SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ एगचरिया अभिधानराजेन्छः। एगचरिया . सको पलिओच्छणणे हितवादं पवदमाणे मा मे केश्य द- महासत्वतया अकोनेऽपि हुपराक्रान्तमेवेति। एतच नसर्वस्यैव क्खु भएणाणपमायदोसेणं सययं मूढे धम्मं णाभिजाणति कुर्यातं पुःखपकराक्रान्तश्च भवतीत्यतो विशिनष्टि भव्यत्तस्य भिक्षोरिति भिक्षणशीलो भिक्षुस्तस्य किंभूतस्याव्यक्तस्य स अट्टापया माणवककम्मकोविया जे अणुवरया अभिज्जाए चाव्यक्तःश्रुतवयोभ्यां स्यात्तत्रभुताव्यको येनाचारप्रकल्पोऽर्थतो परिमोक्खमाहावट्टमेव मणुपरिपट्टतित्ति ॥ नाधिगतो गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवास्त्विइह मनुष्यलोके पकेषां न सर्वेषां चरणं चर्यते वा चर्या एक ति । वयसा वा व्यक्त श्रा षोडशवर्षाच्छगतानां तनिर्गतास्थ चर्या तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात्स किंभूतः नाञ्च त्रिंशत इति । अत्र चतुर्भङ्गिका श्रृतवयोभ्यामन्यक्तस्यैस्यादित्याह ( से बहुकोहेश्त्यादि ) स विषयगृध्नुरिन्द्रियानुकू कचर्या न कल्पते । संयमात्मविराधनात इत्याद्योभङ्गः। तथाअवत्येकचर्याप्रतिपन्नस्तीथिको गृहस्थो वा परैः परिभूयमानो व श्रुतेनाव्यक्तो वयसाच व्यक्तस्तस्याप्येकचर्या न कल्पते। अगीशुक्रोधो यस्येति बहुक्रोधस्तया वन्द्यमानो मानमुद्वहत रति बहुमा तार्थत्वादुभयविराधनासद्भावादिति द्वितीयः । तथा श्रुतेननस्तथा कुरु कुचादिन्निः कहकतपसा च बहुमायी सर्वमेतदादा व्यकोवयसा चाव्यक्तस्तस्यापिन कल्पते बालतया सर्वपरिभरादिलोभात्करोतीत्यतो बहुसोनः । यत एवमतो बहुरजो बहु वास्पदत्वाद्विशेषतस्तेन कुलिङ्गादीनामिति तृतीयः। यस्तूभयपापो बहुषु चारम्नादिषु रतस्तथा नटवद्भोगार्थ बहून्येषान्विध व्यक्तःससति कारण प्रतिमामेकाकिविहारित्वमन्युद्यतविहारं त इति बहुनटस्तथा बहुनिः प्रकारैः शगे बहुशस्तथा बहवः वा प्रतिपद्यतामस्यापि कारणाभावे एकचर्या नानुमता। यतसंकल्पाः कर्तव्या अध्यवशाया बस्य बहुसंकल्प इत्येवमन्येषामपि स्तस्यां गुप्तैर्या भाषैषणादिविषया यहवो दोषाः प्रादुःध्यन्ति । चौरादीनामेकचर्या वाच्येति । स एवंभूतः किमवस्थ: स्यादित्या सथा ह्येकाकी पर्यटन यदीर्यापथं शोधयति ततश्चाद्युपयोगाद्ह (आसव इत्यादि) आश्रया हिंसादयस्तेषु शक्तं सङ्गः श्रा भ्रस्यति तदुपयुक्तश्चेन्नर्यापथं शोधयेदित्यादिका शेषाऽपि अवशक्तं तद्विद्यते यस्वासावाश्रवशक्ती हिंसाद्यनुसङ्गवानव समितयो वाच्याः । अन्यश्चाजीर्णेन वातादिक्षोभेण वाव्याभ्याबितं कर्म तेनावच्छन्नः कर्मावष्टन्ध इति यावत् ।सचैवंभूतोऽपिकि घुद्भवसंयमात्मविराधमा प्रवचनहीलना च।तत्र यदि करुणाब्यादित्याद (उठियइत्यादि) धर्मचरणायोद्युक्त सस्थितस्त पन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तीशानतया षट्कायोपमर्देद्वादस्तं प्रवदन तीर्थकोऽज्येवमाह यथा अहमपि प्रव्रजितोधर्मचणायोद्यत इत्येवं प्रबदन् कर्मणाऽवच्चाद्यत इति सर्योत्थितवादी न कुर्वाणाः संयमबाधामापादयेयुरथ न कश्चित्तत्र तथाभूतमाप्रवेषु प्रवर्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह कर्तव्योद्यतः स्यात्ततः आत्मधिराधना । तथातीसारादौ मूत्र(मामे इत्यादि) मा मां केचनान्येऽडाक्षुरवद्यकारिणमित्यतः पुरीषजं वाल्यन्तर्वर्तित्वात्प्रवचनहीलना । अपिच प्रामादिप्रच्छन्नकार्य विदधात्येवं ज्ञानदोषेण प्रमाददोषणवाविदधत ति व्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताधिक्षेपेणाविकिंवा ( सययमित्यादि) सततमनवरतं मृढे मोहनीयोदयाद क्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डभण्डनं विदध्यात्तश ज्ञानाद्वा धर्मश्रुतचारित्राख्यं नानिजानाति न विवेचयतीत्यर्थः । गच्छगतस्य न संभवति गुवाद्युपदेशसंभवातदुक्तम् “अकोयद्येवं ततः किमित्याह (अट्टाश्त्यादि) आर्ता विषयकषायः सहणसमारण-धम्मब्भसणेवालमुलभाणा । भमगर धीरोप्रजायन्त इति प्रजा जन्तवो हेमानध मनुजास्यैवोपदेशाईत्वान्मा जहुतराण अभावम्मि" इत्येवमादिनोपदेशेन गच्छान्तर्गतो नवग्रहणं कर्मण्यष्टप्रकारे वीनत्स्यन्ते कोविदाः कुशमा न धर्मा गुरुणानुशास्यते गच्छनिर्गतस्य तु पुनः दोषा एव केवला. नुष्ठान इति के पुनस्ते ये सततं धर्म नानिजानन्ति कर्मबन्ध त्युक्तच " साहम्मिएहि समुज्जएहिं । पगागीउ य जोषिहरे। कोविदाश्चेत्यत आह (जे अणुवरया इत्यादि ) ये केचनानिर्दिष्ट प्रायंकपउरयाप, छकायबहम्मि आवडराएगाणियस्स दोसा, स्वरूपा अनुपरताः पापानुष्ठानेन्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि इत्थी साणे तहेवपडिलीए । निक्खविसोहिमव्वय, तम्हासषि मोकमार्ग इत्येषा विद्या ततो विपययेण विद्या तया परि समन्ततः शएंगमणं" इत्यादि गच्छान्तर्वर्तिनस्तु बहवो गुणास्तविभमोकमाहुस्ते धर्म नाभिजानत इति संबन्धः । धर्ममजानानाच या परस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात् । यथा बदके किमानयुरित्याह (आवट्टश्त्यादि ) नावावर्तः संसारस्तमर समर्थस्तरत्रपरमपि काष्ठादिविलग्नं तारयत्येवं गच्छेऽप्युद्यतविघटीयन्त्रन्यायेनानुपरिवर्तते तास्वेव नरकादिगतिषु नयो त्यो हार्यपरं सीदन्तमुधमयति तदेवमेकाकिनो दोषान् वदयगा. भवन्तीति यावत् । प्राचा०१७०५ अ०१०।हिंसकस्य विषयार न्तर्विदारिणश्च गुणान् कारणभावे व्यक्तेनापि नकचर्या बिम्मकस्यैकचरस्यामुनिजावे दोषोद्भावनतः कारणमाह । धेया कुतः पुनरव्यक्तेनेति स्थितम् । ननु वसतिसभषे गामाणुगाम दुइज्जमाणस्स दुज्जा तं दुप्परिकंतं जवति । प्रतिषेधोऽयुक्तो न चास्ति संभवः एकाकिविहारितायाः को प्रवियत्तस्स भिक्खुणो वयसा वि एगे चोइया कुप्पंति हि नाम वालिशः सहायान्विहाय समस्तापायास्पदमेकाकिमाण वा उएणयमाणे य गरे महता मोहेण मुज्झति संवाहा विहारितामन्युपेयादित्यत्रोच्यते न किंचिदपि कर्मपरिण तेरशक्यमस्ति तथा हि स्वातन्त्र्यगदागदकल्पस्य समस्तव्यबहवे भुज्जो भुज्जो दुरतिकमा अजाणो अप्पा सत्तो एयं सनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारते मा होउ एयंते कुशलस्स दंसपं ।। स्य गच्छस्यान्तर्वर्तिनः कचित् प्रमादस्खलिते चोदिता अपरिप्रसते बुख्यादिगुणानिप्ति प्रामः प्रामादनु पश्चादपरो प्रामो गणग्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाकप्रामानुग्रामस्तं दूयमानस्यानेकार्थत्वासातूनां विहरत एकाकिन कटुकतामनवधार्य परमार्थ पृष्ठतः कृत्वा कुलपुत्रतां वाग्मात्रासाधोर्यस्मात्तद्दर्शयति (दुयति) पुष्टं यातं दुर्यातं गमनक्रिया- दपि किंचित्कोपनिनाः सुखीषिणो गणितापदो गच्छामिर्गच्चया गही गच्छत पवानुकूसप्रतिकूयोपसर्गसद्भावादईनकस्यैव न्ति । तत्र चैहिकामुमिकापायानवाप्नुवन्तीत्युक्तं च "जहकृतगतिभेदष्टव्यन्तरीजवाच्चेदनवत् । तथा उष्टं पराकान्तमा- | सायरम्मि मीणा, संखोहं सायरस्स असहंता । णिति तभी मातं स्थानमेकाकिनो भवति स्थूलभासतोपकोषा गृहसा- | सुहकामी, णिग्गयमेता विणरसन्ति ॥एवं गच्छसमुद्दे, सारहभोरिवेति । यदिवा चतुःप्रोषितभर्तृका गृहायितसामोरिव तस्य । वीचीहिंचोदया संता । पिति तो मुहकामी, मीया व अहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy