SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कप्पसचोदिया किम् श्रीगुरोः प्रवरी विनेयो, जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ । श्री सोमसोमविजयाभिधवाच केन्द्रः, सत्कीर्त्तिकीर्तिविजयाभिधाय ( २३५ ) अभिधानराजेन्द्रः । ॥५॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य, नो त्रित्रं यश्चरित्रं जगति जनमनः कस्य चित्रीयते स्म । चक्राणां मूर्खमुख्यानपि विबुधमरणोन् हस्तसिद्धियंदीया, चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ||६|| पादप प्रसिद्धमहिमा वैरङिकामी, पृष्टः शाब्दिक प्रतिभजय्यो न वस्तार्किकः ॥ सिद्धान्तमिन्दर कलिकलाकराः । शश्वत्सर्वपरोपकाररसिकः, संवेगवारांनिधिः ॥ १० ॥ विचारनारनामयेव प्रश्नोत्तरायनशास्त्र वेथाः । अशोक या सर्वदेवा तस्य स्फुर्तीजन्य विनयविजयो विनेयः, सुवोधिकां व्यरचयत्कल्पे ॥१२॥ ( चतुर्भिः कलापकम् ) समशोधयंस्तथैनां, परित संविग्नसहृदयावतंसाः । ॥११ ॥ अमित हर्षवाय वंशे मुकामसिमाना ॥१३॥ धिषणानिर्जिता सर्व प्रभूतकर्तिक । श्रीभावविजयवाचक कोटीशः शास्त्रवसुनिकषाः ॥ १४ ॥ ( युग्मम्) रशिरसनिधिवर्षे ज्येष्ठे मासे समुपके। गुरुपुष्ये बालोऽयं सफलोज द्वितीयायाम्। १५ । श्रीरामविजयपत शिष्यधीविजय विबुधमुख्यानाम् । अभ्यर्थना हेतु विज्ञेयाऽस्या इसी बिवृत्तेः ॥ १६ ॥ यावकात्री मृगाकी धरणिधरनरश्रीफलैः पूर्ण गर्न, sagaौघदर्जे निषधगिरिमहाकुङ्कुमामत्र चित्रम् । जम्बूदीपानिधानं हिमगिरिराजतं स्थानमतइसे सुधाधिपरिवितानात्कल्पवृत्तिः ॥ कल्प० कप्पसूय- कल्पश्रुत-न० कल्पनं कल्पः स्थविरादिकल्पः तत्प्रतिपादकं तंत या "खुपसू महाकपसूर्य" कमल्पग्रन्यमार्थि तीयं महाप्रन्थं महार्थे च नं० । कप्पाकप्प - क ( ल्प्या) कब्पा (ल्प्य ) ल्प-न० कल्पो विधिराचार इत्यर्थः । श्रकल्पश्चाविधिः । अथवा कल्पो जिनकल्पस्थविरकल्पादिरकल्पस्तु चरकादिदी का । अथवा कल्प्यं ग्राह्यमकल्यमितरत् । ततः समाहारद्वन्द्वात्कल्पाकल्पं कल्याकल्प्यं कपनीयाsकल्पनीयधर्मे, 'जंभवे भक्तपाणं तु, कप्पाकष्पम्मि संकि यं' कल्प्य कल्ययोः कल्पनीयाकल्पनीय धर्मविषय इत्यर्थः दश० ५० कल्प/कल्पप्रतिपादकमध्ययनं कल्पाकल्पम् । उत्कालिकविशेषपूगफला चूर्णानि काल्पिते न वेति प्रहनः अयोत्तरम पूगफलमा ने चूर्णानि च केवलानि विहतु न कल्पन्ते इति गच्छप्रवृत्तिः २ श्येन० २ उल्ला० २ प्र० । कप्पाकप्पविष्णु कल्पकल्पविधिज्ञ शिकल्यो नीतिर्मदा विधिः सामाचारीत्यर्थः कल्पस्याकल्पस्य च विधिज्ञः कल्पनीयाकल्पनीय "जे घेरा भगवंतो रुपाकव्यचिदिवं कप्पा कम्पाक-पुं० सूतोऽयंता प्राप्ते भिक्षौ न्य० ४ ४० Jain Education International कप्पिय विधि, "कप्पा या परिपरश्यथिराम्रो” कल्पाकेन शिरो अबन्धन कल्पन भी० । कप्पावीत-कल्पातीत पुं० ततः प्रतिकान्ताकल्पाती ताः । श्रधस्तनाधस्तनग्रैवेयकादिनिवासिषु श्रहमिन्द्रेषु बैमा - निकदेवेषु प्रज्ञा० १ पद । ज० । जिनकल्पस्थविरकल्पाज्याम न्यत्र, न० २५ श० ६ ० । I कप्पावंत कल्पयत् वि० बेदयत "बच्चामा कप्पा या - त्रि० संवावेज्ज वा कष्पावत” वा । नि० चू० १७ उ० । कपास कार्यास पुं० नं० प्-वेदने बाय् कार्पासिक वस्त्रयोनी ने अमर वा कर्पासनावयववत् कल्पनीये रोमादी, “उप कप्पासति उत्पत्तिपसा ब्रामाणगमुराभांति तस्स रोमा कप्पणिज्जा कप्पासो अहवा पाव कप्पासो पोकावणी तस्स फलं तस्स पम्हा कप्पाणिज्जा कप्पासो प्रति" नि० चू० ३ ० । कर्पास प्र० कपस्या अवयचः विश्वास कर्पासीविकारे सूत्रादौ वाच० ॥ कप्पासत्थि - कार्पासास्थि- पुं० त्रीन्द्रियजीवभेदे, जी०१ प्रति । कप्पासिय कार्पासिक पनि हकप निष्पन्ने पादौ वाच० । कर्पाससूत्रे च न० । अनु० । कपासी- कार्पासी स्त्री० कपस गोरा कर्पासक, चाचः । गुच्छ्रावृन्ताकोशल की कर्पास्वादयः इति तस्या गुच्छ भेदत्वम् ! आचा० १ श्रु० १ ० १ ० । कप्पिय फस्पित भ० ए विस्थिते सूत्र ०१ ०२ अ० । श्राचा० । बुद्ध्या व्यवस्थापिते, विपा०१ श्रु० १ श्र० । यथास्थानं विन्यस्ते, जं० ३ व० | कल्प० "कल्पियहारकहारतिसरयं” कल्पितो विन्यस्तो हारोऽष्टादशसरिकोऽर्द्धहारो न सरिकरित्रसरिकं प्रतीतमेव यस्य स तथा तं ज्ञा० । रचिते, औ०। स्वयुकिल्पमा ०१० सर्जि "देवमर्शचिकप्पिर्थ" देवमत्या स्वर्गियातुर्येण विविधमनेकप्रका रेण कल्पितं सर्जितम जं० ३ वक्व० । आरोहणार्थ सज्जित गजे, वाच० ब्रिन्ने, "जंतो पीलणफुरंत कप्पिया" प्रश्न० श्रध०१०॥ कल्पिक - पुं० योग्ये, व्य०८ ० ॥ । विहोय कपि खलु दव्ये भावे यायन्यो । आगमणो आगम, दव्वपि य कप्पियो जवे डुविहो । आगमतो अवछतो, यो आगमत्तो इमो होइ । जाएगसरीरजविए, तव्वतिरित्ते य होति नायव्वो । आणगमपगसरीरं जपिओ पुए सिक्खिड़ी जो तु । वतिरित्तो एगविधा तं निहोय बोधव्वो । जावो वि होत्ति दुविहो, आगमे णो आगमे चैव ॥ आगमओ उडतो को आगमो य मिसाईयां | इम्म कपिल पात्रेतुं च हाणं ॥ जं जं जोग्गजतीं, आहारादी तहेव सेहाए ॥ पं०भा० । "कसिरीजविसरांरवेरसो बालविदो - वत्तेयचो " पं० - चू०॥ संप्रति कल्पिकद्वारमाह । सुत्ते प्रत्ये तनय उन्हविचारले वयि । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy