SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ (१००) कंबल अभिधानराजेन्यः । कंसाला अथ कर्मकरं चके, स तयोः प्रतिचारकम् । तोऽप्यवगाहावतिष्ठते केवलं घनप्रतरमात्रकृतो विशेषः । प्रदेशयथैतौ सुखमेधते, पुत्रकाविववच्चको। १६ ।। संख्या तूनयत्रापि तुल्या। उकश्चायमर्थोऽन्यत्रापि नेत्रपटमधिविधत्ते पुस्तकव्याख्यांस भक्तार्थ च पर्वसु । कृत्य "जह खलु महप्पमाणो, नेत्तपमो कोमिओ महम्मम्मि ।ततत् श्रुत्वा भद्रकी जाती, गावी तावपि संशिनौ ॥ १७ ॥ म्मि वि ताविं शश्चियु फुस पएसे इति" प्रशा० १५ पद । न श्राद्धो यहिनेऽनाति, नाश्नातस्तत्र तावपि । कंबु-कम्बु-पुं० न० कम् अन् बुक चकम्ब गतौ मृगएवा-उन्-वा ततस्तौ प्रति भावोऽभू-द्यथा साधर्मिकाविमौ १८॥ वाच । शङ्ख, ध०२ अधि० । स्था० । “जलोयणरट्टयाए कंबुकम्बलः शवलश्चेति, कृतोल्लापननामको। गं मेद्वेडं ताव अमोण खग्गं" आठ म6ि0॥ संजातान्यधिकस्नेह-स्तयोः सारां व्यधात्पराम् ॥१६॥ कंबुवर-कम्बुवर-पुं० प्रधानाङ्के, “कंबुवरसरिसगीवा" कम्बुअनन्यसदृशौ स्थाना, धाना तेजोमयाविव । वरेण प्रधानशीन सहशी उन्नतवचित्रययोगान्यां समाना ग्रीहरोक्ष्ण इव मूर्ती द्वे, अनापृच्छचैव गोवृषौ ॥ २० ॥ घा कएठो येषां ते तथा तं० । जी0। भण्डीरमणयात्रायां, बाहकलिकुतूहली। वयस्यो जिनदासस्य, तौ निनाय परेद्यवि ॥ २१ ॥ कंबोय-कम्बोज-पुं०हस्तिभेदे, शङ्खनेदे, मेदि० । पञ्चनदं समारबाहकेली ततस्ताभ्यां कृत्वा जयमवाप्य च । ज्य म्लेच्चगइक्विणपूर्वतः कम्बोजदेश इत्युक्ते देशे च वाच । तदेवानीय तत्रैव, विमुच्य ब्रजति स्म सः॥२२॥ "सबसि जहा से कंबोयाणं प्राश्ने कंथए सिया" यथा काम्बोचैत्यादथागतः श्रेष्ठी, श्रान्तौ तौ वीक्ष्य दु:खितौ। जानां काम्बोजदेशोद्भवानामश्वानां मध्ये उत्त० ११ अ०। धूलीधूसरसर्वाङ्गी, तोत्रतोदोत्थशोणितौ ॥ २३ ॥ कंस-कंस-पुं० न० कम्-स. कांस्ये, स्वर्णरजतादिनिर्मिते पानज्ञात्वा तयोमित्रकृतं, दुष्कृतं तच्च तादृशम् । पात्रे, बाढक इति प्रसिके परिमाणे च अस्त्री० वाच०। करोटिक्षालायित्वा तदङ्गानि, चारिचारिमढौकयत् ॥ २४॥ कादी पात्रे, दश० ६ अ० कृष्णमातुझे मथुराराजे, प्रश्न०१ अध. तौ न चारिमचारिष्टा-मयातां वारि वा न च । वा.४ अ01(तत्कथा सर्वा बसुदेवहिएड्याः समवसेया) अष्टातिर्यग्वैद्यमथाका--दर्शयत्तावुवाच सः ॥ २५ ॥ शीतिमहाग्रहाणां द्वाविंशे त्रयोविंशे व महाग्रहे, स्था० ५ग० भद्र ! भद्रौ मृदू पतौ, त्रुटितावतिखेदनात् । ३ उ० । “दो कंसात्ति" सूत्रात्तौ द्वाविति गम्यते स्था० देहि पर्यन्त पाथेय-मेतयोः ससितं पयः ॥ २६ ॥ २०३ न०कल्प० । सूत्र०। तं विमृज्य तदाऽऽनाय्य, ढोकयामास तत्पुरः। कांस-पुं०कम्-स०मांसादिष्वनुस्वारे ७१७० । इति भातोऽत्वं पपतुस्तौ न तदपि, ज्ञात्वा पर्यन्तमात्मनः ॥ २७ ॥ प्रा०। मांसादेर्वा । ।१।२९ । इति अनुस्वारस्य वा सुक् । झुवृषावनशनेच्छौ तौ, विदित्वा ऽनशनं ददौ । कि अत्वं न प्रा० | कंसाधिष्ठितन्नोजदेशान्निजने नरादौ, वाचा पर्यन्ताराधनां श्रेष्ठी, कारयामास चाखिलाम् ॥ २८॥ कांस्य-कंसाय पानपात्राय हितं कांसीयं तस्य विकारः। यश्चकृतात्मकृत्यं कृत्यचौ, नमस्कारश्रुतौ रतौ। स्रोपावाच.त्रिपुकतान्नसंयोगजे,प्रश.अध.द्वा.प.स्थलकञ्चोतो विपद्योदपोता, देवी नागकुमारकौ ॥ २६ ॥ सकादिरूपेधातुभेदे, ग.१ अधि.कच्यमानविशेषेच जपा.अ.। श्रा० क०। (ताभ्यां नौस्थं श्रीवीरमुपसर्गयन् सुदाढः पराजित इति वीरशब्द) कंसणाज-कंसनान-पुं० मष्टाशीतिमहाग्रहाणां त्रयोविंशे प्रहे, कंबलरयण-कम्बलरत्न-न0 उत्कृष्टकम्बले, “ उपहे करे सीयं, सू०५० २० पाहु० । च० प्र० । कस्प० । अस्य कसवर्ण श्त्यपर नाम कल्प० । सीए उपहत्तणं पुण करे । कंबनरयणादीणं, एस सहावो मु कंसताल-कांस्यताल-न0 कंसालियाख्ये पातोद्यभेदे, जी० ३ णेयन्त्रो" सूत्र० १७० १३ अ01 प्रति० । "अटुसयं कंसानियाणं" रा०। प्राचा० । श्रा० चू०। कंबलसाम्य-कम्बलशाटक-पुं० कम्बनरूपे शाटके, कंसपत्ती(पाई)-कांस्यपात्री-स्त्री० कांस्यनाजनविशेषे, स्था० कंबलमामणेणं नंते ! आवेदियपरिवेढिए समाणे जाव- VTO "कंसपाई व मुक्कतोए" कांस्यपात्रीव मुक्तं तोयमिव तोयं तियं उवासंतरं फुसित्ताणं चिट्ठ विरखे वि य णं समाणे स्नेहो येन स तथा। यथा कांस्यपात्र तोयेन न लिप्यते तथा तावड़यं चेव नवासंतरं फुसित्ताणं चिट्ठति हंता गोयमा ! | जगवान् स्नेहेन न लिप्यते श्त्यर्थः । कल्प० । कंसपाय-कंसपात्र-न० तिलकादिकांस्यभाजने, “कंसेसु कंसकंबलसामएणं आवेदियपरिवेढिए समाणे यावति य चेव पाएसु, कुममोपसुवा पुणो। तुजतो असणपाणा, श्रायरो परिचिट्ठति ।। जस्स"दश०६ अ० प्राचा०।। कम्बलशाटकः कम्बलरूपः शाटकः कम्बलशाटक ति व्यु- | कसभायण-कांस्यभाजन--न० कांस्यपाच्याम, "सुविमनवरकत्पत्तः । आवेष्टितः परिवेष्टितो गाढतरं सम्बेल्लितः एवंभूतः सभायणं चेव मुक्कतोए" प्रश्न० २२० द्वा० ५ अ01 सन् यावत् अवकाशान्तरं यावत् आकाशप्रदेशानित्यर्थः। स्पृ-कंसवम-कंसवणे-joमष्टाशीतिमहाग्रहाणां प्रयोविशे महाग्रहे, ष्टा अवगाह्य तिष्ठति (विरल्लपवीति) विरचितोऽपि विरली- "दो कंसवमा" कसनाभ इत्यपरं तस्य नाम चं० प्र०२० पाहु०॥ कृतोऽपि तावदेवाकाशान्तरं तावदेवाकाशप्रदेशान् स्पृष्ट्वा ति कंसवधाभ-कंसवर्णाभ-पुं० अष्टाशीतिमहाप्रहाणां चतुर्विशे ठति नगवानाह । "हंता गोयमा"इत्यादि हन्तेति प्रत्यवधारणमेवमेवैतत् गौतम ! यत् “कम्बलसामएणमि"त्यादि तदेवमेषो- ग्रह आहे "दोकंसवमाभा" स्था०श्ग०३ २०। चं0 प्र0सू० प्र० । त्र संपार्थः यावत् एवाकाशप्रदेशान् सम्बल्लितः सन् कम्ब-कंसाला-कंसताला-स्त्री० द्वादशानां तूर्यनिघोषाणां सप्तमे, बशाटकोऽवगाह्यावतिष्ठते तावत् एवाकाशप्रदेशान् विततीक- निघोष, श्री० । नं० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy