SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ककोडय अनिधानराजेन्छः। कच्च वासपर्वते च । कोटकानिधानोऽनुवेबन्धरनागराजवासनूतः | कच्चूर-कचेर-न० तिक्तव्यविशेषे, ध०२ अधि०। पर्वतो लवणसमुझे ऐशान्यां दिश्यस्ति तनिवासी नागराजः कच्छ-कक्ष-पुं० कश्-हिंसादौ-प । गेऽक्ष्यादौ ।। १७ । कर्कोटका भ० ३ श० ६०० जी०। (विस्तरत उत्तरकुरुड़ादेतद्वक्तव्यता शेषे आवेदितम्) इति संयुक्तस्य छः । प्रा० । शरीराऽवयव विशेष, बनगहने च भ०३श०६०।झा० ॥ कक्खंतर-कक्षान्तर- न0 कवाया अन्तरं कक्वान्तरम् । वृ०१उ०। कच्छ-पुं० केन-जनन-वृणाति दीप्यते गद्यत वा बृ-उद-या मः स्तनान्तरे, ककयाऽन्तरिते च । यथा स्तम्भेनान्तरितं स्तम्भान्तरम् । नि० चू०१५ ३०॥ वाच । नदीजलपरिवेष्टिते वृतादिमत्प्रदो, न० १०८ उ०। सूत्रानद्यासननिम्नप्रदेश,मूलकवासुङ्कादिवाटिकायाम, प्राचा करवगा-कक्षिका-स्त्री० ककायां जवा । ककागतकेशबतायाम, २ श्रु०३ अतिरे, नौकाङ्गे च पुं० परिधानाञ्चले, स्त्री हेम। "कक्खगकलिय" कवायां जवाः काक्षिकास्ततकेशलतास्ता वाराह्यां चीरिकायां च स्त्री० मेदि । तुन्नवृत, हेम० । मुखसं. निः कबितम् । त। पुटे, आकाशाच्छादने,कूर्मकपरे च निरुवा नगवदृषभदेवेन सह कक्खम-कर्कश-त्रि० स्तब्धताकारणे दृषदादिगते स्पर्शविशेष, | प्रवजिते बमिपितरि, स च महाकच्छेन वात्रा सहितः भगअनु० । स्था० । " एगे कक्खो " कर्कशः कविनोऽनमनलवणः वति प्रतिमास्थिते आहारमसनमानस्तापसपथप्रवर्तकोऽनूत स्था० १ ०१ ० । कर्कशस्पर्शपरिणते पाषाणादिवत् प्रशा०१ यत्सुतो नमिः वैताब्यगिरेर्दविणविद्याधरणे राजा जातः कल्प. पद । कर्कशस्पर्श, प्रज्ञा० २ पद । बनवत्वान्निष्ठरे, “नक्का- श्रा०म०प्र० प्रा० काचू (उसनशब्दे सक्तमेतत्) फुडकुमिलजमुक्षकक्खवियम्फमामोवकरणदच्छे" झा० अ०। सिन्धुसागरसङ्गमसमीपे देशोंदे, “कच्छनुजः भरतः जाव सिंकर्कशद्रव्य श्वानिटे, प्रश्न० सं०२द्वा०५ अाकग्नेि, "कक्खम- धुसागरं तो ति सव्वं पवरकच्छंच उअवेऊण पमिणिभत्तो। बफासा" कर्कशः कचिनो वज्रकएटकादप्यधिकतरः स्पर्शो ये. इसमरमाणिज्जे नूमिनागे तस्स कच्चस्स मुहणिसम्मे" ०३ षां ते तथा । सूत्र० २ श्रु०२० । अतिपरुष, विशे) । का० । वका महाविदेहे वर्षे विजयकेत्रभेदे, तक्तव्यता चैवम् । तीवकर्मोदये वर्तमाने, “कक्खडो तिब्धकम्मोदए बट्टमाणो" | कहिणं भंते ! जंबुद्दीव दीव महाविदेहे वासे कच्चे णाम नि० चू० ए ०। कक्खपमिग्गहरयहरण-कताप्रतिग्रहरजोहरण-न० कक्का विजए परमत्ते? गोअमा! सीआए महाणईए उत्तरेणं णीविप्तप्रतिग्रहकरजोहरणध्ये, “ अतिमुत्ते कुमारसमणे अम्मया | लवंतस्स वासहरपन्चयस्स दक्खिरणेणं चित्तकूमस्स वक्खाकयाई महावुहिकायांस निवयमाणसि कक्खपमिग्गहरयहरण रपव्वयस्म पञ्चच्चिमेणं मानवंतस्स बक्खारपव्ययस्स पुरमायाए बहिया संपछिए विहाराए" इत्युक्तः कवायां प्रतिग्रहकं छिमेणं एत्थ णं जंबूदीवे दीव महाविदेहे वासे कच्चे णामं रजोहरणं चादायैव गोचरचर्यायै गन्तव्यमिति । ज०१श०४३० । विजए परमत्ते उत्तरदाहिणायए पाईणपडीणविचमेपकक्खरोम-कक्षारोमन्-न० दोबजे केशे, । "परूढणहकेसक लिअंकसंगणसंगिए गंगासिंधृहिं महाहिं वेयवेणं पञ्चक्खरोमानो ति"ओ। “कक्खरोमाई कप्पेज वा संठवेज वा" श्राचा०२ श्रु०१३ अ०। एणं उभागपविजत्त सोलसजोअरणसहस्साई पंच य वाणनए कक्खा-कला-स्त्री का-सा उरोबन्धने " उप्पीमिकक्खा " जोश्रणसए दोमि अ एगृणवीसईनाए जो अणस्स आवि०१९०२ अ । हृद्यरज्ज्वाम, झा० १६ अ० ।ौ“पी यामेणं दो जोअणसहस्साई दोलि अतेरमुत्तरे जोश्रणगुक्षयकक्खवत्यवत्यिप्पएसा" जं. वक०५ नुजमूले, “क-| सए किं चि विसेसणे विक्खनेणं ति। क्वणिक्खुमं" ककैव दोर्मूयमेव निष्कुटं कोटरं जीर्णशुष्कवृक्क- (कहिणं ते!त्ति) कदन्त! जम्बूद्वीपे महाविदेहे वर्षे कच्गे वद्यत्र तत्ककानिष्कुटम् त। उत्तरीयवस्ने, काञ्च्याम, हस्ति- नाम विजयः प्राप्तः गौतम! शीतामहानद्या उत्तरस्यां नीलवतो बन्धने, मध्यबन्धने च । विश्व० । मध्ये, संशयकोटौ तुल्यता- वर्षधरपर्वतस्य दक्विणस्यां चित्रकूटस्य सरसवतस्कारपर्वतस्य याञ्च । वाच। पश्चिमायां माल्यवतो गजदन्ताकारवक्तस्कारपर्वतस्य पूर्वस्याकक्खापुम-कक्षापुट-पुं० सारसंग्रहानन्थे, हेम। म् । अत्रान्तरे महाविदेहे वर्षे कच्चगे नाम चक्रवर्तिविजेतव्यकच्च-कच्च-त्रि० आमे, आमगोरससंपृक्तं कश्चमुग्धदाधितक्रसं- नूविजागरूपो विजयःप्रज्ञप्तः सर्वात्मना विजेतव्यश्चक्रवर्तिनामिलितम् । ध०२ अधिक। मिति विजयः अनादिप्रवाहनिपतितय संज्ञा तेनेदमवर्तमानदकचंत-कृत्यमान-त्रि० पीड्यमाने, सूत्र०१ ०२२०१ उ०। र्शनं न तुसाक्षात्प्रवृत्तिनिमित्तोपदर्शनमिति । उत्तरदकिणाच्या मायतः पूर्वापरविस्तीर्मः पल्यङ्कसंस्थानसंस्थितः आयतचतुरन कच्चायण-कात्यायन-पुं० कतस्याऽपत्यं कात्यः गर्गादर्यअिति त्वात् । गङ्गासिन्धुन्यां महानदीज्यांवैताख्येन च पर्वतेन पम्भायश् प्रत्ययः । तस्यापत्यं कात्यायनः।नं। कौशिकगोत्रविशेष गप्रविजक्ता षदखएमकृत इत्यर्थः। एवमन्येऽपिविजया भाब्याः। जूते पुरुष, तदपत्यसंतानेषु च “जे कोसिया ते सत्तविहा प-| परं शीताया नदीच्या कच्चादयः शीतोदाया गाम्याः पनादयोगममत्ता तं जहा ते कोसिया ते कच्चायणा " स्था०७ ग०॥ ङ्गासिन्धुन्यां षोढा कृता । शीताया याम्याश्वादयः शीतोदाया उकच्चायणसगोत्त-कात्यायनसगोत्र-त्रि० कात्यायनगोत्रीयैः दीच्या वप्रादयो रक्तारक्तवतीच्यामिति उत्तरदक्षिणायतेति विसमानगोत्रे, “ मुझे नक्खत्ते कञ्चायणसगोत्ते पप्सत्ते" सू०प्र० वृणोति षोमायोजनसहस्राणि पश्चयोजनशतानि विनवत्यधि१० पाहु०। । "सावत्थीए णयरीए गहभाखिस्स अंतेवासी | कानि द्वौचैकोनविंशतिनागौ योजनस्यायामेन । अत्रोपपत्तिर्यथा खेदए नाम कश्चायणसगोत्ते परिवायए परियस " भ० विदेहविस्तारात् योजन (३३६७४) कला (४) रूपात् शीतायाः १श०१०। शीतोदाया वा विष्कम्भो योजन (400) रूपः शोध्यते शेषस्थाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy