SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ (290) अभिधानराजेन्द्रः । कम्म णं जंते गोयं तस्स अंतराश्यं पुच्छा गोवमा ! जस्स गोयं तस्स अंतराइयं सिय अस्थि सिप नात्थ जस्स पुरा अंतराष्यं तस्स गोवं नियमं अस्थि ॥ ७ ॥ यस्य मोहनीय तस्यायु नियमाकेवलिनश्च यस्य पुनरायुस्तस्य मोहनीयं भजनया यतोऽङ्गीणमोहस्यायुमहनीयं चास्ति कीणमोहस्यत्वायुरेवेति ( एवं नाम गोयं अंतराश्यं च भाणियवंति ) अयमथों यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्य कीणमोहस्येव स्वान्नास्ति कीणमोदस्येवेति धारभिः सह चिन्त्यते (जस्स णं भंते! भामित्यादि दो विपरोप्परं नियमति ) कोऽर्थः । " जस्स श्रावयं तस्स नियमा नाम जस्स नाम तस्स नियमा आउयं " इत्यर्थः । एवं गोत्रेणापि (जस्स आवयं तस्स अंतराश्यं सिय अत्थि सिय नत्थि त्ति ) यस्वायुस्तस्यान्तरायं स्यादस्यकेचित् स्यात केव वदिति "जस्स णं भंते ! नाम " इत्यादिना नाम अन्येन द्वयेन सह चिन्त्यते । तत्र यस्य नाम तस्य नियजाजोत्रं यस्य गोत्रं तस्य नियमानाम | तथा यस्य नाम तस्थान्तरायं स्यादस्त्यकेवजिवत्स्यानास्ति के सिवदिति । एवं गोत्रान्तराययोरपि भजना भावनीयेति भ० श० १० उ० । इत्युक्तं प्रकृतिकर्म । अथ स्थितिकर्म त कर्मणा स्थितिनियेको नाणावर जिस्म णं भंते! कम्मस्स केवलियं का लिई पणता ? गोषमा ! जहन्नेणं अंतोनं उकोसे तीसं सागरोमोडोमीओ तिष्ठि य वाससहस्साई अवाहा अवाणि वा कम्पनि कम्मणिसेगो । ज्ञानावरणीयस्य मतिनावधिमन्तःपर्यायकेव झावरणभेदतः पञ्चप्रकारस्य कर्मणो भदन्त ! कियन्तं कालं यावत् स्थितिः प्रज्ञप्ता एवमुक्ते जगवानाह । गौतम ! जघन्येनान्तर्मुहूर्त तच सर्वलघु सूक्ष्म संपवस्य रूपकस्य स्वगुणस्थान चरमसमये पतं मानस्य क्तिन्यम् उत्कर्षत्रित्सागरोपमकोटी कोटया सा च मिथ्यादृरुत्कृष्टे संदेश वर्तमानस्याव सातव्या तदेवं नियता प्रागुक्तस्य प्रश्नस्योत्तरसिद्धिः । इदमपुण्याकरणं त्रीणि वर्षसहस्राणि अवाधा अथाधोना कर्मस्थितिः कर्मनिकनिषेक इति । किमर्थमिति ने स्थितिवियदर्शनार्थी तथा हि द्विविधा स्थितिः कर्मरूपतावस्थानलक्षणा अनुयोग्या च । तत्र कर्मरूपतावस्थानां स्थितिमधिकृत्येदमुनम विशत्सागरोपमकोटी कोटय इति । अनुजवयोग्या च वर्षसहस्रत्रयोना यत [आ] चीणि वर्षसहस्राव्यायाचा मुकं नयति ज्ञानावरणीय कर्मचत्कष्टस्थितिकं धन्धं सत् बन्धसमयादारभ्य त्रीणि वर्षसहस्राणि यावन्न किंचिदपि स्वादयते जीवस्य वाधामुत्पादयति तावत्का समध्येकयेकात अनिषेकः तथा चार अवधनावाचा परिदना अनुभचयोग्य कर्मस्थिति किमुकं भवति कर्मनिषेकः स चैवं प्रथमस्थितीत द्विती यस्थिती विशेष पर्व विशेष विशेषता यावत् स्थितिचरमसमयः । एतावता व यदुक्तमग्रायणीयाख्ये द्वितीये पूर्वकर्मप्राते बन्धविधाने स्थितिबन्धाधिकारे चत्वार्यनुयोगद्वाराणि तद्यथा स्थितिबन्ध-स्थानप्ररूपणा बाधाक एमकप्ररूपणा उत्कृष्टनिषेकप्ररूपणा अल्पबहुत्वप्ररूपणा चेति तत्रोत्कृ/बाधापत्ररूपणा उत्कृष्टनिषेकप्ररूपणा च दर्श Jain Education International कम्म ता भवति । श्राबाधाकालपरिज्ञापनी यश्चायं यस्य यावत्यः सागरोपमकोटी कोट्यस्तस्य तावन्ति वर्षशतान्याबाधा । यस्य पुनः सागरोपमकोटको मध्ये स्थितिस्तस्यायुर्वस्यान्तर्मुहुर्तमा युवस्तु जघन्यतोऽन्तर्मुहूर्तमबाधा तत्कर्षतः पूर्वकोटी त्रिभागः । तत एवमवधाकालं परिभाव्याबाधाविषयाणि स्वयं भावनीयानि । तत्र निद्रापञ्चकविषयं सूत्रमाह । निचयस्स भते ! कम्पस केवइयं का लिई पत्ता : गोयमा ! जहण्येणं सागरोवमस्स तिनि सत्त भागा पक्षियोवमस्य असंखेन्नइनागेणं कणता कोसेणं तीसं सागरोवमकोकाकोमीओ तिन्नि वाससहस्साई प्रवाहा अवाणि वा कम्पईि कम्पनिसेगो । अत्र जघन्यतः त्रयः सागरोपमस्य सप्त भागाः पल्योपमासंस्थेयजागोनाः । काss भावनेति चेदुच्यते पञ्चानां ज्ञानावरणप्रकृतीनां चतसृणां दर्शनावरणकृतीनां दर्शनादीनां ज्वलनजनस्य पञ्चानामन्तरायप्रकृतीनां च जघन्य स्थितिर सातावेदनीयस्य सकषायिकस्य द्वादश मुहूर्ताः । इतरस्य तु द्वौ प्रथमसमये पो द्वितीय समये वेदनं तृतीयसमयेत्यकर्मी भवनमिति यशः । गोत्रयोरष्ठ मुहूतः । पुरुषस्याष्टी संचासराणि संयमनकोधस्य ही मासीनमनस्यैको मासः संज्वलनमायाया श्रमासः शेषाणां तु प्रकृतीनां या या स्वकीया स्थितिस्तस्या चायाः सप्ततिसागरोपमकोटी कोटी प्रमाणाया मिथ्यात्यस्थित्या भागे हते यज्यते सत्पल्योपमा संश्येषमागहीनं जघन्यस्थितिपरिमाण त निद्राको स्थि तत्सामरोपमकोटी कोट्यस्तासां मिध्यात्सतिसागरोपमकोटी कोटी प्रमाणया भागे द्रियमाणे शून्यं शून्येन पातयेदिति वचनात् लब्धाश्चात्र ये सागरोपमस्य सप्त नागाः ते पल्योपमसंख्येयभागहीनाः क्रियन्ते ततो भवति यथोक्तं जघन्यस्थितिपरिमाणमिति ॥ दर्शनचतुष्कस्य । दंसणचटकस्स णं भते ! पुच्छा गोपमा ! जहन्ने अंतोद्रचं उफोसेणं तसं सागरोवमकोमीकोमीओ तिन्नि य वाससहस्सं अवाहा ॥ वेदनीयस्य । सातवेदणिज्जरस इरियावहियबंधनं पश्य अजयकोसे दो समय संपरायबंध पहुच्च जहणं बारस मुहुत्ता नकोसेणं पन्नरस सागरो वमकोकाकोमी पन्नरसय वाससहस्साई अवाहा। असातावेद णिज्जस्त जहन्नेणं सागरोवमस्स तिन्नि सत्त जागा परियोवमस्स प्रसंखेभागेण करणता उकोसेण ती सागरोमोकोमी तिन्निवाससहस्सा वाहा । सम्मत्तवेदणिज्जस्स पुच्छा गोपमा ! महुम्मेणं अंतो उसे छावधिसागरोचमाई सातिरेगाई । ( सायायनिज्जरस इति) “इरियादिबंध पच अज समोसे दो समय संपश्यधर्ग पहुंच जसे पारस मुडुत्ता" इति प्रागेव भावितम् । असात वेदनीयस्य जघन्यास्त्रयः सत भागाः पत्योपमासंस्थेष भागोमा निद्रापश्च भावनीया For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy