। तदेवमुक्तानि सप्रनेदं बन्धस्थानानि । ससहितायां पढिशतौ श्रातपोद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सति संप्रत्युदयस्थानप्रतिपादनार्थमाह। सप्तविंशतिर्भवति अत्र भङ्गाः पद। ये प्रागातपोद्योतान्यतरसवीसिगवीसा चनवी-सगा य एगाहिया य इगतीस । हितायां पतिशतीप्रतिपादिताः।सर्वसंख्ययाचैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् उक्तं च "एगिदिय उदएसु, पंच य पक्कार सत्त उदयटाणाणि भवे, नव अट्ठ य हुंति नामस्स ।। २८ ॥ तेरस य । छकं कमसो भंगो, वायाला होति सब्वे वि" द्वीन्द्रियाउदयस्थानानि द्वादश तद्यथा विशतिरेकविंशतिश्चतुर्विशत्या- णामुदयस्थानानि षट् तद्यथा एकविंशतिः पदिशतिरटाविंशतिदय एकाधिका पकैकाधिकाःतावद्वक्तव्या यावदेकत्रिंशत् तद्यथा एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् । तत्र तिर्यग्गतिस्तियंगानुपूर्वी चतुर्विंशतिः पञ्चविंशति पविंशतिःसप्तविंशतिरष्टाविंशतिरेकोन दीन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरं दुर्भगत्रिंशत् त्रिंशत एकत्रिंशत् तथा नव अष्टौ चएतानि चैकेन्डियाद्यपे. मनादेयं यश-कीर्त्ययशाकीरकतरमित्येतानव प्रकृतयो द्वादकया नानाप्रकाराणीति तान्याश्रित्य सप्रपञ्चमुपदर्यते। तत्र ए- शसंख्यानिर्धवोदयाभिः सह एकविंशतिः। एषा चापान्तरालगती केन्द्रियाणामुदयस्थानानि पञ्च तद्यथा एकविंशतिश्चतुर्विंशतिः वर्तमानस्य द्वान्छियस्यावाप्यते अत्रभङ्गात्रयः तद्यथा अपर्याप्तपञ्चविंशतिः किंशतिः सप्तविंशतिः। तत्र तैजसकार्मणे अगुरुलघु कनामोदये वर्तमानस्य अयशाकीर्त्या सह एकः । पर्याप्तनामोस्थिरास्थिरे शुनाशुभे वर्णगन्धरसस्पर्शा निर्माणमित्येता द्वादश दये वर्तमानस्य यश-कीर्त्ययशःकीर्तिच्यां द्वाविति ततस्तस्यैव प्रकृतय उदयमाश्रित्य धुवाः । एतास्तियग्गतिस्तिर्यगानुप्रवर्ती च शरीरस्य औदारिकमौदारिकाङ्गोपाङ्गं हुएमसंस्थान सेवार्तस्थावरनामैकेन्द्रियजाति/दरसूक्ष्मयोरेकतरमपर्याप्तपर्याप्तयो-- संहननमुपघातं प्रत्येकमिति पद प्रकृतयः प्रक्तिप्यन्ते तिर्यगानुपूर्वी रेकतरं दुर्भगमनादेयं यशःकीर्त्ययशाकीयॉरन्यतरन्नवप्रकृ चापनीयते जाता पक्विंशतिः । अत्रापि नहास्त्रयस्ते च प्रागिर तिसहिता एकविंशतिः । अत्र भङ्गाः पञ्च बादरसूदमाज्यां द्रष्टव्याः । ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगप्रत्येक पर्याप्तापर्याप्ताभ्यामयशःकीा सह चत्वारः बाद तिपराघातयोः प्रक्किप्तयोरष्टाविंशतिः । अत्र यशःकीर्त्ययशःरपर्याप्तयशःकीर्तिभिः सह एक इति सूक्ष्मापर्याप्ताज्यां सह कीर्तियां द्वौ नङ्गी अपर्याप्तकप्रशस्तविहायोगत्योरत्रादयाभायशकीर्तेरुदयो न भवतीति कृत्वा तदाश्रिता विकल्पा | वात् ततः प्राणापानपर्यप्या पर्याप्तस्य उच्चासे किप्त एकानन प्राप्यन्ते एष चैकविंशतिरेकेन्द्रियस्थापान्तरालगतौ वर्त्त-- मानस्यवेदितव्या ततः शरीरस्थस्यौदारिकशरीरं हुएमसंस्थान त्रिंशत् अत्रापि तायव द्वौ भङ्गो । अथवा शरीरपर्याप्त्या पर्यामुपघातं प्रत्येकंमिति चतस्रः प्रकृतयः प्रक्षिप्यन्ते तिर्यगानु प्त्यस्य उच्चासे अनुदिते उद्योतनाम्नि तदिते एकोनविंशत् अत्रापूर्वी चापनीयते ततश्चतुर्विंशतिर्भवति अत्र च भङ्गा दश पि प्रागिव द्वौ नङ्गी सर्वेऽप्येकोनत्रिंशत् चत्वारो जङ्गाः ततो नाषापर्याप्त्या पर्याप्तम्य उच्चाससहितायामेकोनविंशति सुस्वतद्यथा बादरपर्याप्तस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्ति रदुःस्वरयारकतरास्मिन् प्रक्तिप्ते त्रिशत भवति । अत्र सुस्वरपु:पदैश्चत्वारः अपर्याप्तबादरस्य प्रत्येकसाधारणाभ्यामयशःकीर्त्या सह द्वौ सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्येकसाधारणैर्यश: स्वरयशःकीर्तिपदैश्चत्वारो भङ्गाः । अथवा प्राणापानपर्याप्स्या कीर्त्या सह चत्वार इति दश । बादरवायुकायिकस्य वैक्रिय पर्याप्तस्य स्वरे अनुदिते नद्योतनाम्नि तूदिते त्रिंशद्भवति अत्र कुर्वत औदारिकस्थाने वैक्रियं वक्तव्यं ततश्च तस्यापि चतु यशकाययशःकीर्तिविकल्पाल्यांद्वौ भनौ सर्वेत्रिंशतिषम्भनाः विशतिरुदये प्राप्यते केवलमिह बादरपर्याप्यैका यशकीर्त एकोनविंशति सुस्वरपुःस्वरयोरकटरस्मिन् उद्योते च किप्ते एकत्रिंशत् सुस्वरफुःस्वरयशःकीर्त्ययशःकीर्तिपदैश्चत्वारोनङ्गाः पदैरेक एव भङ्गः । तैजस्कायिकवायुकायिकयोः साधारणयशकीलुदयो न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते।स पवं सर्वसंख्यया द्वाविंशतिर्भङ्गाः । एवं त्रीयाणां चतुरिवसंख्यया चतुर्विशतेरुदये एकादश भास्ततः शरीरपर्या छियाणां च प्रत्येकं षट् उदयस्थानानि नायनीयानि नवरं पया पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः । अत्र भङ्गाः षट द्वीजियजातिस्थाने हड्रियाणां श्रीन्द्रियाणां श्रीजियजातद्यथा बादरस्य प्रत्येकसाधारणयशकीय॑यश कीर्तिपदैश्व तिश्चतुरिन्जियाणां चतुरिन्जियजातिरनिधातव्या प्रत्येक ना त्वारः सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयशःकीर्त्या सह द्वौ। द्वाविंशतिरिति सर्वसंख्यया विकलन्द्रियाणां जनाः पतिः। तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या प तमुक्तम् “ तिगतिगपुगचउच्चन, विगबाण सहि हो र्याप्तस्य उच्चासे अनुदिते पराघाते क्षिप्ते पञ्चविंशतिर्भवति तिएह पि " प्राकृततिर्यक्पञ्चेन्द्रियाणामुदयस्थानानि पद अत्र च प्राग्वदेक एव भङ्गः सर्वसंख्यया पञ्चविंशती सप्तभङ्गाः तद्यथा एकविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिंशत प्राणापानपर्याप्या पर्याप्तस्य उच्चासे क्षिप्त द्विशतिः अत्रापि त्रिंशत् एकत्रिंशत् । तत्र तिर्यगतिस्तिर्यगानुपूर्वी पञ्चेन्जियजाभङ्गाःप्रागिव षट् । अथवा शरीरपयाापर्याप्तस्य उच्चासे अनु तिस्त्रसनाम बादग्नाम पर्याप्तापर्याप्तकयोरेकतरं सुभगदुर्भगदिते पातपोद्योतयोरन्यतरस्मिन्नुदिते शितिर्भवति अत्रापि योरेकतरमादेयानादेययोरेकतरं यशाकीर्त्ययशःकीोरेकतरमिभङ्गाः षट् । तद्यथा बादरस्योद्योतेन सहितस्य प्रत्येकसाधार- त्येतानव प्रकृतयो द्वादशसंख्यानिर्धवोदयानिःसह एकविंशतिः णयशकीय॑यश-कीर्तिपदैश्चत्वारः श्रातपसहितस्य च प्रत्ये- एषा चापान्तराबगतौ वर्तमानस्य तिर्यक्पश्चेन्जियस्य वदितकस्य यश-कीर्त्ययश-कीर्तिपदै बादरवायुकायिकस्य वै- व्या । अत्र नङ्गा नव । पर्याप्तकनामोदये वत्तमानस्य सुनगर्भ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy