SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ (२५६) अनिधानराजेन्डः। कम्म सो यं उच्चारो यं, नरतिरिदेवालयाइ तह नामे । सो समणो पवईओ, तिहिं सहखंमियसरहिं॥ देवदुगं मणुयगं, पणिंदजाईयतापणगं ॥ गतार्था इति चतुश्चत्वारिंशनाथार्थः विशे। (१६) कर्मणश्चतुविधत्वम् । अंगोवंगाणतिगं, पढमसंघयणमेघ सिच्चयणं । पुण्यपापयोः पृथक्त्वख्यापर्क सूत्रे । मुन्नवणणाई सुचटकं, अगुरुलढू तह य परघायं ।। एगे पुम्मे एगे पावे (स्था० १ ठा०) घउबिहे कम्मे ऊसासं पायावं, उज्जोयविहागई विप्पएसत्था । परमते तं जहा सुने णामं एगे सुत्नेसुभेणाममेगे असुने अतसवायरपज्जतं, पत्तेयथिरं सुनं सुभगं ॥ सुभेणाममेगे ।। चउबिहे कम्मे पलते तं जहा सुनेणामसुस्सर आपज्ज जसं, निमेण तित्थयरमेव एआन । मेगे सुभविवागे सुनेणाममेगे असुजविवागे असुनेणामबायालं एगई न, पुणंति जिणेहिं नपिया उ ।। मेगे सुजविवागे असुभेणाममेगे अमुनविवागे ।। शेषास्तु या घशीतिप्रकृतयस्तत्सर्वमशुनत्वात्पापं विज्ञेयं सम्य- क्रियत ति कर्म ज्ञानावरणीयादितत शुनपुण्यप्रकृतिरूपं पुनः क्वं कथमशुत्रं कथं तत्पापमिति चेपुच्यते रुचिरूपमेव हि सम्य- | शुभं शुभानुबन्धित्वाद्भरतादीनामिव शुग्नं तथैवाशुनमनभानुबक्वं शुनं तत्वेन विचार्यते किं तु शोधितमिथ्यात्वपुलरूपं तचा न्धित्वात् ब्राह्मदत्तादीनामिव अशुभं पापप्रकृतिरूपं शुम्नं शुभानुशङ्काद्यनर्थहेतुत्वानानमेव अशुजवाञ्चपापं सम्यग्ररुचेश्चातिश- बन्धित्वात दुःखितानामकामानिर्जरावतां गवादीनामिव अशुनं येन नानाचारकत्वाऽपचारमात्रमेवेदं सम्यक्त्वमुच्यते परमार्थत- तथैव पुनरशुभमराजानुबन्धित्वान्मत्स्यबन्धादीनामिवेति तथा शु स्तु मिथ्यात्वमेवैतदित्यवं प्रसङ्गेनाश् च पुण्यपापलकणमुजय- सातासातादित्वेनैव बद्धं तथैवोदेति यत्तत्शुनविपाकं यत्तुबर्फ मपि सविपाकमविपाकं च मन्तव्यं यथा बढ़तथैव विपाकतः शुनत्वेन संक्रमकरणवशात्तदेति च शुभत्वेन तत् द्वितीयं भवति किंचिवेद्यते किंचिदनुमन्दरसं नीरसंवा कृत्वा प्रदेशोदयेनावि- च कर्मणि कान्तरानुप्रवेशसंक्रमानिधानकरणवशायुक्तं च पाकं वेद्यत इत्यर्थः । तदेवं पुण्यं पापं च देन व्यवस्था "मूत्रप्रकृत्यजिमानः संक्रमयति गुण उत्तराः प्रकृतीः । न त्वात्मा प्य निरस्तः संकीर्णपुण्यपापपकः । श्तश्चायमुक्तः सर्वस्यापि मूर्तत्वा-दभ्यवसानप्रयोगणेति" ॥१॥ तथा मतान्तरं "मोत्तूणमासन्मिश्रमुखःस्वाख्यकार्यप्रसंगान चैतदस्ति देवादीनां केवलं उयं खलु, वंसणमोहं चरित्तमोहं च । सेसाणं पयमीण, उत्तरसुखाधिक्यदर्शनान्नारकादीनां केवलपुःसप्राचुर्यनिर्मयान्न विहि संकमो भणिोति " ॥१॥ यदछमशुभतयोदेति च शु. च सर्वथा सन्मित्रैकरूपस्य हेतोरस्पबहुत्वमेदेऽपि कार्यस्य भतया तत् तृतीयं चतुर्थ प्रतीतमिति तृतीयं कर्मसूत्रमत्रत्यद्विप्रमाणतोऽल्पबहुत्वं विहाय स्वरूपतो भेदो युज्यते । न हि तीयोद्देशकबन्धसूत्रवत् केयमिति चतुर्विधकर्मस्वरूपम्। स्था० भचककारणप्रभवं कार्यमन्यतमवर्णोत्कटं घटते तस्मात्सुखा- ४ ग०४३०॥ तिशयस्यान्यनिमित्तमन्यच्च दुःखातिशयस्येति । न च सर्वथैव (१७) अथ कर्मणोऽबस्पृष्टवादिगोष्ठामाहिलनिह्नवमतम् ॥ रूपस्य संकीर्णपुण्यपापवणस्य हेतोः सुखातिशयनिबन्धन किं कंचुउव्व कम्मं, पइप्पएसमह जीवजंते। पुण्यांशवृहिर्दुःखातिशयस्य कारणपापांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या पुण्यांशपापांशयोंनेदप्रसंगात्तथा हि परदेस सव्वगयं, तदंतरालाणवत्थाओ॥ यत् कावपि न बढ़ते तत्ततो भिन्न यथा देवदत्तवृक्षावण्यव- अह जीवबहिंतो ना-गुवत्तएतं भवंतरानम्मि । ईमानो यज्ञदत्तो न वळते पुण्यांशवृधौ पापांशस्तस्मात्ततो नि- तदणुगमाजावा उ-बज्झंगमञोच्च मुच्चत्तं ।। मोऽसाविति तस्मान्न सर्वथैकरूपता पुण्यपापांशयोर्घटते कर्मसा एवं सम्वविमोक्खो, निकारणो वि सव्वसंसारो। मान्यरूपतया यद्यसी तयोरिष्यते तदा सिद्धसाध्यता सातयश:कीादेः पुण्यस्य, असातायशःकीादेस्तु पापस्य, अस्माभि जवमुक्काणं च पुणो, संसरणमउप्रणासासो ॥ रपि कर्मत्वेनैकताया अज्युपगमात्तस्मात्पुण्यपापर.या विविक्ते ननु “पुढो जहा अबको कंचरणमित्यादि " गाथायां कञ्युएव पुण्यपापे स्त इति। ततः सुखदुःस्ववैचित्र्यनिधन्धनयोः पुण्य कमिव स्पृष्टमेव जीवे कर्म न तु बकामिति यदुच्यते। भवता पापयोर्यथोक्तनीत्या साधितत्वान्न कर्तव्यः तत्संशयः किं पास तद्विचार्यते किं कञ्चुकवत्स्पृष्टं कर्म जीवस्य प्रतिदेशं वृत्तं सत्वे पुण्यपापयोर्वेदोक्तनीत्या साधितस्याग्निहोत्रादेः लोकप्रसि उच्यते । आहोश्विजीवपर्यन्ते त्वक्पर्यन्त एव वृत्तं स्पृष्टमिष्यत कस्य च दानादेवैफल्यं स्यादिति दर्शयन्नाह । इति द्वयी गतिः तत्र यदि प्रतिप्रदेश वृत्तत्वात्स्पृमिष्टं तीर्ड जीवे सर्वगतं कर्म प्राप्नोति । ननोवत् कृतः सर्वगतमित्याह । असइ बहि पुनपावे, जमग्गिहोत्ताइ सग्गकास्स । तदन्तरालेत्यादि तस्य जीवस्यान्तरानं मध्यं तदन्तरानं तस्यानतदसंबई सव्वं, दाणाइफलं च लोयाम्म ॥ वस्थातस्तस्य कमांज्याप्तस्यानवस्थानादनुकरणादित्यर्थः । न पुण्यपापयोरसत्वे यदेतदहिरग्निहोत्राद्यनुष्टानं स्वर्गकामस्य हि प्रति प्रदेशं वृत्तो कमणि जीवस्य कोऽपि मध्यप्रदेश उकयश्च दानहिंसादिफलं पुण्यपापात्मकं लोके प्रसिहं तत्सर्वमसंब ति येन कर्मणस्तत्रासर्वगतत्वं स्यात्तस्मादाकाशेनैव कर्मणा कं स्यात्स्वर्गस्यापि पुण्यफलत्वात्पुण्यपापयोश्च भवदनिप्राये जीवस्य प्रतिप्रदेशं व्याप्तत्त्वात्तस्य जीवे सर्वगतत्वं सिद्धमेव णासत्वात्तस्मादन्युपगन्तव्ये एष पुण्यपापे तदेवं वेद पदवचन एवं च सति साध्यविकत्वात्कञ्चुकदृष्टान्तोऽसंबक एवं प्राप्नोप्रामाण्याद्युक्तितश्च चिन्नस्तस्य संशय इति। ततः किं कृतवानसा. ति साध्यस्य यथोक्तस्पर्शनस्य कञ्चुके भावादिति द्वितीयं वित्याह। विकल्पमधिकृत्याह " अहेत्त्यादि" अथ जीवस्य बहिस्त्वक्प र्यन्ते वृत्तत्वात्कञ्चुकवत्स्पष्ट कर्मेष्यते तर्हि भवाद्भवान्तरं सं. चिन्नम्मि संसयम्मि, जिणेण जरमरणविप्पमुक्कण । कामतोऽन्तराले तन्नानुवर्तते तदनुवृत्तिन प्रानोति त्वक्पर्यन्त तासा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy