SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ (३०) भनिधानराजेन्धः। कम्म चतुन्जियजातिलकणं सूक्ष्मत्रिकं सदमापर्याप्तसाधारणरूपम ङ्गोपाङ्गबनणप्रकृतिद्वयस्योत्कृष्टस्थितिबन्धका देवा ईशानादुपभायुखिक देवायुर्वज नारकतिर्यग्मनुष्यायुवकणम् । द्विकशब्द- रितनसनत्कुमारादय एष पटव्याः। ईशानान्ता देवास्ते हि स्यापि प्रत्येकं संबन्धात् सुरद्विकं सुरगतिसुरानुपूर्वी स्वरूपं वै- तत्प्रायोग्यसंकोशे वर्तमानाः प्रकृतप्रकृतिद्वयस्योत्कृष्टतोऽप्यक्रियाद्विक वैक्रियशरीरवैक्रियाङ्गोपाङ्गलकणं नरकद्विकं नरक- प्टादशकोटीकोटीलकणां मध्यमामेव स्थिति रच्यन्ति । अथ गतिनरकानुपूर्वीलकणमित्येतासांपञ्चदशप्रकृतीनामुत्कृष्टांस्थि- सर्वोत्कृष्टसंक्लेशा गृह्यन्ते तāकेन्द्रियप्रायोम्यमेव निवर्तयेयुनति नरकतिर्यङ्मनुष्या एव मिथ्यादृष्टयो बन्नन्ति न देवनार-- चैकेन्छियप्रायोग्यबन्धे पते प्रकृती अध्येते तेषां संहननोपानाजाका होतासां मध्ये तिर्यक्मनुष्यायुद्धयं मुक्त्वा शेषास्त्रयोदश यात् । “सुरनरश्या एगिदिया जे सम्वे असंघयणा" इति वचप्रकृतीनवप्रत्ययेनैव न बध्नन्ति तिर्यमनुष्यायुधोरपि दे- नात् । सनत्कुमारादिदेवाः पुनः सर्वसंक्लिष्टा अपि पञ्चेन्डियवगुर्वादिप्रायोग्य कृष्टस्निपल्योपमलकणः स्थितिवन्धः प्रकृत- तिर्यप्रायोग्यमव बन्नन्ति नैकेन्द्रियप्रायोम्यं तेषामेकेन्छियेधूस्तत्र च देवनारका भवप्रत्ययादेव नोत्पद्यन्ते इत्येतद्वन्धोऽप्य- त्पत्यभावात्तस्मात्प्रस्तुतप्रकृतिद्विकस्य विंशतिसागरोपमकोटी. मीषां न संनवति तस्मादेते तिर्यङ्मनुष्यायुषी उत्कृष्टस्थितिके कोटी प्रणामुत्कृष्टस्थिति सर्वसंक्लिप्टाः सनत्कुमारादय पव पूर्वकोट्यायुषस्तियमनुष्या मिथ्यातपयस्तत्प्रायोग्या विशुधाः बस्नन्ति नाधस्तना देवा इति। तदेवं जिननाम अाहारकद्धिकदेवा स्वायुस्त्रिनागाचसमये वर्तमाना बध्नन्ति सम्यम्हष्टेरतिविशु युर्विकात्रिकसूहमत्रिकायुप्फत्रिकदेवद्विका वैक्रियाद्विकनरककमिथ्याऐश्व देवायुर्वन्धः स्यादिति मिथ्यादृष्टित्वतत्प्रायोग्य द्विकैफेन्छियजातिस्थावरनामातपनामतिर्यनिष्कौदारिकद्विकोविशुरूरवरूपविशेषणद्वयं नारकायुषः पुनरेत एव तत्प्रायोग्यसं द्योतनामसेवार्तसंहननलकणानामधार्विशतिप्रकृतामामुत्कृष्ट-- क्लिष्टा वाच्याः अत्यन्तशुरूस्यात्यन्तसंक्लिष्टस्य चायुर्वन्ध स्थितिबन्धस्वामिन उक्ताः। शेषप्रकृतीनां तु का वातत्यास्य सर्वथा निषेधादिति नरकद्विकक्रियद्विकयोस्क पव स. शङ्कचाह ( सेसच नगश्यत्ति ) भणिताष्टाविंशतिप्रकृतिज्यः संक्निष्टाः पूर्वोत्कृष्टस्थितेर्बन्धका वाच्याः । विकक्षजातित्रि शेषाणां द्विनवतिसंख्यप्रकृतीनां मिथ्यादृष्टयश्चतुर्गतिका अप्युकसदमविकयोस्तत्यायोग्यसंक्त्रिपारव्याः अतिसंकिपा हि | स्कृष्टां स्थिति बध्नन्ति तत्रैतासु मध्ये वर्णचतुष्कतैजसकार्मणाप्रस्तुतप्रकृतिबन्धमुल्बध नरकप्रायोग्यमेव निवर्तयेयुर्विशुद्धा गुरुलघुनिर्माणोपघातभय जुगुप्सामिथ्यात्व करायचोदश कहास्तु विशुक्रितारतम्यात्पञ्चेन्डियतियप्रायोग्यं वा मनुष्यप्रायो. नावरणपञ्चकदर्शनावरणनवकान्तरायपञ्चकलकणानां सप्त व्यं वा देवप्रायोग्य वा बन्धयेयुरिति त प्रायोग्यसंकटेशग्रहणम । चत्वारिंशतो भ्रवन्धिप्रकृतीनां पूर्वव्यावर्णितस्यरूपाणां देवदिकस्यापि तत्प्रायोग्यसंक्लिष्टा अष्टव्याः। अतिसंश्लिपानामधोवर्तिमनुष्यादिप्रायोग्यबन्धप्रसङ्गाद्विशुको पुनरुत्कृष्ट तथा अध्रवबन्धिनीनामपि मध्ये असातारतिशोकनपुंसकवेदबन्धाभावादिति भाविताः पञ्चदशादिप्रकृतयः । तथा पकेन्द्रिय पञ्चेन्द्रियजातिहुसंस्थानपराघातोच्यासाशुनविहायोगति-- जातिस्थावरनामातपनामलक्षणस्य प्रकृतित्रिकस्य मा ईशानातू प्रसवादरपर्याप्तप्रत्येकमस्थिराशुनपुःस्वरभंगानादेयायशः-- ईशानदेवनाकमभिव्याप्य सुरा देवाः। कोर्थः नवनपतयो व्यन्त- कीर्तिनीचैर्गोत्रलकणानां च विंशतेः प्रकृतीनां सर्वोत्कृष्टसंकोरा ज्योतिप्काः सौधर्मशानदेवाः ( उकासंति) उत्कृप्यां स्थिति शेनोत्कृष्टां स्थिति चतुर्गतिका अपि मिथ्यारश्यो बध्नन्ति बध्नन्ति तथादि शानाऽपरितनदेवा नारकाच एकेन्द्रियेषु नी शेषाणां त्वधवबन्धिनीनां सातहास्यरतिस्त्रीबुवेदमनुष्य -- स्पद्यन्त इत्येकेन्छियप्रायोग्यान्येतानि न बनन्त्येवेति तनिषेधः।। विकसेवार्तवर्जसंहननपञ्चकहुएमबर्जसंस्थानपञ्चकप्रशस्त-- तिर्यग्मनुष्यास्त्वेतावति क्लेशे वर्तमाना एतद्वन्धमतिक्रम्य | विडायोगतिस्थिरशुनगुनगमुस्वरादेययशाकीयुगोत्रसक-- भरकमायोग्यमेव बधन्तीति तेषामपि निषेधः । ईशानास्तु णानां पञ्चविंशतिप्रकृतीनां तद्वन्धके तु तत्प्रायोग्यसंक्सिशदेवाः सर्वसंकियष्टा अप्येकेन्द्रियप्रायोश्यमेव बनन्त्यतस्त पव चतुर्गतिका अपि मिथ्यादृष्टयः उत्कृष्ठां स्थिति धनन्तीति उका स्थायरैकेन्द्रियातपलकणप्रकृतित्रयस्य विंशतिसागरोपमकोटी- उत्तरस्थितिबन्धस्वामिनः । अथ जघन्यस्थितिबन्धस्वामिन कोटीशकणामुत्कृप्टस्थिति बन्नन्तीति । आह “आहारजिणमपुब्धो" इत्यादि आहारकद्विकं जिननाम (लदुत्ति) लघुस्थितिकं जघन्यस्थितिकं करोतीति शेषः । क तिरिउरलगुज्जोय, ट्विट्टमुरनिरयसेसचउगश्या । इत्याह ( अपुन्वित्ति ) पदैकदेशे पदसमुदायोपचारादपूर्वोऽपृआहारजिणयपुबो, नियहिसजलणपुरिसलदु ॥४॥ करणकपकस्तद्वन्धस्य चरमस्थितिबन्धे वर्तमान स्थितिमाद्विकशब्दस्य प्रत्येक संबन्धात तिर्यब्कि तिर्यम्पतितियंगानुपू श्रिन्येत्यर्थः तद्वन्धकवस्यैवातिविशुरूत्वात् । तिर्यामनुष्यदेथारूपमौदारिकद्धिकमादारिकशरीरीदारिकाङ्गोपाङ्गसक्षामुद्या वायुर्वर्जकर्मणां च जघन्यस्थितेर्विस्प्रित्ययत्वात् । तथा तनाम सेवार्तसंहनननाम इत्यतासांषमा प्रकृतीनामुत्कृष्टस्थिति (अनियविसंजलणपुरिसबहुत्ति) संज्वलनानां क्रोधमानमायामुरनारका बध्नन्तिसर्वत्र विभकिलोपःप्राकृतत्वात नमनुष्यति लोजलकणानां चतुर्णा पुरुषस्य पुरुषवेदस्य च (सदुत्ति ) येश्चः ते हितद्वन्धाहसंक्लेशे वर्तमाना एतासांपप्रकृतीनात्कृष्टतो लघुस्थिति जघन्यस्थितिबन्धम् ( अनियट्टित्ति ) अनिवृत्तिध्यष्टादशकोटीकोटिलक्षणामेघ मध्यमा स्थितिमुपर चयन्ति बादरकपकस्तद्वन्धस्य यथा खचरमस्थितिबन्धे वर्तमानः करोति तद्वन्धकेच्चस्यैवातिविशुद्धत्वादिति । प्रथाज्यधिकसंक्शे वर्तमाना गृह्यन्ते तर्हि प्रस्तुतप्रकृतिबन्धमतिक्रम्य नरकमायोग्यमुपरचयेयुः । देवनारकास्तु सर्वोत्कृष्ट सायजसुच्चावरणा, विग्यं सहुमो विउवि ब असन्त्री। संक्नेशा अपि लियातिप्रायोग्यमेव बध्नन्ति न नरकगतिप्रा- सभी वि आउबायर, पज्जेगिंदी उ सेसाणं ॥ ४५ ॥ योग्यं तत्र सेपामुत्पस्यभावात्तस्मादेवनारका पव संक्लिष्टाः।। सातं सातवेदनीयं (जसुत्ति ) यशःकीर्तिमाम ( उच्चति) प्रस्तुतप्रकृतिकटुस्य विंशतिसागरोपमकोटीकोटीलकणामुत्कृष्टां उचैर्गोत्रम (आवरणति) ज्ञानावरणपञ्चकदर्शनावरणचतुष्के स्थिति रचयात भत्र सामान्योक्तावपि सेवासंहननौदारिका- विप्नमन्तरायपञ्चक (मुहमत्ति ) सूचनसंपरायपकश्वरक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy