SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (2000) निधानराजेन्द्रः । कज्जकारण नाव समये रसतो निद्यमानं कर्म निम्नमिति ॥ ६ ॥ तथा । ( दप्रमाणे ति दाहस्तु कर्मकलिकारूणां ध्यानाग्निना - दूपापनयनम कर्मत्वजननमित्यर्थः । तथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं जस्मात्मना व जवनं दाहस्तथा कर्ममोऽपीति तस्याप्यन्त मुंह से पतिं चेतासंस्थेयसमयस्यादिसमये दह्यमानं दग्धमिति ॥ ७ ॥ तथा ( मिजमाणे ममेति ) त्रियमाणमायुः कर्म मृतमिति मरणं मां यस्तश्चासंख्येय समयवत्तिं भवति तस्य च जन्मनः प्रथमसमयादारभ्यार्थी चिकमरणेनानु मरणस्य भावान्प्रियमाणं मृत मिति ॥ ८ ॥ तथा । (जिरिजमाणे णिजिन्ति ) निर्जीर्यमाणं नितरामपुनवेन की समान निर्जीर्ण कीणमिति व्यपदिश्यते निर्जरणस्यासंख्येयसमयभावित्वेन तत्प्रथमसमय एव प नियतिले नियोपपद्यमानत्वादिति पत व सर्वपदेषु सम्जावनिको वाच्यः ॥ ६ ॥ तदेवमेतान्नव प्रश्नान गौतमेन जगवता भगवान् महावीरः पृष्टः सम्मुवाच । (दन्तेत्यादि ) अथ कस्माद्भगवन्तं गौतमः पृच्छते विरचि द्वादशाङ्गतया विदिततविषयत्वेन निखिल संशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य श्राह च "संखाईए उ भवे, साद६ जं वा परो उ पुच्छ्रेज्जा । पयणं प्रणाश्सेवी, बियाण 99 रोति ॥ १॥ नैवमुक्तगुणत्वेऽपि उपस्थतया मनोग सम्भवात् । यदाह न हि नामानाभोगा, बद्मस्थस्येह कस्यचिन्नास्ति । यस्माज्ज्ञानावरणं, ज्ञानावरणप्रकृतिकर्मेति ॥ १ ॥ श्र थवा जानत एव तस्य प्रश्नः सम्भवति स्वर्क। यबोध संवादनामोगा शिष्याणां या स्ववासित्पादनार्थ सूत्ररचनाकल्पसम्पादनार्थे चेति तत्र ( हंता ! गोयमेत्ति ) इन्त इति कोमामाची मायदेशी आपला इत्यादि) प्रत्युधारन्तु वे चलित्यादीनां स्यानुपदार्थमा पुनराः "ला! गोपमा ! इत्यत्र हुन् ति एवमेनदित्यन्युपगमप य नामात्यादिप्रत्युरितमिति यात् ज्यानि पानि प्रतीतान्येव वमेतानि गय पदानि कर्माधिक मानसीका समानाधिकर जिज्ञासा पृष्ठानि नित नितान्येवानादीनि परस्परतः किं तुल्यनि नार्थानि वेति पृच्छां नियं च दर्शयितुमाह् । एएणं भंते! नवपदा किं एगडा गालाबोसा पाणावंजया उदाहु पाणड्डा णाणाघोसा णाखावंजणा। गोयमा ! चलमाणे चलिए उदीरिज्जमाणे उदीरिए वेइज्जमाणे वेइए पहेामाणे पट्टीने एवं पचारिपया एका खाणाघोसा खाणारंजणा उप्पा पक्रस विजमाणे हि निज्जमाणे जिणे दज्जमाणे दढे मिजमाण मए पिज्जरिज्ज - माणे शिजिये एवं पंच पदा खाण्डा गालापोसा णागावंजणा विगयपक्खस्स । "एएण नंते" इत्यादि व्यक्तं नवरम् । (एगट्ठत्ति ) एकार्थान्यनन्यविषयाणि एकप्रयोजनानि वा नाणा घो उदात्तादयः । ( नाणा वंजणेत्ति ) इह व्यञ्जनान्यक्कराणि । (उदाहुति) उताहो निपातो विकल्पार्थः (नाणठन्ति) भिन्नाभिधेयानि इह च चतुर्भङ्गी पदेषु दृष्टा । तत्र च कानिचिदेकार्थान्येकव्यञ्जनानि यथा कीरं कीरमित्यादीनि ||१|| तथाऽन्यानि एकार्थानि Jain Education International कज्जकारण जाव नानाव्यञ्जनानि यथा कीरं पय इत्यादीनि ॥ २ ॥ तथाऽनेकार्थान्येकव्यञ्जनानि यथाऽकंगव्यमाहिषाणि कीराणि ॥ ३ ॥ त धान्यानि नानार्थानि नामान्यजनानि यथा घटपटाि ॥ ४ ॥ तदेवं चतुर्भङ्गाखनवेऽपि चतुर्थभङ्गको प्रश्नसूत्रे गृहीत परिश्यमानानाय्य जनतया तदन्ययोरसम्माव निर्वाचनसूत्रे चनादीनि चत्वारि पद्वितीयः विद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति । ननु चलि तादीनामर्थानां व्यकामानि चत्वारि पान्येका नागा (पति) उत्पाद भावे चप्रत्ययात्तस्य पक्षः परिग्रहोऽङ्गीकारः पपरिग्रह इति चातुपाचादिति उत्पपास्तृतीयात् दुत्पन्नपण उत्पादाङ्गीकारेण उत्पादाख्यं पर्यायं परिगृहकाश्रीन्येतान्युच्यन्ते । अथवा उत्पन्नपकस्य उत्पादाख्य वस्तु विकल्पस्थानिपायकानीतिशेषः सर्वेषामेवमुत्पादमात्यैकार्यकारि स्यादेकान्तमुतं मध्यभाषित्वेन तुल्यकारत्वार्थिकार्थिकत्वमिति भावः । स पुनरुत्पादाभ्यः पर्यायो विशिष्टः केवलोत्पाद एव यतः कर्मचिन्तायाङ्कर्म्मणः प्रहाणे फलध्यं केवलज्ञानमोक्षप्राप्ती तत्रैतानि पदानि केशादविषयत्यादेकार्यान्युक्तानि परमाद के वलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वो यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयातस्तस्मात्स एवं केनोपलिप पोऽभ्युपगतः एषाञ्च पदानामेकार्थानामपि सतामयम सामर्थ्यप्रापितक्रमो यदुत पूर्वन्तश्चलति उदेतीत्यर्थः । उदितञ्च वेद्यते अनुभूयतयर्थः । तथ दिया स्थितिकादयामु दारणा चयमुपनीतं भवानन्तरं सफ वाशीवादायातीत्यर्थः पश टीकाकारमतेन व्याख्यातमन्ये तु ध्यायान्ति स्थितियन्वाचार्य दोषित सामान्यकम्पत्वादेकार्थिकान्येतानि केवलोत्पादपकस्य च साधकानीति चत्वारि चना पदान्येार्थिकानीन्यु के शेषाण्यनेकाकिनीति सा मर्थ्याद वगतमा सुखावबोधाय साक्षात्प्रतिपादयितुमाह । “ि आमात्यादिपर्क नगरं ( नागति) नानार्थानि नामार्थत्वं स्वयं विद्यमानंविषमित्येतस्य स्थितिबन्धाश्रयं यतः सयोगिके अनन्तकाले योगनिरोधक दीयनामगोत्रायान तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापचत्यन्तमि कं स्थितिपरिमाणं करोति । तथा भिद्यमानं निनामित्येतत्पदमदुनावबन्धाय तत्र परिस्थितियातं करोति तस्मि नेव काले रसघातमपि करोति केवलं रसघातः स्थितिखएमकेन्यः क्रमप्रवृत्ते ज्योऽनन्तगुणाज्यधिकोऽतोऽनेन रसघातकरपेन पूर्वस्माद्यार्थ भयति तथा दमानं यमित्येतत्पदं प्रदेशका प्रदेशयन्धवनन्तानामनन्तप्रदेशानां स्कन्धानां मेवापाद प्रदेशबन्ध कर्मणः सत्पा रोच्चारण कालपरिमाणया संख्यातसमयया गुणश्रेणी रचना पूर्व रवितानां लेश्मस्थानादिसमुद्धिप्रक्रियामा प्रथम समयादारभ्य यावदन्त्य समयस्तावत्प्रतिसमयं क्रमेणासंख्यगुणानां कर्मपुमानां दहन दादोन नार्थ ने पूर्वस्मा त्पाद निन्नार्थे पदं भवति दादश्चान्यत्रान्यथा रूढोऽपीह मोक्षचिन्ताधिकारान्मोकसाधन उक्त्तलकण कर्मविषय एव प्राह्य इति । तथा त्रियमाणं मृतमित्येतत्पदमायुः कर्मविषयं यत श्रायुकानां प्रतिसमयं कृपो मरणमने च मरणार्थेन पूर्वपदेयो भिन्नार्यत्वाद्भिन्नार्थ पदं भवति तथा म्रियमाणं मृतमित्यनेनायुःको पतः कर्मे बिसी स्युच्यते कर्मिय For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy