SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ (१९४) कज्जकारणभाव अभिधानराजेन्द्रः। कज्जकारणभाव इयमाना जमेश्वरादिहेतुकमकृष्टोत्पत्तिकं नूरुहादि संजवतीति | बन्धित्वेऽप्यवयविनस्तथा भावाभावात्। अथावयविनोऽपि विभिप्राक प्रतिपादितेन चासतः कार्यस्य विज्ञानं न ग्राहक- मानेकरूपसंबन्धित्वमभ्युपगम्यते तथापि चित्रैकरूपप्रतिज्ञासामसत्पकादिबुके प्रवृत्तेः । अन्यथा कथं कार्यार्थप्रतिपादिता नुपपत्तिरनेकरूपसंबन्धित्वस्यैव तत्र सद्भावात्सूत्रध्याघातश्चैवं चोदना भवेत् । किं च यदि सत्येव काय कारणव्यापार- स्यात् । अविनुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामस्तदोत्पन्नेऽपि घटादिकायें कारणव्यापारादनवरतं तनुत्पत्तिप्र- संभवादिति सूत्रेणानिधानात् । श्रव्यापके पटादिजव्ये एकेन्छिसक्तिस्तत्राविशेषात् । अथानियक्तत्वानोत्पन्ने पुनरुत्पत्तिरुत्पत्ते- यग्राह्याणां शुक्रादीनां विशेषगुणानामसंभवोऽनेन सूत्रेण प्रतिरतिव्यक्तिरूपत्वात् तस्याश्च प्रथमकारणव्यापारादेव निवृत्तत्वात पादितः स च ब्याइन्यत । किं च शुक्कादीनामेकत्र पटादाबनेकनन्वभिव्यक्तिरपि यदि व्यज्यमानैवोत्पद्यते उत्पन्नाऽपि पुनः स्वरूपाणां सद्भावान्युपगमे व्याप्यवृत्तित्वमव्याप्यवृत्तित्वं वा। पुनरुत्पद्येत । अथाविद्यमाना तदा असमुत्पत्तिप्रसक्तिन चाभि- अव्याप्यवृत्तित्वे शेषाणामाश्रयव्यापित्वमिति विरुध्येत । पाश्रयव्यक्तावष्यसत्यां कार्य श्व कारणव्यापारोऽज्युपगन्तुं युक्तः । व्यापित्वेऽप्येकावयवसहितेऽप्यवयविन्युपलज्यमाने अपरावयस्वसिद्धान्तप्रकोपप्रसङ्गातं । अथ सतः कारणात् कार्यमिति स वानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्याकार्यवादोऽसतो हेतुत्वायोगात् तथाऽज्युपगमे वा शशशृङ्गादे पित्वात् । अथ शुक्लाद्यनेकाकारं चित्रमेकं तद्रूपं यथा शुक्लादिरपि पदार्थोत्पत्तिप्रसक्तिरत्यन्ताजावप्रागभावयोरसत्वेनाविशे को रूपविशेषः कथं तानेकाकारमेकरूपविरुकं भवेत् । चित्रपात् । न च प्रागभावी पासीदिति हेतुत्यन्ताभावीति वक्त करूपाभ्युपगमस्य चित्रतरत्वात् । अथ चित्रैकरूपस्य तस्य प्रव्यं यतो यदा न हेतुरन्यदा हेतुरिति प्रसक्तस्ततश्चदं प्रसक्तम् । त्यक्केण प्रतीतेन विरोधस्तर्हि सदसपैकरूपतया कार्यकारणरूअसन् हेतुः संश्चाहेतुरिति ततः सन्नेव हेतुस्तस्य कार्ये व्या पस्य वस्तुनः प्रतिपत्तौ विरोधः कथं भवेन च चित्रपटादाबपारात् । नासंस्तत्र तदयोगादतदप्यस यतः सतोऽपि कारण पास्तशुक्लादिविशेष रूपमात्रं तपक्षम्भान्यथानुपपत्त्यास्तीत्यस्य प्राक्तनरूपापरित्यागात न कार्य प्रति हेतुता प्राक्तनावस्थाव ज्युपगन्तव्यं चित्ररूपः पट इति प्रतिभासावप्रसक्तेः । अथ परत् । अथ तदा व्यापारायोगाकेतुताऽसदेतहापारेण कार्य प्रति स्परविरुद्धानां शुक्लादिरूपाणां चित्रैकरूपानारम्नकत्वमेव कारतस्य हेतुत्वे सोऽपि व्यापारः कुतस्तस्येति पर्यनुयोगासंभवा- णगुणानामित्यज्युपगमः शुक्लाजुक्लमित्यादिप्रतीतेः कथं तहि दू व्यापारवत्पदार्थत्वात् । ननु तत्रापि व्यापारोऽयं परब्यापारात् कारणगतक्शुक्लादिरूपाविशेषेभ्यः कार्यरूपमात्रस्यापास्ततद्विशेतदा व्यापारपरम्पराव्यवहितत्वात् कारणस्य न कदाचित्कार्यो- षस्योत्पत्तिवेत् तेज्यस्तस्यासमानत्वात् । अथ तमतरूपमात्रेत्पादने प्रवृत्तिः स्यात् अनन्तरव्यापारापरम्परापर्यवसानं यावत् ज्यस्तदूपमात्रस्योत्पत्तेन दोषोऽसदेतत् शुक्मादिरूपविशेषव्यकस्यचिदनवस्थानादसतः कारणात् कार्योत्पत्तिश्च स्यात् । तिरेकेण रूपत्वादिसामान्यमपहाय रूपमात्रस्यास्याभावात भथ कारणस्वरूपमेव व्यापारस्तत्काल एव कार्य तेन नानवस्था- सामान्यस्य च नित्यत्वेनाजन्यत्वान्न च रूपमात्रीनबन्धनश्चित्रनाप्यततः कारणात्कायोत्पत्तिः । नन्वेवं कारणसमानकाले का- रूपः पट इति प्रतिनासो युक्तः शुक्लादिप्रत्ययस्यापि तन्निवयै स्यात् तथा च सव्येतरगोविषाणवत् कुतः कार्यकारणभा- न्धनत्वेन शुक्वादिरूपविशेषस्याप्यन्नावप्रसक्तेः । न चावयवगतवाथ कार्यभावकाले कारणस्य न सदभावस्तर्हि चिरतरन- चित्ररूपात् पटादिचित्रप्रतिजासोऽवयवेष्वपि तपासंनवात ष्टादिवत्तत्कालावंसिनोऽपि कुतः कार्यसद्भावः कार्योत्पत्तिकाले। न चान्यरूपस्यान्यत्र विशिष्टप्रतिपत्तिजनकत्वं पृथिवीगततदनन्तरभाविनः सत्ता चेत्तर्हि कार्योत्पत्तिः । कार्योन्नतिकार्य- चित्ररूपमात्रमेव तत्र स्यात् वितौ रूपमनेकप्रकारमिति विरुध्येत कारणयोः समानकालता च स्यात् । तथा कुतः कार्यकारणभा- अनेकप्रकारं हि शुक्लत्वादिभेदनिन्नमुच्यते रूपमात्रं च शुक्लादोन च सतः कारणतः कार्योत्पत्तिरित्यज्युपगमवादिनः का- दिविशेषरहितं तस्य शुक्लादिविशेषेष्वनन्तर्भावात् कथं न विर्योत्पत्तिकाले कारणस्य सत्वं बौकस्यैव सिमविचलितरूपस्य रोधः। यदापि शुक्वाद्यनेकप्रकाररूपाभ्युपगमे किती तत्र विशेच तस्य सद्भावे तदापि न कार्यवत्त्वाविकलकारणत्वात् ।। पपरिदाराभिधानं किनाविभुनिऽव्ये समानेन्द्रियग्राह्याणां विशेप्राग्वत् तदा तद्वत्त्वे वा पूर्वमपि तद्वत्वं स्यादविकलकारणत्वात्। षगुणानामेकाकाराणामसंभवो न त्वनेकाकाराणां तेषामुपलम्जातदवस्थावन्नैकान्तसत्कार्यवादोऽसत्कार्यवादो वा युक्तोऽनेक- तु एकाकाराणामेकत्र बहूनां सद्भावे एकेनैव शुक्लादिप्रतिपत्तेजदोषष्टत्वात् । अथैकान्तेन सदसतोरजन्यत्वादजनकत्वाञ्च का- नितत्वादपरतद्भदकल्पनावैयर्थ्यप्रसङ्गान्न तदभ्युपगमः । न चैर्यकारणभावानावात् । सर्वशून्यतैव तक्तमयुक्तं सर्वमिति चे- वमनेकाकाराणामिति तदप्यसंगतं व्याप्याव्याप्यवृत्तित्वविकत्यादिना कथंचित् सदसतोर्जन्यत्वाच्च । न चैकस्यैव सद- ल्पद्वयेऽपि दोषप्रतिपादनात् । अथ याप्यवृत्तित्वेन विरोधदोषः सद्रूपत्वं विरुकं कथंचिद्भिन्ननिमित्त-पक्कस्य सदसत्वस्यै- शेषाणामाश्रयव्यापित्वमेवेत्यवधारणानभ्युपगमात् नन्वेवं सूकत्राबाधिताध्यक्तः प्रतिपत्तेर्न चाध्यक्के प्रतिपन्ने वस्तु- क्मविवरप्रतिष्ठालोकोद्योतितान्यतरपटविभागवृत्तिरूपदेशस्य प्रनि विरोधोऽन्यथैकचित्रपटे ज्ञाने चित्ररूपतायाचित्रपटे च चि- तिपत्तौ यदि तदारज्य पटावयविनः प्रतिपत्तिस्तदाधेयाशेषशुत्रैकरूपस्य को विरोधः स्यात् तथा च अक्वायनेकप्रकारं पृथि- क्लादिरूपप्रतिपत्तिरपि नवेत् । आधेयप्रतिपत्तिमन्तरेण तदाव्या रूपमिति वैशेषिकस्य विरुकानिधानं जवेत । अथ तदवयवानां धारत्वस्य प्रतिपत्नुमसक्तेः । न चान्यतरान्यतमरूपाधारधब्यबाक्साधनेकरूपयोगिताऽवयविनस्त्वेकमेव रूपं तत्तदवयवाना- तिरिक्तं तस्य तदन्यरूपाधारत्वमनेकमनेकस्वभावयोगिनः पटमप्यवयवित्वेनानेकप्रकारकप्रतियोगित्वविरोधात् । अथ प्रत्ये- स्थानेकत्वप्रसक्तेः स्वभावनेदसवणत्वाद्वस्तुनेदस्यान्यथा तदकमवयवेषु शुक्मादिकमेकैकं रूपं तर्हि तदवयवादिष्वप्येकैकमे- योगात् । तदनेकत्वेऽपि तस्यैकत्वे कथं नानेकाकारमेकं स्यात् । वरूपं यावत् परमाणव इतिविभिन्नघटपटादिपदाथेष्विवचित्र- अथ तत्प्रतिपत्तौ भवेद् विप्रतिपत्तिस्तहि निराधारस्य रूपस्य पटे नीलपीत शुक्लरूपा पते भावा इति प्रतिपत्तिः स्यातून पुन- प्रतिपत्तो गुणरूपता विशीर्यत व्याश्रयादिलक्षणयोगित्वात्तचित्ररूपः पट श्त्यवयवावयविनोरन्ययात् अवयवानामनकरूपसं-- स्य न च तद्पताप्रतिपत्ती तलवणयोगिता तस्यावगन्तुं शक्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy