SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ (२५०) अभिधानराजेन्द्रः। जीवकर्मणोः सम्बन्धस्तत्र पुनः प्रकारान्तरेण प्रेयमाह। अनादिः कर्मणः सन्तानः इति प्रतिज्ञा देहकर्मणोः परस्पर मुत्तस्सामुत्तमया, जीवण कहं हवेज संबन्धो । हेतुसद्भावादिति हेतुः बीजाङ्करयोरिवेति दृष्टान्तः । यथा सोम! घमस्स व नभसा, जह वा दबस्स किरियाए॥ बीजेनाडूरो जन्यते अकरादपि क्रमेण बीजमुपजायते एवं देहेन कर्म जन्यते कर्मणा तु देह इत्येवं पुनः पुनरपि परस्परमनाननु मूर्स कमेति प्राग भवद्भिः समर्थित तस्य च मूर्तस्य च क. र्मणोऽमूतेन जीवेन सह कथं संयोगलकणः समवायसबन्धः दिकालीनहेतुदेतुमद्भावादित्यर्थः । वह ययोरन्योन्य हेतुहेतुमस्यादतः कर्मसिद्धावप्येतदपरमेव रन्ध्र पश्यामः । नगवानाह द्भावस्तयोरनादिसन्तानो यथा बीजाङ्करपितृपुत्रादीनां तथा च सौम्य ! यथा मूर्तस्य घटस्यामूर्तेन नभसा संयोगलक्षणः सं देहकर्मणोः। बन्धस्तथा अत्रापि जीवकर्मणोः । यथा वा द्रव्यस्थाङ्गल्यादेः ११ततोऽनादिकर्मसन्तान इति वेदोक्तद्वारेणापि कर्मसाधयन्नाह । क्रियया आकुचनादिकया सह समवायसवणः सवन्धस्तथात्रा कम्मे वा सइ गोयम ! जमग्निहोत्ताइसग्गकामस्स । पिजीवकर्मणोरयमिति । वेयविहियं विहीणइ, दाणाइफलं च सोयाम्मि । (१०) प्रकारान्तरेण जीवकर्मणोः संबन्धसिद्धिमाह । कर्मणि वा सति गौतम ! अग्निहोत्रादिना स्वर्गकामस्य थेअहवा मञ्चक्ख चिय, जीवोव निबंधणं जह सरीरं । दविहितं यत्किमपि स्वर्गादिफलं तहिन्यते स्वर्गादेः शुभकचिट्ठइ कप्पयमेवं, नवंतरे जीवसंजुत्तं ॥ महेतुत्वात्तस्य च भवतोऽनन्युपगमाहोके च यद्दानादिक्रियाअथवा यथेदं बाह्यं शरीरं जीवोपनिवन्धन जीवेम सह संबन्धः णां फलं स्वर्गादिकं प्रसिधं तदपि विहन्येत अयुक्तं वेदे "किरिप्रत्यकोपजन्यमानमेव तिष्ठति सर्वत्र चेष्टते । एवं भवान्तरं ग याफलनावा उ दाणारं ण फलं किसी एब्वेत्या" दिना प्रतिविचता जीवेम सह संयुक्तं कार्मणशरीरं प्रतिपद्यस्व । अथ ब्रूषे हितत्वादिति । विशे० ( ३० ६ पत्र०) प्रा० म० । धम्माधर्मनिमित्तं जीवसंबळं बाह्यशरीरं प्रवर्तते तर्हि पृच्छा अत्र प्रसङ्गातू मो भवन्तं तावपि धर्माधम्मो मृत्तौ वा भवेसाममूर्ती वा । य वत्थस्स णं ते ! पोग्गलोवचए किं सादीए सपज्जवदि मूर्ती तर्हि तयोरप्यमूर्तेनात्मना सह कथं संबन्धः । अथ सिए सादीए अपज्जवसिए अणादिए सज्जवसिए अणादीतयोस्तेन सहासौ कथमपि जवति तर्हि कर्मणोऽपि तेन सार्ध- ए अपज्जवसिए ? गोयमा! वत्थस्स णं पोग्गलोवचए सामयं कस्मान स्याद् । अथामृतौ धर्माधम्मौ तर्हि बाह्यमूर्तस्थूनशरीरेण तयोः संबन्धः कथं स्यान्मूर्तयोर्भवदभिप्रायेण संब. दीए सपज्जवसिए नो सादीए अपज्जवसिए नो अणादीधायोगात न वा संबद्धयोस्तयोर्बाह्यशरीरचेष्टानिमित्तत्वमु ए सपज्जवसिए नो अणादीए अपज्जवसिए । जहा णं त्पद्यतेऽतिप्रसङ्गाद् । अथामूर्तयोरपि तयोर्बाह्यशरीरेण मूर्तेन नंते ! बत्थस्स पोग्गलोवचए सादीए सपज्जवसिए नो सासहेप्यते संबन्धस्तहिं जीवकर्मणोस्तत्सनावे कः प्रद्वेष इति । दीए अपज्जवसिए नो अणादीए सपन्जवसिए नो अणादी___ अथ परावकेपपरिहारौ प्राह । ए अपज्जवसि ए तहा णं जीवाणं कम्मोवचए पुच्छा गोयमुत्तणामुत्तिमओ, उवघायाणग्गहा कह होज्जा। मा ! अत्येगश्याणं जीवाणं कम्मोवचए सादीए सपजजह विमाणाईणं, मारायाणो सहाईहिं ।। वसिए अत्थेगपए अणादीए सपज्जवसिए अत्यंगइए ननु तिमता कर्मणाऽमूतिमतो जीवस्य कथमाहादररितापा अणादीए अपज्जवसिए नो चेव णं जीवाणं कम्मोवचए द्यनुग्रहोपघातौस्यातांनामूर्तस्य मनसो मूतैर्मलयजज्वलनज्वासादिभिस्तौ युज्यते इति भावः । अत्रोत्तरमाह "जह विमाणाई सादीए अपज्जवसिए से केणटेणं ? गोयमा ! इरियावहिणमित्यादि" यथा अमूर्तानामपि विज्ञानविविदिषां धृतिस्मृ- यवंधयस्स कम्मोवचए सादीए सपज्जवसिए भवसिफियस्स त्यादि जीवधर्माणां मूतैरपि मदिरापाने हृत्परविषपिपीलिका- कम्मोवचए अणादीए सपज्जवसिए अचवीस द्धियस्स जिभक्तैिरुपधातः क्रियते पयःशर्कराघृतपूर्णभेषजादिभिस्त्वनु कम्मोवचए अणादीए अपज्जवसिए से तेणहेणं ॥ ग्रह श्त्येवमिहापीति । एतच्च जीवस्यामूर्तत्वमन्युपगम्योक्तम् । सादिघारे "इरियावहियबंधस्सेत्यादि" र्यापथो गमनमार्गयदि वा अमूत्तोऽपि सर्वथाऽसौ न भवतीति दर्शयन्नाह । स्तत्र नवमेर्यापथिक केवलयोगप्रत्ययं कम्मेत्यर्थः । तद्वन्धकस्यो अहवा नेगंतोयं, संसारी सबढ़ा अमुत्तोत्ति । पशान्तमोहस्य कीणमोहस्य सयोगिकेवहिनश्चेत्यर्थः । ऐर्यापजमणाइकम्मसंतइ-परिणामावन्नरूवो सो॥ थिककर्मणो हि अबसपूर्वस्य बन्धनात्सादित्वम् अयोगावस्थाअथवा नायमेकान्तो यात संसारी जीवः सर्वथाऽमृत इति । यां श्रेणिप्रतिपातेधा प्रवन्धनात्सपर्यवसितत्वम न०६२०३० कुतो यद्यस्मादनादिकर्मसन्ततिपरिणामापन्नं वह्नयः पिएम (१२) नश्वरादयो जगद्वैचित्र्ये हेतवः कर्मानायुपगमे च यदीश्वन्यायनान्यादिकर्मसन्तानपरिणतिस्वरूपतां प्राप्तं रूपं यस्य स रादयो जगद्वैचित्र्यकार इष्यन्ते तदप्ययुक्तमिति दर्शयन्नाह ॥ तथा। ततश्च मूर्तकर्मणः कथंचिदनन्यत्वान्मृतोऽपि कथंचि- कम्ममणिच्छतो वा, सुछ चिय जीवमीसराई वा । जीव इति मूर्तेन कर्मणा भवत एव तस्यानुग्रहोपघाती नभ मासि देहाईण, जं कत्तारं न सो जुत्तो। सस्तु मूर्तत्वादचेतनत्वाच्च तौ न भवत एवेति । कर्मणोऽनादित्वं तत्र कथं पुनः कर्मणोऽनादिसन्तान इत्याह। कर्म वाऽनिच्चन्नग्निभूते ! गौतम ! यं कर्मरहितत्वाच्युद्ध मेव जीवमात्मानमीश्वराव्यक्तकालनियतियदृच्छादिकं वा देहासंताणोणाई उ, परोप्परं हेनहेगन्नावाओ । दीनां कतारं मन्यसे तत्राप्युच्यते । नासौ शुरुजीवेश्वरादिकदेहस्स य कम्मरस य, गोयम ! बीयंकुराणं च ।। र्ता युज्यत इति कुत इत्याद ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy