SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ (२७६) अनिधानराजेन्द्रः। कम्म व्यवच्छेदो यकान्यः ता निरन्तरा ति व्युत्पत्तेः ताश्च प्रागुक्ता रनामातपनामानि पञ्च निद्रा इत्येता पञ्चदश प्रकृतयोऽनुदयध्रुवबन्धिन्यादयः ता हि जघन्येनाप्यतमुहूर्त वावदवश्यं नैरन्त- बन्धोत्कृष्टाः शेषाः पुनरनायुष आयुश्चतुष्टयरहिताः पञ्चेन्धियेण वध्यन्ते शति । तदेवमुक्ता निरन्तरादिप्रकृतयः ॥ ६० ॥ यजातिवैक्रियद्विकहुएमसंस्थानपराघातोचासोद्योतविहायोगसंप्रत्युदयबन्धोत्कृष्टादिप्रकृतीर्विवकुः; तयोऽगुरुवघुतैजसकामणनिर्माणोपधातवर्णादिचतुष्कान्यस्थि-- प्रथमतोऽभिधानकारणमाह । रादिषट् प्रसादिचतुष्कमसातवेदनीयं नीचैर्गोत्रं षोडशा कषाया जदए व आदए वा, बंधामो अन्नसंकमाओ वा ।। मिथ्यात्वं ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुएयमि त्येताः षष्टिः प्रकृतय उदयबन्धोत्कृष्टाः पतासामुदयप्राप्तानां स्वविइसंत जाण भवे, नकोसं ता तदक्खाश्रो ॥ ६१ ॥ बन्धनतः उत्कृष्ट स्थितिरवाप्यते पता उदयबन्धोत्कृष्टानिधानाः यासां प्रकृतीनामदये वा अनुदये वा बन्धादन्यप्रकृतिदलिक थायुषां तु न परस्परसंक्रमो नाप बध्यमानायुर्दनिकं पूर्ववरूसंक्रमतो वा स्थितिसत्कर्मोत्कृष्टं जवति तास्तदाख्यास्तदनु स्यायुष उपचयाय नवति तत पकेनापि प्रकारेण तिर्यग्मनुष्यारूपसंज्ञका वेदितव्यास्तद्यथा । यासां प्रकृतीनां विपाकोदये युषोरुत्कृष्टा स्थिति वाध्यते इति ते अनुदयबन्धोत्कृष्टादिसंसति बन्धादुत्कृध स्थितिसत्कर्मावाप्यते तानदयबन्धोत्कृष्टसंझाः झाचतुष्टयातीते । देवनारकायुषी तु यद्यपि परमार्थतोऽनुदयबयासां तु विपाकोदयानावे बन्धादुत्कृष्टस्थितिसत्कर्मावाप्तिस्ता न्धोत्कृष्ट तथापि प्रयोजनाभावतः पूर्वसूरिनिः संज्ञाचतुष्टयातीअनुदयबन्धोत्कृष्टा यासां पुनर्विपाकोद ये प्रवर्तमाने सति संक्र ते विवकिते इति तयोरपि प्रतिषेधः । मत उत्कृष्टं सत स्थितिकर्म बज्यते न बन्धतस्ता उदयसत्कर्मों संप्रत्युदयवत्यनुदयवत्योः प्रकृत्योर्सकणमाह । स्कृष्टाभिधानाः। यासां पुनरनुदये संक्रमतः उत्कृष्टस्थितिलाभ चरिमसमयम्मि दलियं, जासिं अन्नत्थ संकमे तानो। स्ता अनुदयसंक्रमोत्कृष्याख्याः॥६१ ॥ अणुदयवयइयरा उ, उदयवई होति पगईओ॥६५॥ तत्रानुपूर्यप्यस्तीति ख्यापनाय प्रथमत नदयसंक्रमोत्कृष्ठाख्याः प्रकृतीः कथयति । यासां प्रकृतीनां दलिकं चरमसमयेऽन्त्यसमये अन्यत्रान्यासु प्रकृतिषु स्तिबुकसक्रमेण संक्रमयेत संक्रमय्य चान्यप्रकृतिमाणुगइसायं सम्मं, थिरहासाइछ वेयसुजखगई। व्यपदेशेनानुभवेत् न स्वोदयेन ता अनुदयवत्योऽनुद यवतीसंहाः रिसहचनरस्सगाई, पडुच्च नदसंकमुक्कोसा ॥६॥ श्तरास्तु प्रकृतयः उदयवत्यो नवन्ति यासां दक्षिकं चरमसमये मनुष्यगतिः सातवेदनीयं सम्यक्त्वं स्थिरादिषटुं स्थिरशुभ-| स्वविपाकेन वेदयते। सुनगसुस्थरादेययश-कीर्तिलकणं हास्यादिषटुं हास्यरतिशोक संप्रति ता एवोदयवतीरनिधातुकाम माह । भयजुगुप्सालकणं वेदत्रिकं पुन्नपुंसकत्रीवेदरूपं शुन्नविहायोगति नाणंतरायानग-दसणचउ वेयणीयमपुमित्थी । वज्रर्षभनाराचादीनि संहननानि समचतुरस्रादीनि पञ्च संस्थानानि नचाँत्रमित्येतास्त्रिंशत्प्रकृतय उदयसंक्रमोत्कृष्टाः श्रा चरिमुदयनच्चवेयग-उदयवई चरिमलोजो य ॥६६॥ सां हि प्रकृतीनामुदयप्राप्तानां या विपक्कनूता नरकगत्यसातवे झानावरणपञ्चकमन्तरायपञ्चकमायुश्चतुष्टयं दर्शमनुष्यं सादनीयमिथ्यात्वादयःप्रकृतयस्तासामुत्कृष्टांस्थिति बश्या भूय आ तासातवेदनीये स्त्रीनपुंसकवेदो चरमोदया मामनवकरूपासामेवोदयप्राप्तानां वध्यमानासु चैतासु अनन्तरबहनरकगत्यादि- स्ताश्चमा मनुष्यगतिः पञ्चेन्डियजातिस्त्रासनाम बादरनाम पर्याविपक्के प्रकृतिदलिकं संक्रमयति शुनप्रकृतीनां स्थितिः स्व- तकनाम शुजनाम सुस्वरनाम श्रादेयनाम तीर्थकरमाम तथा बन्धेन स्तोकैव भवति अशुभानामुत्कृष्टा ततः संक्रमतः आसा उच्चैोत्रं वेदकसम्यक्त्वं चरमझोनः संज्वलनशोभः इत्येतामुत्कृपा स्थितिरवाप्यते इत्येता उदयसंक्रमोत्कृष्टाभिधानाः॥६॥ इचतुखिशत प्रकृतयः उदयवत्यस्तथा हि कानावरणपञ्चकासांप्रतमनुदयसंक्रमोत्कृष्टाः प्रतिपादयति । न्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां कीणमणुयाणुपुवीमीसग, आहारगदेवजुगलविगलाणि ।। कषायान्त्यसमये चरमोदयानां च नामनवकलवणानां साता सातवेदनीययोरुश्चोत्रस्य च सर्वसंख्यया द्वादशप्रकृतीनामयोमुहुमा तिगं ति अ-णुदयसंकमाणउक्कोसा ॥१३॥ गिकेवलिचरमसमये संज्वलनलोभस्य सूक्ष्मसंपरायान्यसमये मनुष्यानुपूर्वी सम्यग्मिथ्यात्वमाहारकयुगलमाहारकाङ्गोपाङ्ग वेदकसम्यक्त्वस्य स्वरुपणपर्यवसानसमये स्त्रीनपुंसकवेदयोः लकणं देवयुगलं देवगतिदेवानुपूर्वीरूपं विकलत्रिकं विकले कपकश्रेण्यामनिवृतिवादरसंपराकायाःसंख्येयेषु भागेष्वतिकाजियजातित्रिकम द्वीम्ब्यित्रीयचतुरिन्द्रियजातिरूपं सूदम न्तेषु तदयान्तरसमये आयुषां च स्वस्वभवचरमसमये स्ववेदत्रिक सूत्मापर्याप्तसाधारणलक्षण तीर्थङ्करनाम पतास्त्रयोदश नमस्ति तत पता नदयवत्योऽनिधीयन्ते । यद्यपि सातासातवेप्रकृतयः अनुदयसंक्रमोत्कृष्टा यत पवासामुत्कृष्टा स्थितिः स्व दनीययोः स्त्रीनपुंसकवेदयोश्चानुदयवतीत्वमपि संजवति तथाबन्धतो नावाप्यते किं तु संक्रमतः संक्रमतोऽप्युत्कृष्टा स्थिति ऽपि प्रधानमेव गुणमवलम्ब्य सत्पुरुषा व्यपदेशं प्रयच्छन्तीति स्तदावाप्यते यदा पतद्विपकप्रकृतीरुत्कृष्टस्थितीचा तदनन्त उदयवत्यः पूर्वपुरुषैरुपदिष्टाः शेषास्तु चतुर्दशोत्तरशतसंख्या रमेतासु वध्यमानासु तद्दसिकं संक्रमयति एतद्विपक्कप्रकृतीनां च उत्कृष्धस्थितिवन्धकः प्रायो मिथ्यादृष्यादिमनुष्यो नच तदा अनुदयवत्यः तासां दलिकस्य चरमसमये अन्यत्र संक्रमणतः स्वविपाकवेदनाभावात् नथाहि चरमोदयसंझा नामनवकमरकनीमासामदयोऽस्तीत्यनुदयसंक्रमोत्कृष्टाः॥ ६३॥ तिर्यगद्विकैकद्वित्रिचतुरिन्छियजातिस्थावरसूक्ष्मसाधारणातपोसंप्रत्यनुदयवन्धोत्कृष्टोदयबन्धोत्कृष्टप्रकृती राह । द्योतवर्जाः शेषा नान एकसप्ततिप्रकृतयो नीचैर्गोत्रं चेत्येता नारयतिरिटरसगुं, बेवढेगिंदिथावरायावं । द्विसप्ततिप्रकृतीः सजातीयासु परप्रकृतीवयमागतासु चरमनिदा अणुदयजेट्ठा, उदउक्कोसा पराणान ॥६॥ समये स्तिवुकसंक्रमेण प्रतिप्य परप्रकृतीव्यपदेशनानुनवत्ययोनरकतिर्यगहिकौदारिकतिकसेवातसंहननैकेन्डियजातिस्थाव- गिकेवली एवं निजामचने कोणकषायः तथा मिथ्यात्वं सम्यङ् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy