SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ (२७) अनिधानराजेन्धः। कम्म उपशमश्रेण्यामपूर्वकरणस्य द्वितीयभागप्रथमसमये चतुर्विध श्रेणि प्रतीत्य चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्ता बन्धमारभ्यानन्तरसमये कश्चित्कालं करोति का कृत्वा दिवं क्वपकश्रेणिमधिकृत्य पुनरुदयश्चतुर्विध एव कारणमत्र प्रागेधोगतः सन् अविरतो भवति अविरतत्वे च षट्विधो बन्ध इत्ये- क्तम् । केचित्पुनः कपककोणमोहेष्वपि निद्राप्रचलयोरुदयमिकसामायिकी चतुर्विधस्थानस्य स्थितिः। तथा नवप्रकृत्यात्म- च्छन्ति तत्कर्मप्रकृत्यादिग्रन्थैः सह विरुध्यते इत्युपेक्षते यावश्चकः के सत्तास्थानं दर्शनावरणस्य कालमधिकृत्य द्विधा अनाद्य- कपकश्रेण्यामपि स्त्यानर्द्धिनिकं न कीयते तावत्सत्ता नवधिपर्यवसितमनादिसपर्यवसितंच तत्रानाद्यपर्यवसितमभव्यानां धैव सा नवर्कित्रिके तु कोणे षविधा तथाचाह (चउबंधुदए छकदाचिदप्यव्यवच्छेदात् अनादिमपर्यवसितं तु न भवति । संसा यत्ति) श्द अंश ति सत्कर्माऽनिधीयते यदाह चूर्णिकृत् । नवप्रकृत्यात्मकसत्तास्थानव्यवच्छेदो हि कपकश्रेण्यां भवति अंश इति"संत कम्मं जन्नई"चतुर्विधे बंधे चतुर्विध उदयः अनिमच क्षपकश्रेणीतः प्रतिपातो भवतीति पतश्च सत्तास्थानमुप- वृत्तिबादरसूक्मसंपरायगुणस्थानकाकायाः संख्येयेज्यो जागेच्या शमश्रेणिमधिकृत्योपशान्तमोहगुणस्थानकं यावदवाप्यते कप-| परतःस्त्यानिित्रके वीणे षविधा सत्ता एष धिकल्पस्तावत्प्राप्य. कश्रेणिमधिकृत्य पुनरनिवृत्तिबादरसंपरायगुणस्थानकस्य प्रथ-| ते यावत्सूक्ष्मसंपराकायाश्चरमसमयः परतस्तु न प्राप्यते बन्धामं भागं तथा षट्प्रकृत्यात्मकं सत्तास्थानं जघन्येनोत्कर्षण चा- भावात तदेवं चतर्विधवन्धकस्य त्रयो विकल्पास्तद्यथा चतुर्विधी न्तर्मुर्तप्रमाणं तच्चानिवृत्तिबादरसंपरायगुणस्थानकम्य द्विती- बन्धश्चतुर्विध नदयो नवविधा सत्ताएष उपशमश्रेण्यांचा पायत यभागादारज्य कीणमोहगुणस्थानकस्य द्विचरमसमयं यावद- स्त्यानर्द्धित्रिकं न कीयते चतुर्विधो बन्धः पञ्चविध नदयः नवबसेयं चतुःप्रकृत्यात्मकं त्वेकसामायिक वीणकषायचरमसमय- विधा सत्ता । एष उपशमश्रेण्यां कपकश्रेण्यां तु पञ्चविधोदयप्रावित्वादिति । उदयस्थाने पुनः भवतः तद्यथा चतनः पञ्च स्यानावात् तथा चतुर्विधो बन्धश्चतुर्विध उदयः पसिधा सत्ता च तत्र चतनश्चक्षुर्दर्शनावरणाचकुर्दर्शनावरणावधिदर्शनाव- एष विकल्पः कपकघेण्यां स्त्यानधित्रिकक्कयानन्तरमवसेयः "रणकेवनदर्शनावरणरूपाः । पतासां च समुदायो ध्रुवोदय इति घरयबंधे" इत्यादि उपरते व्यवच्छिन्ने बन्धे चतुर्विधः पञ्चएकप्रकृतिस्थानम् । पतासु च चतसषु मध्ये निकादीनां पञ्चा- विधो वा उदयः नवविधा सत्ता एतौ च द्वौ विकल्पावुपशान्त नांप्रकृतीनां मध्यादन्यतमस्यां प्रकृती प्रक्किप्तायां पञ्च नहि निद्रा- मोहगुणस्थानके प्राप्येते उपशमश्रेण्यां हि निकाप्रचन्नयोरुदयः दयो द्वियादिका युगपदयमायान्ति कित्वेकस्मिन् काले ए- संभवति स्त्यानदित्रिकं च न कयमुपगच्छति ततश्चतुर्विधः कैवाऽन्यतमा क चित्, निकादयश्च ध्रुवोदया न भवन्ति का- पञ्चविधो वा नदयो नवति नवविधा च सत्ता प्राप्यते तथा च. सादिसापेकत्वात् अत इदं पञ्चप्रकृत्यात्मकमुदयस्थानं कदा- तुर्विध उदयः षद्विधा सत्ता एष विकल्पः कोणकषायस्य द्विचिवज्यते तदेवमुक्तानि दर्शनावरणस्य बन्धोदयसत्तामधिकृत्य चरमसमयं यावदवाप्यते । तथा चतुर्विध उदयश्चतुर्विधा सत्ता स्थानानि । संप्रति संवेधमनिधित्सुराह । एष विकल्पः कोणकषायम्य चरमसमये निजाप्रचसयोचिरवीयावरणे नववं-धगेसु चउपंचनदयनवसंता । मसमये पव कपितत्वात् । तदेवं दर्शनावरणे सर्वसंख्यया एकाछचउबंधे चेवं, चनबंधुदए लंसा य ।।।। दश विकल्पाः । यदि पुनः कपककोणकषायेम्वपि निकाप्रचननवरयबंधे चउपण, नवंसचउरुदयछच्च चसंता। योरुदय इष्यते तर्हि चतुर्विधो बन्धः पञ्चविध उदयः पद्रिया सत्ता बन्धाभावे पश्चविध उदयः पविधा सत्ताइत्येतो द्वौ विकवेयणियाउयगोए, विभज्ज मोहं परं वोच्छं ॥१०॥ स्पो अधिको प्राप्यते इति त्रयोदश ज्ञातव्याः वेदनीयस्य संघद्वितीयावरणं दर्शनावरणं तस्मिन् द्वितीयावरणे नववन्धकेषुस न्धस्तत्र वेदनीयायुगोत्रेषु संवेधविकल्पोपदर्शनार्थमाह ( वेयकलदर्शनावरणोत्तरप्रकृतिबन्धकेषु मिथ्यारटिसासादनेषु (च णियाउयगोपविभज्जत्ति) वेदनीये प्रायषि गोत्रे च यथागमं उपचन्दयत्ति) उदयश्चतुर्विधः पञ्चविधो वा तत्र चतुर्विधश्चक्षु- बन्धादिस्थानानि संवेधमाश्रित्य विभजेत् विकल्पयत् तत्र दर्शनावरणाचक्षुर्दर्शनावरणकेवबदर्शनावरणरूपः स एव नि- वेदनीयस्य चान्येनैक बन्धस्थानं तद्यथा सातमसातं वाऽनयोः द्रापञ्चकसत्तान्यतमप्रकृतिप्रपात्पञ्चविधः । सत्तामधिकृत्य परस्परविरुकत्वात् सत्तास्थाने द्वे तद्यथा वे एकं च । तत्र यापुनःप्रतिस्थानं नव नव प्रकृत्यान्मकं तदेव नवविधबन्धकेषु नौ वि. घदेकमन्यतरत न कीयते तावत् अपि सती छान्यतमस्मिथ कल्पी दर्शितौ तद्यथा नवविधो बंधश्चतुर्विधा सत्ता एष विकल्पो- कीणे पकमिति । सम्प्रति संवेध उच्यते असातस्य बन्धः - निद्रोदयानावे निद्रोदयेच नवविधो बन्धः पञ्चविध उदयो नव- सातस्योदयः सातासाते सती । अथवा असातस्य बन्धः सातविधासत्ता (उचउबंधेचेवं ति) पम्बन्धेचतुर्बन्धेच एवं पूर्वोक्त- स्योदयः सातासाते सती । एतौ धौ विकल्पी मिथ्यादृष्टिगुणप्रकारण उदयसत्तास्थानानि पोदितव्यानि इदमुक्तं जवात ये घ- स्थानकात प्रभृति प्रमत्तगुणस्थानकं यावत् प्राप्यते न परतः विधवन्धकाः सम्यग्मिध्यादृष्टयविरतसम्यग्दष्टिदशविरतप्रमत्ता. परतोऽसातस्य बन्धानावात् तथा सातस्य बन्धः असातस्योप्रमत्ताः कियत्कारमपूर्वकरणाइच तेषां चतुर्विधः पञ्चविधो वा दयः सातासाते सती एतौ द्वौ विकल्पो मिथ्यादृष्टिगुणस्थानउदयःनवविधासत्तापतेन च द्वौ विकल्पौ दर्शितौ तद्यथाषद्विधो कादारज्य सयोगिकेवलिगुणस्थानकं यावत्संनयतः ततः परतो बन्धश्चतुर्विध उदयो नवविधा सत्ता अथवा पद्विधो बन्धः पञ्च- बन्धानावे असातस्योदयः सातासाते सती अथवा सातस्योविध उदयो नवविधासत्ता। एतौच द्वौ विकल्पी कपकं मुक्त्वान्यत्र दयः सातासाते सती पती द्वौ विकल्पावयोगिकेवलिनि द्विचसर्वत्रापि प्राप्यतेवपके त्वेक एव विकल्पस्तद्यथा पद्विधो बन्ध- रमसमयं यावत् प्राप्यते चरमसमये तु असातस्योदयः असाचतुर्विध सदयो नवविधा सत्ता कपकस्य हि अत्यन्तविशुरुत्वेन तस्य सत्ता यस्य द्विचरमसमये सातं कीणं यस्य त्वयात द्विनिडाप्रचलयोनोंदयः सनवात तक्त सत्कर्मग्रन्थे "निद्दागस्स चरमसमये कोणं तस्यायं विकल्पः सातस्योदयः सात सत्ता नदओ, खीणगखवगेय परिवज्ज" तथा चतुर्विधबन्धकेप कि । पतौ चायपि विकल्पावेकसामायिकौ सर्वसंख्यया वसीययत्कालमपूर्वकरणेषु अनिवृत्तिबादरसूक्ष्मसम्परायेषु चोपशम- स्याही नातथा आयुषि सामान्ये नेक बधस्थानं चतुणॉमन्यत. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy