SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ धति जापति देवी (२७६० अनिधानजेन्द्रः। कम्म बन्यो द्विगुणो घेदितव्यो यत आह कर्मप्रकृतिसंग्रह णकार: त्तोवनत्तो सम्मदिट्टी वा मिच्छट्टिी वा कएहसेसे वा सु" स्खवगुण सामगपमिवय-माणो दुगुणा तहिं तहिं बंधो " । कलेसे वा नाणी वा अन्नाणी वा उक्कोसणं संकिशिपशति ततो वेदनीयस्य साम्परायिकबन्धचिन्तायां जघन्यस्थितिबन्धकपकस्य बादश मुद्दा उपशमकस्य चतुर्विशतिर्नामगोत्र रिणामे वा असंकिलिट्ठपरिणामे वा एरिसरणं गोयमा! मयोर्जघन्यतः कपकस्याष्टौ मुहर्ता उपशमकस्य षोमश परमुप णूसे उक्कोसकाझट्टिइयं अान्यं कम्मं बंधति । केरिसियाणं शमकस्यापि जवन्यो बन्धः शेषबन्धकापेक्षया सर्वजघन्य इति भंते ! मणुस्सीओ उक्कोसकानहितियं आउयं कम्मं बंतत्सूत्रेष्वपि “ अन्नयरे सुहमसंघराए उपसमे वा खवगे वा " धति ? गोयमा कम्मभूमिए वा कम्मतमिपलिभागी वा इति वक्तव्यं तथा च वक्ष्यति “एएणं अभिलावेणं माहान्य जाव मुत्तोवउत्ता सम्माद्दिट्ठी सुकलेसा तप्पाओग्गविमुजफवाजाणं सेसकम्माणं भाणियब्वति" उपसंहारसूत्रे “ तचरित्ते अजहने" इति तद्व्यतिरिक्त कपकोपशमकसूक्ष्मसंपरा माणपरिणामा एरिसियाणं गोयमा ! मास्सी आनयं यध्यतिरिक्तो जघन्यो जघन्यस्थितिबन्धकः । कम्मं बंधति । अंतराइयं जहा नाणावरणिज्ज । इति पन्नआनयस्स णं ते! कम्मस्स जहन्नहितिबंधए के ? गो- वणाए भगवईए कम्मति पदं तेवीसइयं सम्मत्तं ॥ यमा ! जे णं जीवे असंखप्पाघापविढे सम्बनिरुके से | आयुबन्धकसूत्रे " जे जीवे असंखिप्पछा पवि" इत्यादि इह आनए सेसे सव्वमहतीए आन्यवंधछाए तीसे पं पाउ द्विविधा जीवाः सोपक्रमायुषो निरूपक्रमायुषश्च तत्र देवा नैर यिका असंख्येयवर्षायुषस्तियमनुष्याः संख्येयवर्षायुषोऽप्युत्तमबंधचाए चरिमकालसमयंति सचजहन्नियं अपज्जत्ताप पुरुषाश्चक्रवर्त्यादयश्चरम शरीरिणश्च निरुपक्रमायुष एव शेषाज्जत्तियं निबत्ते एसएं ? गोयमा! आउयकम्मस्स जह- स्तु सोपक्रमा अपि निरुपक्रमा अपि उक्तं च “ देवा नेरश्या न्नहितिबंधए तब्बडरित्ते अजहन्ने । नकोसहितियानएणं वा, असंखवासानया य तिरिमणुया। उत्तमपुरिसा य तहा, भंते ! नाणावरणिज्ज कम्मं किं नेरइयो बंधति तिरिक्खजो- चरमसरीरा य निरुवकमा ॥ सेसा संसारत्था, जश्या सोवकणिो बंधति तिरिक्खजाणणी बंधति मणुस्सो बधति मा च श्यरे वा । सोवक्कमनिरुवक्कम-भेो नणिो समासेणं" ॥१॥ तत्र देवा नैरयिका असंख्येयवर्धायुषस्तिर्यम्मनुष्याश्च षमणुस्सी बंधति देवो बंधति देवी बंधति ? गोयमा ! नेर एमासावशेषायुषः परजविकायुर्यन्धका ये पुनस्तिर्यग्मनुष्याइओ वि पंधति जाव देवी वि बंधति । करिसए ण भंते !! संख्येयवर्षायुषोऽपि निरुपक्रमायुषस्ते नियमात त्रिभागावशेषा रए उकोसकालहिश्यं नाणावरणिज्जस्स कर्म बंधति | युषः परभवायुर्वघ्नन्ति ये तु सोपक्रमायुषस्तस्य तस्त्रिनागागोयमा ! सन्नी पंचिं दिए सव्वाहिं पजत्तीहिं पज्जत्ते घशेषत्रिभागावशेषाबुषो यावदसंक्षेप्यासाप्रविष्टा ति । तत सागारे जागरे सुत्तोवनत्ते मिच्छादिट्ठी कराहलेसे उकोस आह “जेणं जीवे" इत्यादि यो णमिति वाक्यालंकारे जीवो ऽसंकेप्यासाप्रविष्टः प्रिनागादिना प्रकारेण या संक्वेप्तुं न शक्यसंकिनिट्रपरिणामे ईसमज्झमपरिणामे वा एरिसरणं ? ते साऽसंक्षेप्या सा चासौ अधा च असंक्षेप्याका तां प्रविष्टः गोयमा ! णेरइए उक्कोसकाअद्वितियं नाणावराणिज कम्म असंवेष्यामाप्रविष्टः ततश्च आह (से) तस्यासंकेप्यासाप्रविबंधति । केरिसरणं ते ! तिरिक्खजोणिए उक्कोसकाल- एस्य जीवस्यायुः सर्व निरुद्धमुपकर्महेनुभिरनिसंकिप्तीकृत - द्वितियाणं नाणावरणिज्जं कम्मं बंधति ? गोयमा ! कम्म- युर्धन्धनिर्वतनमात्र एव काबस्तस्यास्ति न परतो जीवनकाल शति जावः । एवं तदेव स्पष्टतरमाह "सेससवमहंतीए आनमिए वा कम्मनूमिगपलिभागी वा सन्नीपंचिंदिए सम्वा यबंधकाए" इह सर्वमहती आयुर्वन्धाडा अष्टकर्षप्रमाणा तस्याः हिपज्जत्तीहिं पज्जत्तए सेसं तं चेव जहाणेरइयस्स । एवं शेष पककर्षप्रमाणस्तावन्मानं सर्वनिरुद्धं तस्यायुर्वर्तते ति तिरिक्वजोणिणी वि मणूसे विमणूमी वि ।देवो देवी जावः ततोऽसंकेप्यामाप्रविष्टः स इत्थंनुतस्तस्या आयुर्बधामहा ऐरइए एवं आनयवजाणं सत्तएहं कम्माणं उक्को कायाश्चरमकालसमये चरमकालावसरे पककर्षप्रमाणा चरमसमयकासग्रहणेन परमनिरूःसमयः परिगृह्यते, किंतु यसकालहिइयाणं भंते ! आउयकम्मं किं णेरइओ बंधति ? थोक्तरूपः कालः तेन होनेन कालेनायुबन्धस्यासनवात् यत गोयमा ! नो णेरो बंधति तिरिक्खजोणिओ पंधति । उक्तं प्राक व्युत्क्रान्तपदे "जीवाणं ते! इिनाम निहिताग्य मस्सो वि बंधति माणुस्सी वि बंधति नो देवो बंधति नो। कहिं प्रागरिसेहिं पकरे ? गोयमा ! जहन्नेणं उक्कोसेणं श्र. देवी बंधति । केरिसरणं भंते ! तिरिक्खजोणिए उक्कोसका- महि गरिसोहि" ति एकेन वा कणायुनिवर्तयति सर्वजघअहिश्य आउयं कम्मं बंधति गोयमा ! कम्पनृमिए वा क न्यं यत आह ( सवजहन्नियामाते ) सर्वजघन्यां सर्वप्रधी स्थितिमिति गम्यते निर्वर्तयति बध्नातीति जावः किं विशिष्टाम्मभूमिगपलिभागी वा सन्नी पंचिदिए सव्वाहि पज्जत्तीहि मित्याह पर्याप्तापर्याप्तिकां शरीरेन्छियपर्याप्तिनिवर्तनोच्चा-- पज्जत्तए सागारे जागरे सुत्तोव नत्ते मिच्छविट्ठी कण्हवेस्स सपर्याप्तस्य निर्वतनसमां कथमेतदवसेयं तत्सर्वजघन्यामपि उक्कोससंकिलिपरिणामे एरिसरणं गोयमा ! तिरिक्खजो- स्थितिनिर्वर्तनसमर्थी न ततो हीनतरामिति चेत् उच्यते । यु. णिए उकोसकासाहितियं आनयं कम्मं बंधति । करिसरणं क्तिवशात्तथाहि इह सर्व एव देहिनः परजवायुर्बभ्या प्रियन्ते नान्यथा परभवायुषश्च बन्ध औदारिकवैक्रियाहारके वा योगे नंते ! मणूसे उक्कोसकालद्वितियं आउयकम्मं बंधति ? गो वर्तमानस्य न कार्मणे औदारिकादिमिश्रे वा तथाचाह मूबटीयमा! कम्मनूमिए वा कम्मनूमिगपलिभागी वा जाव सु- काकार: “जगारालियाईणं तिण्डं सरीराणं कायजोगे वह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy