SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (२२५) कप्प अभिधानराजेन्सः। या निःशेषविशेषविकजनताचेतश्चमत्कारिणी। घतो देतोरेकान्ततस्तु सर्वथैवाविरुको युक्तः गुजरूपत्वात् सततस्याःभीषिजयेन्दुसूरिसुगुरोनिष्कृत्तिमायागुण समाप सदाऽप्यास्तां कदाचित् क्रियमाणो विधीयमानः। प्रथमघेणेः स्याचदि वास्तवस्तवकृतौ विज्ञः स वाचां पतिः ॥१७॥ भ्यमानामपि तथा नविष्यतीत्याहाशात पवागमादेवतेषां सर्वे सत्पाणिपङ्कजरजःपरिभूतशीर्षाः, पांजिनसाधूनाम धाकावीच ऋजुजडत्वादिकं वक्ष्यमाणमिति शिभ्यानयो दधति संप्रति गच्चन्नारम । गाथार्यः । तृतीयौषधप्रतिपादनायाह । श्रीषज्रसेन इति सद्गुरुरादिमोऽभूत, वाहिलवणइ नावे, कुणइ अभावे तयं तु पढमं ति । श्रीपचन्छसुगुरुस्तु ततो द्वितीयः ॥ १० ॥ वितियनवणेति न कुणति, तइयं तु रसायणं होते ।। ४।। तातीयीकस्तेषां, विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्रीकेमकीर्तिसूरि-विनिर्ममे विवृतिकल्पमिति ॥ १५ ॥ किस कस्यचिन्नरपतेः पुत्रोऽत्यन्तवल्लभो बतूच स च तस्य सश्रीविक्रमतः कामति, नयनाग्निगुणेन्दुपरिमिते (१३३३) धर्षे।। ततारोग्यसंपादनाय आयुर्वेदविशारदविविधवैद्यानाहूयोवाच । भो! निपग्वरा ! मम तनयस्य यथा रुजोन नवन्ति तथा यतध्वज्येष्ठश्वेतदशम्यां, समर्थितैषा च घनाः॥२०॥ मेते च तच्चस्तथैव प्रतिपन्नवन्तस्ततश्च ते यथोपदेशमौषधाप्रथमादर्श सिविता, नयप्रभप्रतियतिभिरेषा । गुरुमन्ये गुरुभक्ति-नरोद्वहनादानम्रितशिरोभिः ॥ २१ ॥ नि संस्कृत्य राजानमुपतस्थुः । राजा च तान् प्रत्येकमीषधगुणान् इह च सूत्रादर्शषु, यतो भूयस्यो वाचना विलोक्यन्ते । पप्रच्च तेऽपि तान् क्रमेणाचण्युस्तत्र च व्याधि रुजमपनयत्यविषमाश्च भाष्यगायाः, प्रायः स्वरूपाश्च चर्णिगिरः ॥२२॥ पहरति प्रयुज्यमानं नावे व्याधेरिति गम्यते। तथा करोति विधत्ते ततः सूत्रे या भाष्ये वा, यन्मतिमोहान्मयाऽन्यथा किमपिः। अनावे पुना धेरसद्भावे तत्कं व्याधि तुः पुनरों लिखितं घा विवृतं वा,तन्मिथ्यामुष्कृतं भूयात् ॥२३॥१व्य०६उ०। योजित एच प्रथममाद्यमिदमौषधमिति शब्दः समाप्तौ । तथा दिद्वितीयमौषधमपनयति हरति व्याधि सन्तमसन्तं तु न करोव्यवहारे, अनुष्ठाने, सूत्र०१ श्रु०३ अ०५० । कल्पत इति कल्पः। न्याय्ये, विधी, आचारे, चरणकरणव्यापारे, आव०४० तिम विधत्ते । तथा तृतीयं तु तृतीय पुनरौषधं व्याधि सन्तं सततासेवनीय समाचारे, जी०१ प्रतिकल्पो नीतिमर्यादा हत्वा असन्तं चाकृत्वा रसायनं भवति । वयस्तम्भादिगुणाकरं विधिः सामाचारीत्यर्थः । पं०व० । ज्ञा० प्रा० म०वि०। स्था। स्यादिति गाथार्थः । एवं दृष्टान्तमनिधाय दान्तिकानिविशे०जीतं स्थितिमर्यादा व्यवस्थेति हि पर्यायाः। नं०। पं० धानायाह। पापंचा०००। सच स्थितास्थितन्नेदाद् अनेकधा भिन्नः। एवं एसो कप्पो, दोमानावे वि कज्जमाणो उ । पंचा। अनन्तरप्रायश्चित्तमुक्तं तच स्थितादिकल्पयुताः साध- सुंदरजावा तु खल, चारित्तरसायणं णेओ।॥ ५ ॥ वो पति वहन्ति चेति स्थितादिकल्पस्वरूपं बिभणिषुर्मङ्गला- एवमिति तृतीचौषधवदेषोऽनन्तरोक्तः कल्पः स्थितकल्पो चनिधानाया। दोषानावेऽप्यपराधासत्वेऽप्यास्तां दोषसद्भावे क्रियमाणो विधीणमिमण महावीर, ठियादिकप्पं समासो वोच्छं । । यमानः सन् तुः पाद पूरणे सुन्दरनावात् खलु शोभनत्वादेव पुरिमेयरमज्झिमजिण-विजागए तो वयणनीतीए ॥१॥ चारित्रस्य चरणशरीरस्य रसायनमिव पुष्टिकरणाचारित्ररसा पमं झेयोऽवसय इति गाथार्थः। दशधा यतः करूप इत्युक्तमथैमत्वानिवन्ध महावीरं वर्षमानजिनं स्थितादिकल्पमवस्थिसानवस्थितसमाचारं समासतःसंकेपेण पदयेऽनिधास्ये (पुरिमे तदर्शनायेदमाद । ति) पूर्वः प्रथम इतरोऽन्तिमः मध्यमाः शेषा द्वाविंशतिस्ते च आचेलकद्देसिय, सिज्जायररायमिकिकम्मे । ते जिनाच तैयों विभागः स्थितादिविभजनं स तथा ततः पूर्वे वजेट्ठपमिकमणे, मासं पज्जोसवणकप्पो ॥ ६ ॥ तरमभ्यमजिनविजागतःह चमध्यमग्रहणस्योपलक्कणत्वाद्विदह भविद्यमानं चेदं वस्त्रं यस्यासावचेत्रकस्तद्भाव भाचेमक्यम्। जिनसंग्रहोहश्यो यतो वक्ष्यति "एवं खुविदेहजिणकप्पीति"व-1 सद्देशेन साधुसंकल्पेन निवृत्तमौदेशिकमाधाकर्म शव्याया घस. चननीस्या कस्पादिस्तत्र न्यायेनेति गाथार्थः । तत्र स्थितकल्पप्र- त्या तरति संसारसागरमिति शय्यातरः स च राजा च नृपश्चतिपादनायाह । क्रवादिस्तयोः पिएमा समुदानमिति शय्यातरराजपिएमः रुदसहा होइन कप्पो, एसो पुरिमेयराण ठियकप्पो । तिकर्म बन्दनकमेतेषां च समाहारद्वन्द्वत्वात्सप्तम्येकवचनम् । सययासेवणभावा-ट्ठियकप्पो णिश्चमज्जाया ॥५॥ ततश्चाचेसक्यादिषु यथास्वं विधिनिषेधाज्यां स्थितास्थिताः दशधा दशनिः प्रकारैरुथतः सामान्यन स चाचेलक्या साधवो भवन्तीत्यतोऽयमाघकल्पः । एतेष्वेव च प्रथमचरमजिदिर्घश्यमाणः । तुशब्दः पुनरर्थः निन्नक्रमच कल्पो व्यवस्था नसाधवः स्थिता पवेति स्थितकरूपस्तेषां तथा व्रतानि महाव तानि ज्येष्ठो रत्नाधिकः प्रतिक्रमणमावश्यककरण सप्तम्येकवएष तु एष पुनः सामान्यकल्पः पूर्वतराणामादिमान्तिमजिनसाधूनां स्थितफल्पोऽवस्थितकल्प मुच्यते कुतः सततासेघननाधा चनं प्राम्बत् (मासमिति ) प्राकृतत्वादनुस्वारः परि सर्वथा व सनमेकनिवासो निरुक्तविधेः पर्युषणमेतदृद्वयलकणः कल्प निरन्तरावरणसद्भावादिति । तत्वत एतनिरूप्याथैनमेष पर्यायत प्राह । स्थितकल्पो नित्यमर्यादेति गाथार्थः । श्राचारः मासपर्युषणकल्पस्तत्र च स्थितास्थित इत्यादि ति अथ किमयं नित्यमासेव्यत इत्याद । गाथासमासार्थः । सक्तः स्थितकल्पः। अथास्थितकल्पानिधानायाह ॥ ततियोसहकप्पो यं, जम्हा एगंततो उ अविरुको । सुअअडिओ उ कप्पो, एतो मज्झिमजिणाण विमेयो। सययं पि कजमाणो, प्राणायो चेव एतसि ॥३॥ को सययसेवणिजो, अणिञ्चमेरासरूवो त्ति ।। ७॥ तृतीयौषधकल्पो वक्ष्यमाणौषधतुल्योऽयमेव स्थितकल्पोयस्मा- षट्सु दर्शयिष्यमाणरूपेषु पदेषु अस्थितस्तु अनवस्थितः पुनः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy