SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (2019) अभिधानराजेन्द्रः । कमु I कर्म० ज० म० । तद्धति, धमरः स्त्रियां वा प् । परुषे मत्सरिणि, सुगन्धौ च । त्रि० । मेदि० श्रप्रिये, त्रिका० । दुर्गन्धौ शब्दमा० । वाच० । Jain Education International कांगर | कमेवर चिय-कलेवरचित पुं०] कोचरतया चिते पुत्रे ०१ 3 श० एड० । कमेवर संघाट-कलेवरसंघाट पुं० मनुष्यशरीरयुग्मे, रा० कट्टु कृष्-धा० विलेखने, आकर्षणे च । ज्या० पर० सक-अनिट् । कृषेः कटुसायाञ्चाणञ्चाणञ्च्चापवादञ्छा । ४ । ८६ । इति कादेशः । " कर करिस" प्रा० ॥ कमु - कृत्वा -- अव्य० शेषं शौरसेनीवत् ३०१ इत्यधिकृत्य “कृ गोडरुमः । इति शौरसैन्यां डकुअ श्रादेशः । विधायेत्यर्थे, प्रा० । कमुइया - कटुकी - स्त्री० कटु-स्वार्थे कन् गौरा० ङीप् । स्वार्थिकः कः । वल्लीविशेषे, "कंगूलया कडइया" प्रशा०१ पद । कष्टिकरण -कुवा-श्रव्य ० श्राकृष्य पतित्वेत्यथ । पं० ० । करुन कटुतेन नको, तैले च "अनोडालस्य देश कहिलमाण-कृष्यमाण-त्रि आकृष्यमाणे माणणि - 66 २।५५ इति तेलस्य डे इत्यादेशः "कल" सापले, “सुरहिजलेण कडुपल्लं प्रा० । रयतलं " श्रीकृष्यमाणनरक एवं तत्रं पातालम् प्रश्न० १ अध० द्वा० ३ ० । कडुन [य] कडक - पुं० कटु स्वार्थे कन् वैशयन्दनकृति रसविशेषे, " बगे कहुए " स्था० १ डा० यो कवि-कृष्ट त्रि० आकर्षित " । जिह्वाग्रं बाधते उद्वेग जनयति शिरो गृहीते नासिकां च खाचयति स कटुकः सुश्रु० तद्वति, वाच० । मरिचादौ, जं० ३ वक्ष० । शुण्ठमरिचसहसे कटुकरसपरिणते इन्ये उत्त० २६ अ० प्रा० आईकतीमनादौ, श्राचा० २ श्रु० १ ० १ उ० | झा० । वृ० । ० पहचानिऐ " असुभकडुयफरुसचंडफल विवागो " प्रश्न०२ सं०६०५ अ० । दारुणे असुन्दरे, प्रश्न ०१ अध०द्वा०१ अ० अनिष्टार्थे, प्रश्न०२ सं० द्वा०२ श्र० । चित्तोद्वेगकारिण्याम् भाषायाम्, आचा० २ श्रु०४ श्र०१०। तादृश्यां वेदनायां च | या हि पितप्रकोपपरिकलितस्य रोहिण्यादिकमन्यमिघोषभुज्यमानमतिशयेनाप्रीतिजनिकेति भावः । स्त्री० रा० प टोले, पुं० राजनिol सुगन्धितृणे, शब्दर०। कुटजवृक्षे, अर्कवृक्षे राजसर्षपे च पुं० हारा। एडीपिप्पलीमरिचरूपे, त्रिकटुके, न० मेदि० बाच० दण्डपरिच्छेदकारिणि, पुं० "दो सावष्ायस्य गोठियस्स डंडपरिच्छेयकारी कडगो भार नि० ५ उ० । चू० "" कमुग ( ये ) तुंबी - कटुकतुम्बी-स्त्री० कडई तँबी इति प्रसि विपाकः खायां कटुरसपरिणतायां तुम्म्याम, प्रज्ञा० १७ पद० । कमुगदुक्ख - कटुक दुःख न० दारुण दुःखे, प्रश्न ०१ श्रध०द्वा०१०। कडुग (य) फलदंसग - कटुकफलादर्शक - त्रि० असुन्दरफलादर्शके, प्रश्न० १ श्रध०द्वा०१ अ० । कमुग (य) फल विवाग- कटुकफलविपाक पाकोऽपि स्वादतो विशिष्यते फलरूपो विपाकः कटुकः विपाको येषान्ते तथा विपाकावस्थायां कटुकेषु कामभोगेषु भ० श० ३३ उ० । कमुगोसहाइजोग— कटुकोपधादियोग – पुं० नागराचीचसम्बन्ध आदिशब्दात्तारशिरावेधादिग्रह। पंचा० ६ विच० । कमुच्छ्रय— कटुच्छुक – १० परिवेषणाद्यभाजन विशेषे भ० ५ ० ७ उ० । कडुणाम- कटुनामन् — न० रसनामकर्मभेदे, यदुदयाञ्जन्तुशरीरं मरिचादिवत् कडु भवति वरकडुनाम कर्म० । कमेवराइगय-कृतेतरादिगत०] कृताकृतादिविषये ह मयाकृतमितरदकृतमादिशब्दादिदं मयोश्वरितमिदमनुच्चरितमेतत एतद्गत एतद्विषयः न हि मनोविभ्रमे कृतेतरादिसंस्कारो भवति । पो० १४ विच कमेवर कलेवर-म० मनुष्यशरीरे, रा० " तारे पुण्याणि यि कमेवरे पण्फो मियं ते सव्वे पमिया " श्रा० म० प्र० । "चक्कडिय" प्रश्न० १ अध० ६० १ अ० । कर्षिते, उच्चारिते, " सुत्तम्मि कढियम्मि " व्य० ५ ० । कतु का काव्य पडित्यर्थे “ नमोकार -कृष्ट्वा “कड्डेत्तु पवित्वा नमस्कारम् पं० व० । कढोकड कृष्टापकृष्ट-न० कर्षापकर्षणे, उत्त० १ श्र० । कढ कथ धा० वाकूप्रबन्धे, कथवर्धाढ । ४ । १ । इत्यन्त्यस्य ढः कढई, कथयति प्रा० । कथ धा० निष्पाके, ज्या० पर० स० सेट् कथेरट्टः ८|४|१९| इति । श्रट्टदेशानावे कढ कथति काथं पचतीत्यर्थः । प्रा० । कविता कठिन-जि० - मूरे निहुरे, कठोरे, स्वधे च मेदि० । स्थास्याम्, स्त्री० हारा० न० गुमस्य शर्करायाम्, विश्वः । वाच० । कर्कशोदये कर्मणि, औ० । " कठिणकम्मपस्थरतरंगरिंगतं " कठिनानि कर्कशानि दुर्भेयानीत्यर्थः । कमीणिव ज्ञानावरणादीनि क्रिया वा ये प्रस्तराः पाराणास्तैः कृत्वा तरङ्गरङ्गधीचिभिश्चलन् प्रश्न ०१ श्रध०द्वा०३ अ० तस्य भावः त्व 0 नित्यम् । कविमनाचे ० कविता तद्भावे श्री यन काठिन्यं तद्भावे, न० काविन्यञ्च द्रव्यस्य आरम्भसंयोगविशेषात् स्पर्शविशेषः समदादेस्तु दुर्बोधत्यम् स्वनामा मह पुं० "कोरी उप्पासो जिवसनिवसयिका सपुतो जसा कुछ कठिणो मरिस] " ती० । वंशकटादी, न०चा० २ ० २ श्र ३ ० । शरस्तम्बे, वृ० १ ० । कटिग कठिनक-२० अनाशयजे तृणविशेषे, पर्णे ० २ सं० द्वा० ६ अ० । " कठिणहियप कठिनहृदय-पुं स्त्री० घृतपलिष्ठे व्य०५४० करणका पुं० कण निर्मीने भम् । शाल्यादेः कणिकायाम, आचा० २ ० १ ० उ० । तमुले उत्त० १० प्र० । म्ले च्छभेदे, साधारणशरीरवादरवनस्पतिमेदे, प्रा० १ पद स समे महाग्रहे च पुं) "दो कणा" स्था०२ ग० चं०प्र० । कल्प० । काके-कम किकेतु-पुं० तेतनिपुरे "जंबूरीचे दीवे मारहे वासे तेयलिपुरं नाम णयरं कणइ केऊणाम राया" दर्श० । काइपुर - कनकपुर न० जनकमहाराजभ्रातुः कनकस्य निवासस्थाने, “ जणय महारायस्य नाचणो कणयस्य निवासघाणं क ण पुरं वट्ट" ती कणइर--कणाविल-त्त्रि० । कणाकीर्णे, " कणहरअकुडिल वुग्गय , गणा" जी०३ प्रति० कांगर-कनर पुं० जलगते बोरिस्थनिकरणपापा विपा० १ श्रु० ६ ० । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy