SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कमेलगागम कमेल कागमन्यायः । यथा कश्चित् क्षेत्रादजां निष्काशयति तत्र aasaari निष्काशितायामपि राष्ट्र आपतितः अस्य वि. यो यथा जिनानामस्य महानिशीथप्रामाण्यस्यायुपगमस्वीकारे सत्यन्ति जिनप्रतिमाचनस्य तत्रानुज्ञानात् प्रति० ॥ कम्प - कम्प - पुं०कपि चलने घञ् मकारस्यानुस्वारः तस्य । घर्गेत्यो वा = १ । ३० इति मः । प्रा० । गात्रादिचलने, वेपथौ, वाच० । कम्नी (म्ही) र कश्मीर पुं० कलश० ईरन-मुट् च आत्कश्मीरे १। १०० । इति श्रात्वम् । कश्मीरे स्नो वा ८ । २ । ६० इति कर्म - शब्दे संयुक्तस्यम्भो वा जयति कम्भारो कम्हारो । देशभेदे, प्रा० । ततो जवादी कच्छा० अण् काश्मीरः तद्देशभवे, श्रि० कामनोऽस्य वशिला अम् पित्रादिक्रमेण तद्देशवा सिनि त्रि खियामुजपत्र की तस्य राजन्यपि तथा बहुषु तु तस्य लुक् कश्मीराः स्त्रियां जर्गादित्वान्न बुकू वाच० ॥ कम्म-कृ-धा० कुरेण केशकल्पने, चुरे कम्मः । ४७२। विषयस्य कृतो कम्म श्यादेशो या भवति 'कम्म' क रोति इत्यर्थः प्रा० ॥ कर्मन्न० निर्वर्तते प्रभृति का विशे । भावे मनिन् क्रियायाम्, स्था० ४ ठा० उत्त० | आचा विशे० | योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम् विशे० । सूत्र० । भ्रमणादिक्रियायाम्, स्था०वा० उत्त० प्रव० उपा० | दश० । आचार | प्रश्न० । संयमानुष्ठानरूपायां क्रियायाम, सूत्र० १ ४० १ अ० । अनुष्ठाने, श्राचा० १० ५ अ० १ ३० | सूत्र० | सावद्यानुष्टाने, सूत्र० १० २० । (१) वयं तेषां स्वरूपनिरूपण । ( २ ) कर्म्मशिल्पयोर्भेदः । (३) नैयायिकारणयोः कम्मैपदार्थनिरूपणम् । (४) नामादितः कर्मनिक्षेपमुक्या त्या शब्दादित आधाकम्मैस्वरूपनिरूपणम् । (५) कम्प्रेस्वरूपनिरूपणम (६) पुण्यपापात्मकस्य कर्मणः सिद्धिः । (७) श्रकर्म्मवादिनो मास्तिकस्य मतनिराकरणम् । (८) कम्मैणोत्वं तत्राक्षेपपरिहारी च (2) जनविवेश पुनरपि कर्मसिद्धि निरूपणम् । (१०) जीवकर्मणोः संबन्धः । (११) कोरनादित्यम् । (२४३) अभिधानराजेन्द्रः | (१२) जगच हेतुत्वं नेश्वरादीनाम | (१३) स्वभावादिनिराकरणम (१४) पुण्यपापयात्मकत्यविचारः । (१५) पुयपापयोः पृथग्लक्षणम् । (१६) कर्मणश्चतुर्विधत्वम् । (१७) कर्मणि या दिगोष्ठामा हिल नियमतनिरूपणम् । (१८) कर्मविषये शास्त्रान्तरीयमतं निरूप्य पुनरपि पूर्वोक्तचतुसिंधत्वमेव प्रतिपादितम् । (१६) कृतकृत्यादिना वैविध्यं निरूप्य नामादितः अष्टविधत्वम् । (२०) कर्मण: अयावयन्धिप्रकृतिनिरूपणम् । (२१) ध्रुवाभ्रुवबन्धिनीनां भङ्गकास्तयोः सत्तानिरूपणं च । Jain Education International (२२) कर्मणः सर्वातिदेशातिप्रकृतिद्वारनिरूपणम् । (२३) क्षेत्रविपाकादिप्रकृतिप्रतिपादनम् । (२४) प्रकृतीनां पतयः । कम्म (२५) ज्ञानवदर्शनावरणमोहनीयादी प्रकृतीस्तो वच्य स्थित्यादिप्ररूपणम । (२१) सम्पादन] मिथ्यात्व वेदनीयरूपादिवेदनीयादीनां आयुरश्च पृच्छां निरूप्य नामादिपृच्छाकलापप्रतिपाद नम् । (२७) तीराहारकद्विकषोः मतान्तरेण स्थिति निरूपणम् । ( २० ) ज्ञानावरणीयादिकर्मणां जघन्यस्थितिबन्धः कस्मिन् स्वामिनि ज्यादतिनम (२१) अविरतसम्पादन स्थितिनिरुपणम् । (३०) ज्ञानावरणीयस्य कर्मणः श्रविभागपरिच्छेदनिरूपणम् । (२२) कृतीनां चार प्रकृतिस्थानानि - न्तीति निरूपणम् | (३२) कर्मबन्धे कर्मप्रकृतिवन्धविचारः । ( ३३ ) किं कर्म वेदयते काः कर्मप्रकृतीनातीति उदयेन सह संबन्धस्य चिन्तनम् । (२४) उत्तरप्रकृति संवेधादिचिन्तनम् । (३५) क्रियावादिनः कर्म्मचिन्तातः प्रनष्टा इति प्रदर्श्य तन्मतनिरूपितम् । दूषणञ्च (३६) सोपक्रमनिरुपक्रमकर्मवैविध्ये उदाहरणम् । (२०) कम्मेपविचारं प्रतिपाद्य सम्यग्ज्ञानकर्मम पनि वेधनम् । (१) कर्मणीभ्यं तत्स्यरूपनिरूपणञ्च । विषयात्मालिया शुद्धं वचोत्तरम् । प्रधानं कर्म तत्रत्यं मुक्स्यर्भपतनाथपि ।। २१ । दिपवेण गोचरेणात्मना स्वरूपानुबन्धेन णेन शुद्ध त्रिधा त्रिविधं कर्मानुष्ठानं यथोत्तरं प्रधानं यद्यत उतरं तदपेक्षया प्रधानमित्यर्थः । तत्रार्थ विकर्म मु क्त्यर्थं मोको ममातो नूयादितीच्या जनितं पतनाद्यपि भृगुपायपि यादिना शस्त्रपादनगृपृष्ठपणादिपातोपायः परिगृह्यते। किं पुनः शेषं स्वाहिंसक मित्यपि शब्दार्थः । स्वरूपतोऽपि सामय-मादेयाशपलेशतः । शुभद्वितीयं तु ओकदृष्टया यमादिकम् || २२ ॥ स्वरूपत श्रात्मना सावद्यमपि पापबहुलमपि श्रादेयाशयस्योपादेयमुक्तिभावस्य लेशतः सूक्ष्ममात्रशलकणाच्छुभं शोभनमेतत् । यदायुपादेयमद्वितीयं तुस्व रूपशुकं तु लोकदृष्ट्या स्थूलव्यवहारिणो लोकस्य मतेन यमादिकं यमनियमादिरूपं यथा जीवादित्यमानानां पूरणादीनां प्रथमगुणस्थानवर्तिनाम् । तृतीयं शान्तस्यादस्तभ्यसंवेदनानुगम् । दोषहानिस्तमोनू म्ना, नाद्या जन्मोचितं परे ॥ २३ ॥ शान्ता पायादिविकारनिशेषरूपया तस्यसंवेदमनुगं जीवादितत्त्वसम्यक्परिज्ञानानुगत मदोऽयमाद्येव तृतीयमनुब कर्म आया विषयानुष्ठानासमोनू म्नाऽऽत्मघातादिनिय नाहान बाहुल्येन दोपहानिमक सामवाचकपरिहाणि भवति। यत आह । “श्राद्यन्न दोषविगम स्तमोवाहुल्ययोगत" इति परे पुन राचार्याः प्रत्रकृते । उचितं दोषविगमानुकूत्र जात्यादिकुलादिगु For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy