SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (२२३) कप्प अनिधानराजेन्छः। कप्प स्वयुक्तस्य बुद्धिः किं करोति सत्त्वेनैव कार्यसिदः किं वा त्वया तं हुं हातं वैद्यरहस्यम् । अतः किमर्थमव तिष्ठामीति । अथान्तरकदाचिदिये कथा नैव धुता यथा वसुन्धरेयं वीरनोग्या तक्तम्। मसौ श्लोकं गृहीत्वा स्वकमात्मीयं देशमुपैति ।। " नेयं कुरक्रमायाता, शासने लिखिता न वा । खमेना- अहागतो सो उभयम्मि देसे, सण तं चेव पुराणवित्ति । क्रम्य तुजीत, वीरजोग्या वसुन्धरा" अथ शीर्षकमाद । रमो नियोगेण सुते चिगिच्छं, कुव्वंतु तेणेव समं विणडो॥ असंसयं तं असुणाण मग्गं, गता विधाणे दुरतिकमम्मि । अथानन्तरं स वैद्यपुत्रः स्वके देशे समागतः सन् राज्ञः सइमं तुमे वाहति वामसीले, अमेवि जंकाहिसि एक्यातं ।। मीपे तामेव चतुराणां वृत्ति लब्ध्वा अन्यदा राज्ञो नियोगेन सुअसंशय निस्सन्देहं त्वमझानां मूर्खाणां मार्गमात्मोपघातरूपं तस्य राज्ञः पुत्रस्य पूर्वोक्तलोकप्रमाणेन चिकित्सा कर्तुमारब्धगता। क सतीत्याह । विधाने पुरतिक्रमे सति विधानं नाम यद्येन वान् । ततोऽसौ राजपुत्रस्तदीयया अप्रयोगक्रियया विनष्टः गज्ञा यदा प्राप्तव्यं तद् दुरतिक्रमं नान्यथा कर्तुं शक्यते। उक्तं च "बु- चापरे वैद्याः पृष्टाः किमेतेन सम्यक्प्रयोगेण क्रिया कृता उतापकिरुत्पद्यते ताहक, व्यवसायाश्च तादृशाः । सहायास्तादृशा प्रयोगेणेति ततोऽसौ तेन राज्ञा शरीरेण दएमेन दएिमतः पवझेया, यारशी नवितव्यता" अत एव तदवश्यंभावितया ना- माचरिते राजपुत्रेण समं विनष्ट इत्युक्त एप रष्टान्तः । अथ गास्मन्मनो दुनोत परंवामशीले प्रतिकृतं एव गामिनि । मामिदमे- थोपनयः । यथाऽसौ वैद्यपुत्र एकभविकं मरणमनुप्राप्तः एवं य व वाधते यदज्ञानादात्मव्यतिरिक्तानस्मादृशानेकघातं करिप्यास प्राचार्य श्दं कस्पाध्ययनं न जानाति एकदेश वा जानन् गणं आत्मना सह मारयसीति जावः। परिवर्तयति स गम्नीरसंसारसागरं परिमन्ननेकानि जनितव्यसा मंदबुद्धी अह सीसकस्स, सच्छंदमंदा वयणं अकाउं।। मर्तव्यानि प्राम्येति । (वृ०१०) प्रथमोद्देशकसमाप्तौ काव्यम् । पुरस्सरा होतु मुहुत्तमेत्तं, अपेयचक्खू सगमेण खुप्मा ॥ कल्पे माणिक्यकोशे जिनपतिनृपतेः सूरिजिस्तनियुक्तै स्तस्यैवान्यकतानैर्नयपथनिपुणैश्चित्यमानाधिकारे। सा पुचिका मन्दबुद्धिः सदुद्धिविकला। अथानन्तरं शीर्षकस्य पेटा उद्देशकाः स्युः पमिह गहनता मुद्रिता अर्थरत्नैः, वचनमकृत्वा स्वच्छन्दमतिप्रवृत्ता मन्दागमनक्रियायामासाब पूर्णा सूत्राद्यपेटाप्रकटनविषये कुञ्चिकैपाऽस्तु टीका ॥ सा मैटिकया पुरस्सरा जूत्वा गन्तुंधवृत्ताः। ततः किमनूदित्याह । हितीयोद्देशकसमाप्तौ काव्यम् ॥ अपेतचचोचनरहिता सा पुरो गच्चन्ती मुहूर्तमात्रेण शकटेन द्वतीयीकोद्देशकोऽयं मयापि, स्पष्टीचके सद्गुरूणां प्रसादात् ॥ क्षुणा आक्रान्ता विपत्तिमुपगता एष रसान्तः। अयमर्थोपनयः ।। सूते नाम्जोविन्दुनिस्यन्दमिन्दु-नावश्चन्द्रज्योत्स्नया चुम्बितःकिम्। जे मजकदेसे खलु देसगामा,अतिप्पियं ते सुत्लयं तु तुब्नं ।। तृतीयोद्देशके समाप्ते काव्यम् ॥ रुक्खयहिंडेहिं सुताविया मो,अम्हं पितो संपइ होउ दो।।। चूर्णीवचोभिः फलकैः सुयोजित-गुरुप्रतिष्ठानयुतैःससूत्रकैः । ये अगीतार्थाः शिष्यास्ते आचार्यान् जणन्ति भदन्त ! ये खबु तृतीयकोद्देशकबारिधि सता, तरी तरीतुं विधृतिः कृता मया ॥ मध्यदेशे प्रार्यक्षेत्रे देशा मगधादयो प्रामाश्च तत्प्रतिबकास्तेषु चतुर्थोद्देशकस्यान्ते काव्यम् । भगवतामतिप्रियमतीवविह रोचते परंवयमेषु देशेषु रुवान्नमात्र, श्रीचूर्णिकारवदनाजवचोमरन्दमानेन हिएमनया चेतस्ततः परिजमणरूपयासुष्ठतिशयेन तापिता निष्पन्दपारणकपीवरपेशलश्रीः । दग्धांशदेहाः संजाताः अतोऽस्माकमपि तावत्संप्रति नन्दो भवतु उद्देशके मम मतिनमरी तुरीये, स्वच्चन्दन यत्र यत्र रोचते तत्र विहरिष्यामः इति । गुरवो ब्रुवते । टीकामिषेण मुखरत्वमिदं वितेने ॥ पञ्चमोद्देशकस्यान्ते काव्यम् ॥ दहोषही तेणगसावगेहिं, पदुद्रुमेत्तेहि य तत्य तत्थ ।। श्रीमच्चूर्णिवचांसि तन्तब इह शेयास्तथा सद्गुरोजता परिभंस धुअंतदोस.तदा विनाणस्सह मे विसेसं ॥ राम्नायेनत्रकस्तुरीबुधजनो यास्त्युद्भवा चातुरी। जो नका! यूयं प्रत्यन्तदेशे विहरन्तो यदा देहस्तेनैः शरीरह- श्त्येतैर्विततान साधकतमैः श्रीपञ्चमोद्देशके, रैरुपधिस्तेनैरुपकरणहरैःश्वापदैःसिंहव्याघ्रादिभिःप्रद्विष्टास्तैस्तै जाम्यापोहपटीयसीमहमिमामष्टिीकापटीम् ॥ श्च तत्र तत्रोपहृताः सन्तः संयमात्मविराधनादिना परिशमा. संप्रति प्रस्तुतशास्त्रोक्तविधिवपरीत्यकारिणमपायान् दर्शप्स्यथ ततो विज्ञास्यथ मे मदीयं विशेषं यथा दानशोभनं कृत- यन्नाह । मस्माभिः यदेवं गुरूणां वचनमनवगणय्य स्वच्छन्दसाविहारः कृत पखंबादी जाव ठिता, उस्सग्गववातियं करेमाणे । इति । यस्तु गणधरो न जानाति जानानो वा शिष्याणां मार्ग नो. अववाते उस्सग्गं, पासायणदीहसंसारी ।। पदिशति स तषामनुवृत्त्या सन्मार्गमतिक्रम्यानायेदशे विहरन् प्रलम्बसूत्रादारज्य यावदिदं परिधकल्पस्थितिसूत्रं तावद्य तैरेव शिष्यैः सह विनाशमाविशति यथा सर्पशीर्षकं पुच्चिका-] उत्सर्गापवादविधिः सूत्रतोऽर्थतधोक्तस्तत्रोत्सर्गे प्राप्ते भापसहितं विनष्टमिति । अथ वैद्यपुत्रदृष्टान्तमाह ॥ वादिकी क्रियां कुर्वाणोईतामाशातनायां वर्तते अहत्यकप्तस्य वेजस्स एगस्स अहेसि पुत्तो, मतम्मि ताते अबधीयविज्जो ।। धर्मस्य शातनायां वर्तते आशातनायां वर्तमानो दीर्घसंसारी गंतुं विदेसं अह सो सिझोग, घेत्तुणमेगं सगदेसमेति ॥ भवति यस्मात् प्रसम्बसूत्रादारज्य पविधकल्पस्थितिसूत्रं यावएकस्य वैद्यस्य पुत्र प्रासीत् । स च ताते पितरि मृते सति उत्सर्गे प्राप्ते उत्सर्गः कर्तव्यः अपवादे प्राप्ते अपवादविधिर्यतअनशीतविद्य इति कृत्वा राज्ञः सकाशावृत्ति न लजते। ततो वैद्य नया कर्तव्यः । एवं कुर्वतां गुणमाह । कशास्त्रपउनाथै विदेशं गत्वा तत्र कस्यापि वैद्यस्य पार्थे एकं उब्बिह कप्पस्म विति, नाउं जो सहहे करणहुत्तो। श्लोकं शृणोति स्म । “पूर्वाह्ने वमनं दद्या-दपराहे विरेचनम् । पवयणविहीसुरक्खि-तो इह परभववित्थरष्फलदो।। वान्तिकेष्वपि रोगेषु, पथ्यमाहुर्विशोषणम् ॥” ततस्तेन चिन्ति- विधकल्पस्य सामायिकादिरूपस्य प्रस्तुतशास्त्रार्थसर्वस्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy