SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ (२७) कप्प अभिधानराजेन्द्रः । कप्प या साधून व्याकुलयन्ति व्यामोहयन्ति सद्भावं नाख्यान्तीत्य- | भवन्ति । स्त्रीत्वपि प्रायो मायानिवन्धनमथवा मातृवादन मार्थः । एतेन कारणेन चतुर्यामिकपश्चयामिकानामाधाकर्मग्रह- योच्यते । ततश्च तस्याः स्थान विशेषो मातृस्थान मायिनां वा रो विशेषः कृत इति प्रक्रमः । वृ०४ उ०। स्थानमिति माथिस्थानं मायैव प्रायो वाहुल्येन केषांचित्तन्न संअथ कथमेते एतत्स्वभावा इत्याह । नवत्येवेतिप्रायोग्रहणम् । असकृदप्यनकशोऽप्यास्तामेकदाखुर्वाकालस्सहावा नच्चिय, एए एवंविदा ज पाएण । क्यालंकारे कालदोषेण दुष्पमानुनायेनेति गाथार्थः। होंति उ उओ जिणोहि, एएसिं श्मा कया मेरा॥४४॥ व्यतिरेकमाह। कालस्वभावादेव कालसामर्थ्यादेव एते साधव एवंविधा इहरा जण समणत्तं, अमुकनावा न हंदि विमेयं । स्तु एवंप्रकाराः पुनः ऋजुजडत्वादिधर्मका इत्यर्थः । प्रायेण लिंगम्मि वि भावेणं, मुत्तविरोहा जो जणियं ॥४॥ बाहुल्येन न तु सर्वे तद्विधा एव भवन्ति स्युः ( अउप्रोत्ति) इतरथा त्वन्यथा पुनः कपायान्तरसङ्गतमातृस्थानसंनवे इत्ययस्मादेवमत एव जिनैराप्तरेतेषामृजुजडादिसाधूनामियमु- थः न श्रमणत्वं न साधुत्वं कुत इत्याह । अशुद्धभावात् अप्रशस्ता क्तस्थिता स्थितकल्परूपा कृता विहिता (कयाइमत्ति) पा- ध्यवसायान् अनन्तानुबन्यादिसंगतमातृस्थानरूपान् हंदीत्युपप्रठान्तरम् (मेरत्ति) मर्यादेति गाथार्थः। अथ ऋजुप्रज्ञानामस्तु शने विज्ञेयं ज्ञातव्यं लिङ्गेऽपि व्यलिङ्गो रजोहरणादौ सत्यास्तां चरणं ऋजुप्रसत्वादः ऋजुजडादीनां तु न युक्तमित्यत आह ॥ तदनावे यदि अन्यविङ्गमस्ति कथं न श्रमणत्वमित्यत आह । एवं विहाण वि इह, चरणं दिहं तिलोगणाहिं। भावेन परिणामापेक्वया एतदेव कुत इत्याद । सूत्रविरोधात जोग्गाण थिरो नावो, जम्हा एएसि सुको उ॥४५॥ प्रागमोक्तार्थविरुद्धत्वात् । सूत्रविरोध एव कुत इत्याह । यतो यस्माद्भणितमुक्तमागम इति गाथार्थः । अत्थिरो उ होइ इयरो, यदुक्तं तदेवाह। सहकारिवसेण ण उण तं हणइ । सव्वे विय अश्यारा, संजनणाणं तु उदयो होति । जला जायइ उएहं, मूलच्छेज पुण होइ, वारसएहं कसायाणं ।। १० ।। वजं ण न चया तत्तं पि ॥४६॥ सर्वेऽपि च समस्ता अपि न तु केचिदेवातिचाराः सर्वविरत्यति. एवं विधानामपि ऋजुजडत्वादियुक्तानामप्यास्तामृजुप्रज्ञाना क्रमाः संज्वलनानां तु संज्वलनाख्यकपायाणामेवोदयतो विपामिह प्रक्रमे चरणं चारित्रं दृष्टमवलोकितं त्रिलोकनाथैर्जिनैः केन जवन्ति स्युः । मूझेनाष्टमप्रायश्चित्तेन विद्यतेऽपनीयते यकिं सर्वेषामित्याह ।योग्यानामुचितानां प्रवज्यायां कुत एतदेव दपराधजातं तन्मूत्र तत्पुनर्नवति स्यात् द्वादशानामनन्तामित्याह । स्थिरः स्थायी भावोऽध्यवसायो यस्मात्कारणादेते नुवन्यादीनां कषायाणां क्रोधादिभावानामुदयतः इत्यतः संषामृजुजडादीनां शुद्धस्तु प्रशस्त एवेति । अस्थिरस्तु अस्था म्वलनसंगतमेघ मातृस्थानं चरणाभावकारकं न स्यानद्भायोपि यी पुनः कादाचित्क इत्यर्थः । भवति स्यादितरोऽशुद्धः । अथ च चरमसाधवश्चरणवन्तः स्युरिति गाथार्थः । इप्षमायां केचिकथमसौ स्यादित्याह । सहकारिवशेन तथाविधसामग्रीसाम चारित्रमेव न मन्यन्ते अतिचारबाहुल्यात्तच्च नयतो व्यवहारध्येन न तु स्वत एव । तर्हि शुद्धभावस्वभावचरणोपहतिर्भ नाये साकेपः । समाधिरिडोक्तः । केसिंचिय भाएसो, दंसणविष्यतीत्याह । न पुनस्तच्चरणं हन्ति विनाशयति । अत्र दृष्टा माणेहिवट्टए तित्थं । वोच्छिन्नं च चरितं, वयमाणे नारिया न्तमाह । ज्वालनादर्जायते स्यादुप्णं तप्तं वज्रं कुलिशं न तु चनरो" चतुर्गुरुकः प्रायश्चित्तविशेषः वस्तुस्थानविशेषः तथा न पुनस्त्यजति मुञ्चति तत्त्वमपि स्वभावमपि वनवमपीत्य "न विण तित्थनियंथेहि, न तित्थाय नियंथया । छकाय संजमो र्थः । अपिः समुच्चये इति गाथावयार्थः ॥ जाव, ताव अणुसजणा दोएई” अव्यवच्छेदो वककुशीतयोर्माइय चरणम्मिठियाणं, होइ अणानोगनावो वक्षणो। यिकच्छेदोपस्थापनीययोर्वेत्यर्थः । “जोनणश्नत्थि धम्मो, न य ण न तिब्बसंकिलेसा, अयोति चारित्तभावो वि ॥॥ सामश्यं न चेव य वयाई । सो समणसंघवजो, कायब्वो समइतिहटान्तोक्तन्यायेन चरणे चरित्रे स्थितानामाश्रितानां जवति णसंघेण" तथा पूर्वसाध्वपेक्कया हीनतरक्रियापरिणामत्वेऽपि पु. स्यादनाभोगभावतः विस्मरणसद्भावात् स्वननातिक्रमचा- प्षमासाधूनां साधुत्वमेव । यदाह "सत्थपरिमाछकाय, अहिरित्रस्य न तु नैव तीवसंक्वेशामुत्कटपुरध्यवसायादपैति नश्य- गमो पिमउत्तरकाए । रुक्खवेव सहे गोवे, जो है सो बीयपुति चारित्रभावोऽपि चरणपरिणामः पुनस्ताव सक्लेशस्याजावादे क्खरणी" अयमर्थः पूर्व शस्त्रपरिहाध्ययनमुत्थापना हेतुरासीवेति गाथार्थः । नन्वेवमृजुजडानांयुक्तश्चरणानपगमो वजडानां दधुना पटायाधिगमः । षटुजीवनिकायिका पर्व पिएमग्रहणहे. तु कथमसावित्याह तुराचारो दशकालिकं च। तथोत्तराध्ययनान्याचारस्योपरीचरिमाण वि तह ऐयं, संजलणकसायसंगयं चेव ।। दानी तु दशकालिकस्येति पूर्व वृत्ताः कल्पवृक्का अधुना चूता दयोऽपि ते तथा शोधिः पाएमासिकी प्रागधुना च पञ्चकल्या माइट्ठाणं पायं, असई पि हु कामदोस्रेण ॥४॥ णकदशकल्याणकादिनिन च सा न भवतीति गाथार्थः । चरमाणामप्यन्तिमानामपि न केवत्रमाद्यानामेव तथेति यथा एवं चरमसाधूनां चरण व्यवस्थाप्यातिप्रसङ्गवारणायाह । द्यानामनाभोगजन्यस्खलना चरणस्यावाधिका तथा तद्वयं ज्ञातव्यं चरणावाधक मातृस्थानमिति योगः । किं सर्व नेत्याह । सं. एवं च संकिलिट्ठा, मारहाणम्मि पिच तद्विच्छा ।। ज्वलनकषायसंगतमेव अल्पतरकषायोङ्गवमेवन स्वनन्तानुबन्धा आजीवियजयगत्था, मूढाणो साहुणो होया ।। ५१॥ दिगतं किं तदित्याह (मारहाणंति) मातरः स्त्रियोऽनिधीयन्ते ता- एवं चोक्तनीत्या संज्वलनव्यतिरिक्तकषायोदयेन श्रमणत्वमिसां स्थानमाश्रयोमातृस्थानं माया स्त्रियो हि प्रायो मायाश्रिता | त्येवंतवणया संक्लिष्टाः संक्तिचित्ताः कायान्तरोदयान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy