SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ (२१२) कामाचोलय अनिधानराजेन्द्रः। करमाणयपीय कामाचोन्नय-कन्याचोलक-न० जवनालके, नं० । रायपुत्ताणं धाडीसमागया णयरं सव्वश्रो विश्वत्थं एवं पायकामाम-काट-पुं०"रामनाथं समारभ्व, श्रीरङ्गातं किलेश्वरि! मपभावो सामीभावपूइओ जाव तेरेसयपंचासीए संवच्चरो कर्णाटदेश इत्युक्तो, राज्यसाम्राज्यदायकः । शक्तिसङ्ग उक्ते तम्मि वरिसे आगएणं वियवंसजाएणं घोरपरिणामेणं देशभेदे, वाच । कल्प। सावया साहुणो य बंदीए काउविमविया सिरिपासनाहकमाण यणीय-कन्यानयनीय-न० चोलदेशप्रधाने नगरे, तत्र विवं सेलमयमग्गं सा पुण सिरीमहावीरपमिमा अखंडिया श्रीवीरप्रतिमा चिरपूजिताऽऽसीत् तवृत्तं चेत्थम् । चेव सगममारोविया विद्वीपुरमाणे जण गलका वा दहिपणमिय अमियगुणगणं, सुरगिरिवीरं जिणं महावीरं। य मुरत्ताणो किरिश्रागओ संतोजं आइसित्तं करिस्सामोत्ति कन्नाणयपुरट्ठिय, तप्पडिमाकप्प किमपि वोच्चं ॥१॥ ठिया पम्मरसमासे तुरुक्कवट्टीए जो वसमागो काल कमेण चोबदेसावयंसो कमाणयनयरे विकमपुरवत्यन्वपहू जिण - देवगिरिनयराओ जोगिणिपुरं सिरिमहम्मदसुरत्ताणो अवइसूरीचुवपिनो साहू माणदेवकाराविया वारहसयति नया विहिणा जाणवयं विहरिता संपत्ता ठिबीसाहापुरे तीसे विक्कमवारिसे आसाढसुघदसमी गुरुदिवसे सिरिजि खरयरगच्छगलंकारसिरिजिणसिंहमूरिपइडिया सिरिजिणएए वसूरिहिं अम्ह वि य पुव्यायरिएहिं पहिया धम्माण पहरिणो कमेण महारायसभाए पमियगुच्छाए पच्छुसीलसमुग्घायजाई रसोबलघडिया तेवीसपत्रपरिमाणा नह याए को नाम विसडियरो पंमियउत्तरायएण पुढो जोइमुत्तिसग्गणे विघंट व्व सदं कुणंति सिरिमहावीरपमिमा सु सियधाराधरेण तेसिं गुणत्थइपारदा तओ महाराएणं मिणाया से णानकवालाभिहाणपुटविधाउ विसेसेणं तं चेव पेसिय सबहमाणाविया पोससुचवियाए संकाए सन्निहिया पामिहरा सावयजणाणं संघेणं चिरं पूइया जाव सूरिणा नहिओ तेण हि महारायाहिरायो अच्चासने वारहसयमयाले विकमाञ्चसंवच्छरे बाहुवीणकुलप्पईवे नववेसिओ कुसलाइवत्तं पुच्छिय आवणिो अहीणसिरिपुहविरायणरिंदे सुरत्ताणसहवदीने तं निहणंतीए र चकवो आसिव्वाअो विरिं अकृत्तीए जाव एगते गोट्टी कया ज्जप्पहाणेण परमसावरण सिटिरामदेवेण सावयं संघस्स तत्येव रत्तिं वसित्ताए पुणो पाहुया संतुट्टेण महाणरिंदेण सेहो पिहिलो जहा तुरकसंजायं सिरीमहावीरपमिमा प गोसहस्सदविणजायं पहाणपुज्जाण वत्यसयं कंवलसयं च्छन्ना धारेयव्वा तो सावएहिं दाहिमकुलमंमणं कयं वा अगुरुचंदणकप्पूराइगंधदबाई व दानमाढत्ताणि तो समंमविना मंकिए कयं वासच्छलिए विनलवाअोलुया गुरूहिं साहूणं एयं न कप्पत्ति संबोहिऊण महारायं ज्करे उविया जाव तत्थढिया जाव तेरस इक्कारसे विक्कमवरि पडिसिक्के सव्वं वत्थं पुणो रायाहिरायस्स मा अप्पत्तियं से संजाए अश्दारुणे मुग्जिक्खे अणिव्वहंतो जाजो होहित्ति। किंचि कंबलवत्था गुरुमाइहिं अंगीकयं रायान्निनाम सुत्तहरो जीवियानिमित्तं सुनिक्खदेसं पइ सकुमुंबो च ओगेणं तो नाणादेसंतरागयं पंडिएहिं सह वायगुडिं लियो कन्नानयणीया उ पढमपयाणयं थोवं कायब्बति कलि कारवित्ता मयंगयहत्विजुयलं प्राणावि एमम्मि गुरुणो ऊण कयं वासत्यलेववत् रयाणं पुच्छो अफरते देवयाए अन्नम्मि य सिरिजिण देवायरिए आरोवित्ता वजंतामुं तस्स सुमिणं दिन जहा इत्य तुमं जत्य पुत्तोसि तस्स हिडे अट्ठसुस्सरतारणियगयणभेरीतुं पूरिजमारणेसु जमलसंखेसु भगवो महावीरस्स पडिमापत्तिए मुहथिए चिट्ठ तु धुमंतेसु मुयंगमहलकंसालटोझाश्सद्देसु पदंतेसु नट्टपट्टेसु वा मए वि देसंतरं न गंतव्वं भविस्स इत्येव ते निब्वाहोत्ति। नवासमेया चउन्विहं संघसंजत्ता य सूरिणो पोसहसालं तेण समं पमिबुकेण तं गणं पुत्ताईहिं खणाधियं जाव दिट्टा पट्टविया सावएहिं पवेसमहूसवो विहिरो दिमाइ महादाणाई सा पमिमा तो हतुटेण नयरं गंतूण सावयसंघस्स पुणो पातसाहिणा समप्पियसयलसेयंवरदसणउववरनिवेइयं । सावएहि महूसवपुरस्सरं परमेसरो पाविसि उण क्खाणक्खमं पुरुसाणं पेसिया चनद्दिसिं गुरुहिं तस्स पाडच्छंठाविप्रोचेश्यहरे पूज्ज तिकालं । अणेगवाविप्रो चेइ- दिया जाया सासणुन्नई । अन्नया मग्गिहिं सूरिहिं सिरियहरे पूज्ज । तिकालं अणेगवारं तुरक नवद्दवामुक्को त- सत्तुंजयगिरनारफलवकीपमुहतित्थाणं रक्खाणत्थं फुरमाण स्स य सुत्तहारस्स सावएहि वित्तनिव्वाहो कारिओ पडि- दिन्नं तक्खणं चेव सव्वनोमेणं पसियंतं तित्थेसु मोइया माए परिगरो गवसिओ वित्तहिं न लछो कत्थ वि घलप- गुरुवयणाणतरे अणेगे वंदितो रायाहिरायेण रविसोमवारिसरे चिट्ठः । तत्थ य पसस्थिसंवच्छराई विहिअसंभाविज रदिने गुरुणो वाचाराउझं वरिसंतेजनहरे भेट्टिो मुरत्ताणणे अन्नया एहावणेएं स वुत्तो भयवओसरीरे पसेरुपसरंतोदि कदमखरंटिया पाया गुरूणं हायिया माहाराएण हो लूहिज्जमाणो वि जाव न विरमिज्जइ ताव नायं सद्देहिं ज मलिककापूरयासाप्रो पवरसिवयखंडेण तो आसीहा कोवियो वच्चो अवस्मयं इत्य होही जाव पनाए जय वाए दिये वयाणा कव्वे य वक्खाणीए अईव चमकारि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy