________________
कम्म
स्येकं संबन्धात्राणि बन्धोदयन्ति यासां ताः
यसत्यः (पा) सर्वपातिन्यो देशवासिन्यर्थ (पु. ति प्रकृतयः परियत्ति परिवृता परावर्तमानाः ) ( सेवरचि) सेतराः प्रतिपवित्राः नाया थोऽयं धनयन्धिन्यः १ अनुवाद अभ्रुवोदयाः ४ ध्रुवताका अलका ६ सर्वदेशघातिन्यः ७ श्रघातिन्यः पुण्यप्रकृतयः ६ पापप्रकृतयः १० परावर्तमानाः ११ अपरावर्तमानाश्चेति १२ । द्वादश द्वाराणि वक्ष्ये (कर्म० ) - अत्ययीः र कम अनुपयुक्तत्वात् व्याख्या यते) (चदिविवागति) चतुषविपाका
છે
ये तथा चिति विधानानि विधाने बन्धस्य विधा बन्धविधा प्रकृतिवन्धस्थितिबन्धरबन्धप्रदेश बन्धकणांस्तान् वक्ष्ये । एष च प्रकृत्यादिस्वभावश्चतुर्विघोषकर्मणा उपादानकाल एप बन्यत इति बन्धश्चतुर्विधः सिदो भवति । तथा ममरुकमणिन्यायेन बन्धशब्द इहापि योज्यते ततो बन्धः स्वामित्येन वक्ष्ये । कः कस्याः प्रकृतेः स्थितेर्वाकः कस्यामस्य तीव्रमन्दादिरूपस्य कश्च कस्य प्रदेशाग्रस्य जघन्यत्यादिलक्षणस्य बन्धक इत्यादि स्वामित्वेन वक्ष्ये । चशब्दादुपशमधिकण्यादिकं बच्चे कर्म० पं० [सं० अ ययोदेश निर्देश इति न्यायात्प्रथमतो धिमी प्रकृती
स्यासुराह ।
बचतेयकम्मा - गुरुलहु निम्मणोवघायन यकुच्छा | मिच्छत्तकसायावर - णा विग्धधुवबंधि सगवत्ता ॥ २ ॥ प्राकृताचाङ्गिचचकव्यत्ययेन बन्धिन्यः प्रकृतयः ( समयसति) सप्तचारिहारसंख्या भवन्ति । तथा दिपर्णेोपलकि तं चतुष्कं वर्णचतुष्कं वर्णरसस्पर्शलणं ततो दच च तैजसं च कार्मणं चागुरुप्रभु बेत्यादि वे वर्णचतुष्क सकार्मणा गुरु घुनिर्माणोपघातभयकुत्साः । कुत्सा जुगुप्सा तथा मिध्यात्वं कषायाश्च आवरणानि च मिथ्यात्वकषायावरणानि । तत्र वर्ण तेजसकार्मणा गुरुपुनिर्माणानि इत्येतान नामप्रकृतयः । जयं कुत्सा मिथ्यात्वं कषायाः षोमश इत्येताः एकोनविंशतिमोहनीयप्रकृतयः । श्रावरणानि ज्ञानावरणपञ्चकदर्शनावरणनवकस्वरूपाणि चतुर्दश । विघ्नमन्तरायं दानलाभभोगोपनोगवीर्यान्तरायनेदात्पश्ञ्चविधमित्येवं सप्तचत्वारिंशदप्येबन्धिन्यो निजतु सद्भावेऽवश्यवन्धसङ्गावादिति उका भुवन्धिन्यः प्रकृतयः ।
( २६२ ) अभिधानराजेन्द्रः ।
तीरनग
तरंगगसंपण जाइगइल गइ पुजिगुस्सा | उज्जयाय परघात - तसवीसा गोयवेयरिणयं ॥ ३ ॥ डासाइनुपलदुगरे । उपरि अधुवबंधा | भंगा अवाइसाई अनंतसंगुत्तरा चरो ॥ ४ ॥ तनयः शरीराणि औदारिकवैकिया दारक कृष्णानि ततस्तेज कार्मणयोवन्धित्वेनानित्या उपाङ्गानि मदारिकापाङ्गवैकियाङ्गोपाङ्गाहारकाङ्गोपाङ्गरूपाणि त्रीण्याकृतयः संस्थानानि समचतुरनन्त्रोच परिम मसादिजयामन एमा क्याः पटु संहननानि अस्थिनिचयात्मकानि वज्रऋषभनाराय
Jain Education International
-
-
कम्म
ऋपननारायनारायानाराम की सिकायांतला पटु । यावत् एकेन्द्रियवेद्रिया पय गतयो देवमनुष्यतिर्यगार कक्ष णाय ततः खगतिर्थिहायोगतिः प्रशस्ता प्रशस्त द्विधा (पु) पदैकदेशे प समुदायोपचारादानुपूज्य देवानुपूर्णमनुजानुपूर्वतिर्यगानुपूर्वी नरकानुपूर्वीरुपायतः जिननामतीर्थकरनाम भ्यास नाम उच्छ्वासनामेत्यर्थः उद्योतनाम आतपनाम पराघातनाम (तसीत) प्रसेनोपसहिता विंशतिवसविंशतिखदशकं स्थावरदशकयर्थः । मोत्रम उच्चगोत्रीयमेदेन द्विया वेदनीयं सातवेदमीयमसात वेदनीयमिति द्विधा स्पादियुगल हास्यरस्यतिशोकानियम् वेदाः स्त्रीपुंसकरूपास्वयः । श्रपि देवायुर्मनुजा स्तिर्यगार्नर का रिति वारि इत्येतास्त्रिसप्ततिप्रकृतयोऽधुवबन्धिन्यो भवन्तीति शेषः । एता
तथा
सां निजदेतुसङ्गावेऽप्यवश्यबन्धानाचादभुवन्धित्य दि पं पुनरेकेन्द्रियप्रायोग्यप्रकृति सहचरितमेव परायातोच्द्रासनाः पर्यासनाचैव सह बन्धो नापर्यासनखाऽसोयत्वं नान्यदा उद्यतं तु तिर्यग्गतिप्रायोग्यबन्धनेनैव सह बध्यसे आहारकद्विजिननासी अपि यथाक्रमं संयमसम्यपत्यप्रत्य येनैव बध्ये नान्यथेत्यवदधित्व होपशरीरोपाधिकादीनां प्रकृतीनां विपत्याभिजहेतु सद्भावेऽपि नावश्यं वन्ध इत्यवन्धित्वं सुप्रतीतमेन । उता अध्ययन्धिन्यः प्रकृतयः । कर्म० । पं० सं० । 1
(२१) सन्धिम्ययन्धिनीनांना प्रथाघवार्थ यमाणयतीनां भङ्गकान्बन्धमाधिय चचिन्तयन्नाह (भंगा अणादसाई इत्यादि ) ना भङ्गकाश्चस्यारो नवन्ति कथमित्या अनादिसादयोऽनन्तखान्तोत्तराः। 1 इदमुकं भवति । अन्यादिसद्दी यादी येते धनादिसा दयः प्राकृतत्वादादिशब्दस्य लोपः अनन्तसान्तशब्दाः उत्तरे उत्तरपदे येषां ते ऽनन्तसन्तोत्तरास्ते लुग्वेति सूत्रेण पदशब्दस्य सोफः यदि नाभा अहिस्सादयोऽनन्तसान्तोत्तराः सन्तरचत्वारो भवन्ति । तद्यथा अनाद्यनन्तः १ अनादिसान्तः २ साधनन्तः ३ सादिसान्तइवेति ४ उक्ता जङ्गाः ।
अथ यत्रोदये बन्धे वा ये भङ्गका घटन्ते तानाह । पदमविद वबंधितइयवज्जजंगतिगं । मिच्छम्पि तिनि भंगा, दुहात्रि अधुवा तुरिय जंगा ॥५॥ प्रथमद्वितीयाचनाद्यनन्तै अनादिसान्तलक्षणी प्रवोदवा प्रकृतिषु भङ्गकौ भवतः । तथा हि न विद्यते आदिर्यस्य अनादिकालात् सन्तानभावेन सततं प्रवृते सोऽनादिरनादिश्वासायनन्तरच कदाचिदप्यनुदयाभावादनाद्यनन्तः । श्रयं च भङ्गको निर्माण स्थिरा स्थिरागुरु घुमशुमतैजस कार्मणवर्णचतुष्कनपञ्चकान्तरायम्यदर्शनकाि
नां प्रयोदयानामभयद यसो भन्यानां प्रयोदयप्रत्ययो न कदाचिद्भविष्यतीति तथा धनादिश्चासी सान्तश्चानादिसान्तः । तत्र ज्ञानपञ्चकान्तराय पञ्चकदर्शनचतुकरूपाणां चतुमतीनामनादि कालात्संन्ताननादेनानादि स न् यदा कोणमा चरमसमये उद्योद्यते तदा अपनादिसान्तनङ्गक निर्माणस्थिस्थिर पुराना जसका मेरावर्ण चतुष्करणानां द्वादशानामपि नामवोदयकृत
For Private & Personal Use Only
www.jainelibrary.org