SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ( १७४ ) अभिधानराजेन्द्रः । कंखामोहणिज्ज जेणेव असोगवणीया तेथेव उवागच्छति जवागच्छतित्ता कंमयं अणगारं असो गवरपायवस्त अहे पुढवीसिलापयंसि हयमसंप्पं जावज्जियायमाणं पासइ पासइत्ता जेणेव पुंमरीए राया तेणेव जवागच्छति उवागच्छत्ता पोंमरीयं एवं बयासी एवं खलु देवाणुप्पिया ! तव पियभावए कंमरीए अणगारे सोगणियाए सोगवरपावस हे पुढसिलावदृए हयमणसंकप्पे जावज्जियाय भित्तए णं से पोंमरीए अमधाएइ एतमहं सोच्चा सिम्म तहेव संभंते समाणे नहाए उट्ठेति अंतेउरपरिवा परमे जेणेव असोगवणियाए जाव कंमरीयं तिक्खुत्तो एवं बयासी घमेसि गं तुमे देवाणुप्पिया ! जाव पइए अह णं असे अपुन्ने जाव नो पव्वइए तं धali तुमं देवाप्पिया ! जाव जीवियफले तते एां कंडएमरी एवं वृत्ते समाणे तुसिणीए संचिट्ठति दोपि तच पि जाव चिट्ठेति । तए णं पोंडरीए कंमरीए एवं बयासी हो भंते! भोगेहि हंता अस्थि अट्टो । तए णं से पमरीएकोहुँवियपुरिसे सहावेति सद्दावेतित्ता एवं बयासी खिप्पामेव जो देवाप्पिया ! कंडरीयस्स महत्यं जाव राया जिसे उबडवेह जाव रायाजिसेएवं अनिसिचंतितए | णं पुंमरीए सयमेव पंचमुट्ठियं लोयं करेति करेतित्ता सयमेव चाज्जामं धम्मं परिवज्जति पडिवज्जतित्ता कंमरयिस्स संतियं आयारजं मं गिएहति गिएहतित्ता इमं एयारूवं निरहं अभिगिएइति कप्पति मे थेरे वंदित्ता नर्मसित्ता थेराणं अंतिए चाउज्जामं धम्मं नवसंपज्जित्ताणं विरइ । ततो पच्छा आहारं आहारितए कट्टु इमं एतारूवं अभिग्गहं अनिगिरिहत्ताणं पोंमरीगिणीओ पमिनिक्खमति पडिनिक्खमतित्ता पुव्वाणुपुत्रि चरमाणे गामागामं दूतिज्जमाणे जेणेव थेरा भगवंता तेणेव पहारेच्छ । गमाए तर णं तस्स कंडरीयस्स रनो तं पणीयं पाणभोयां हारियं समाणस्स अतिजागरण य अतिजोयल प्प संगेण य से आहारे णो समं परिणते तते णं तस्स सकंडरीयस्स रनो तंसि हासि अपरिणममाणंसि पुव्वग्नावरतकासमयंसि सरीरगंसि वेयणा पाउन्नूता उज्जला विउला पगाढा जान दुरुहीआ सा पित्तज्जरपरिगयसरीरा दाहवकंति एया वि विहरति । तते णं से कंकरीए राया रज्जे य रहे य तेरे य जाव अज्जोववन्ने अहट्टवसट्टे अकामे अवसन्वसे कालमा कालं किच्चा आहे सत्तमाए पुढवीए उक्कोसकाला इयं नरयंसि नेरइयत्ताए उववने एवामेव समणाउसो जा पड़ए समाणे पुणरवि माणुस्सए कामजोगे यासादिति जाव णुपरियस्मिंति । जहा व से कंकरीए राया तते Jain Education International For Private कंखामोहणिज्ज से पुंकरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति नवागच्छत्ता येरे जगवंते वंदंति नमसंति थेराणं तिए दो पि चाज्जामं धम्मं पमिवज्जइ बदुखमए पारणगंसि पढमाए पोरिसीए सज्झायं करेति करेंतित्ता । जात्र माणसी लुक्खं पाणं जोयणं पमिग्गर्हति पमि - ग्गहंतिता अहापज्जतमं तिकट्टु पाडनियत्तए जेणेव थेरा भगवंतो तेलेव उवागच्छंति जवागच्छंतित्ता जत्तपाणं पडिदंसे पमिदंसेत्ता थेरेहिं भगवंतेहिं अन्नगुनाते समाणे अनुत्थी ४ विलमित्र पन्नगनूएवं अप्पाणेणं फासुए सणिज्जं असणं ४ सरीरको डगंसि पक्खिति । तते णं तस्स पोमयस्स असणं ४ काला कंतं रसं विरसं सीयं सुक्खं पाणभोयणं आहारियरस समाणस्स पुव्वरत्तावरत मसि धम्मजागरीयं जागरणमाणस्स से आहारे यो समं परिणमति तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दुरुहीया । सापित्तज्जरपरिगयसरीरदाद्दव कंतीए विहरति । ततेां से पमए । थामे असे वीरिए अपुरिसकारपरकमे करयल जाव एवं वयासी नमुत्थुणं अरहंताणं जाब संपत्तेणं जाव नमोत्थुणं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसिया पुत्रि पियणं मए थेराणं अंतिए सच्चे पारणाइ-. are पञ्चकखाए जाव मिच्छादंसणसले पच्चक्खाए जान आलोय पमिति कालमासे कालं किच्चा सव्वट्टसिधे उववमे । ततो अंतरं उब्वट्टित्ता महाविदेहे वासे सिज्जति जात्र दुक्खाणमंत करेंति । एवामेव समरणानुसो ! जाव पव्वइए समाणमा स्सएहिं कामजोगेहिं नो सज्जति नो रज्जति जान नो विष्परिघातमावज्जति । से णं इह भवे चेव बहुएं समलेणं ४ अच्चणिजे पूइणिज्जे बंदणिज्जे सकारणिजे समाए णिज्जे कलाणमंगलं देवयं चेश्यं पज्जुवासणिज्जे तिकट्टु परलोए वियणं नो आगच्छति । बदूणि ममणाणि य तज्जणाणि य तालणारी य जाव चउरंतसंसारकं तारं जाव वियव तिस्सति जहा व से पुंडरीए आए गारे । एवं खलु जंबूसमणं भगवया महावीरेणं आदिगरे तित्थगरे जाव सिद्धिं नामघेज्जद्वाणं संपत्ताणं एगूणवी - सातमस्स नायज्ायणस्स अयमट्ठे पत्ते । एवं खलु जंबूसमणेणं जगवया महावीरेणं जाव सिद्धिगति नामजं संपत्ताणं बस अंगस्स पढमस्स सुयक्खंधस्स प्रथमट्ठे पण ते त्ति बेमि । इति कंमरीकपुं मरीकाध्ययनं एगूणवीसतिमं समत्तं । इदं सर्वं सुगमं नवरमै । उपनयविशेषोऽयं “ वास सदस् पि जई, काऊ संजमं सुविउ पि । अंते किलिनाषो, न विसुकर कंमरीश्रो व्व ॥ १॥ " तथा " अप्पेण वि कालेणं, के जह गहियसीलसामन्ना | साइंति निययकजं, पुंमरीयमहारिस Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy