SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कंखण अनिधानराजेन्द्रः। कंखामोहणिज्ज कखण-काडण-न० अन्यान्यदर्शनग्रह, ध०२ अधिः। "जीवाणमि" त्यादि व्यक्तमवरं जीवानां सम्बन्धि यत् ( कंखा मोहणिज्जत्ति) मोहयतीति मोहनीयं कर्म तचारित्रमोहनीयमपि कं (खप्प ) खाप ओस-काङ्क्षाप्रदोष- पुं० क-स- काङ्गा भवतीति विशिष्यते कांकाऽन्यान्यदर्शनग्रहः उपत्रकणत्वाचामिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपोजीवपरिणा स्य शङ्कादिपरिग्रहस्ततः कांकाया मोहनीयं कांकामोहनीयं मि. मः स एव प्रकृष्टो दोषो जीवदूषणं काङ्क्षा प्रदोषस्तदू विषयं उ. थ्यात्वमोहनीयमित्यर्थः (कमेत्ति) कृतं क्रियानिष्पाद्यमिति द्देशः । जीचेन नदन्त ! काङ्कामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयाथें भगवत्याः प्रथमशतस्य तृतीये उद्देशे,भ०१ श० १०॥ प्रश्नः उत्तरन्तु (हंता कमेत्ति ) अकृतस्य कर्मत्यानुपपत्तेः।वह च कांका दर्शनानन्तरं गृहो गृद्धिर्वा सैव प्रकृष्टो दोषः कांकाप्रदोषः वस्तुनः करणे चतुर्भङ्गी दृष्टा यथा देशेन हस्तादिना वस्तुनो कांकाप्रद्वेषं वा रागद्वेषयोर्नवति (पतत्कय एवान्तकरो भवती देशस्याच्छादनं करोति । अथवा हस्तादिदेशेनव समस्तस्य वति अंतकिरियाशब्दे) स्तुनः। अथवा सर्वात्मना वस्तुदेशस्याथवा सर्वात्मना सर्वस्य वस्तुन इत्येवं कांक्कामोहनीयकरणं प्रति प्रश्नयनाह ( से भते! कंखा-काङ्गा-स्त्री० काति-भावे अ+। अप्राप्तविविधार्थप्रार्थ इत्यादि) (सेत्ति) तस्य कर्मणः अदंत! किमिति प्रमे देशेन नायाम, ध. ३ अधिः । कांका गृहिराशक्तिरित्येकार्थाः । जीवस्यांशेन देशः काङ्कामोहनीयस्य कर्मणोंऽशः कृत इत्येतं० । जोगेच्गयाम् , सूत्र०१७०१५ अ०॥ध्याद्यनिला, न को भङ्गः। अथ देशेन जीवांशेनैव सर्व कानामोहनीयं कृतमिति त०१६मा अभिवाषातिरके, उपा०२०। कमाऽहिंसा द्वितीयः। नत सर्वेण सर्वात्मना देशः काङ्गनमोहस्य कृत इति तृती दिगुणलेशदर्शनाद् (ध०५ अधि०) मिथ्यात्वमोहनीयोदयसमु यः। उताहो सर्वेण सर्वात्मना सर्व कृतमिति चतुर्थः। भत्रोत्तरम् स्थेऽन्यान्यदर्शनग्रहरूपे जीवपरिणामे, ज०१श०१०। आ (सब्वेणं सब्वे कमेत्ति)जीवस्वाभाब्यात्सर्वस्वप्रदेशावगाढततु झा० । श्रा० । प्रव०। सूत्र० । संथा० । नपा० । पश्चसु देकसमयबन्धनीयकर्मपुगसबन्धने सर्वजीवप्रदेशानां व्यापार इदर्शनातिचारेषुधितीय एषः । जीता तद्भेदाः कांक्वणं कांका त्यत उच्यते सर्वात्मना सर्व तदेककालं करणीयं काहामोहनीसुगतादिप्रणीतदर्शनेषु ग्राहोऽनिलाष इत्यर्थः तथा चोक्तं "कंखा यं कर्म कृतं कर्मतया बकमत पव च भङ्गत्रयप्रतिषेध इति अत अन्नान्नदसणग्गहों" सा पुनर्षिभेदा देशकांचा सर्वकांका च । देश एवोक्तम् । " एगपएसो गाद, सवपएसेहिं कम्मुणो जोमां । का कैकदेशविषया एकमेव सौगतं दर्शनं कांवति चित्तजयोत्र बंध जहुत्तहे, तिए पएसोवगादति ॥१॥" जीवापेक्वया कर्मप्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिंद द्रव्यपेकया च य एके प्रदेशास्तेष्ववगाढ़सर्वजीवप्रदेशव्यापारन दूरापेतमिति । सर्वकांका सर्वदर्शनाम्येय कांवति अहिं त्वाञ्च तदेकसमयबन्धनार्ह सर्वमिति गम्यम् । अथवा सर्व यसादिप्रतिपादनपराणि सर्वाण्यव कपिलकणनताकपादादिमता त्किञ्चित्काङ्कामोहनीयं तत्सर्वात्मना कृतं न देशेनेति जीवानानीह लोके च नात्यन्तक्लेशप्रतिपादनपराएयतः शोभनान्येवेति।। मिति सामान्योक्ती विशेषो नाऽवगम्यत इति विशेषाषगमाय अथवैदिकामुष्मिकफलानि कांवति प्रतिषिका चेयमईद्भिरतः नारकादिदएमकेन प्रश्नयत्राह ॥ प्रतिषिकानुष्ठानादेवनां कुर्वतः सम्यक्त्वातिचारो जवाति । परश्याणं भंते ! कंखामोहणिजे कम्मे कमे ता कमे तस्मादिकान्तिकात्यन्तिकान्यावाधमपवर्ग विहायान्यत्राकांक्षा न कार्येति । आव०६अ। जाव सव्वेणं सव्वे को एवं जाव वेमाणियाणं दंडो काङ्कनयामुदाहरणम् । जाणियव्यो । राजाऽमात्यौ हयाकृष्पी, कौचिदण्यटवीं गता। (नेरश्येणमित्यादि) भावितार्थमेव क्रियानिष्पाचं कर्मोक्तं तत् जकतुः क्षुधितौ तत्र, वनस्पतिफलानि तौ ॥१॥ क्रिया च त्रिकालविषयाऽतस्तां दर्शयन्नाह ॥ मिलितेषु स्वसैन्येषु, ततः स्वस्थानमीयतुः । जीवाणं भंते ! कंखामोहणिज्जं कम्मं करिंसु ? हंता राझोचे सूएकत्सर्व-धान्यानि पच मत्कृते॥२॥ करिंसु तं भंते ! कि देसेणं देमं करिंसु एएणं अभिन्नावसिनिपुर्वलापास्तिः,प्रेक्षणे स्याद्यथा तथा । वेणं दमओ जाव वेगाणियाणं एवं करंति एत्थ वि दंमअझनेऽपीति मत्वा प्राक, कदनं कांक्वयाऽहरत् ॥३॥ ओ जाव वेमाणियाणं एवं करिस्संति एत्थ वि दमओ ततः कदनशुलेना-त्याहारान्मृतधाग्निशि । कृत्वा मन्त्री पुनर्वान्ति, विरेकादीनि पथ्यलुक्॥४॥ जाव वेमाणियाणं एवं चिए चिर्णिम चिणंति चिणिस्संति निराकांकः सुखी जातो, भोगानां नाजनं चिरम् । नवचिए नवचिणिंसु नवचिणंति नवचिणिस्संति नदीरेंआक०|आ००। प्रवका मोहनीये कर्मणि, सकापरब्यवि- सु उदीरति उदीरिस्संति वेदेंसु वेदेति वेदिस्संति णिज्जरेंस पयानिलाषरूपे चतुर्विशे गौणादत्तादाने,प्रश्नअध० द्वा०३। णिजति णिज्जरिस्संति । गाहा। कडे चिए य उवचिए, कंखामोहणिज-काडामोहनीय-न० मोहयतीति मोहनीयं कर्म तश्चारित्रमोहनीयमपि भवतीति विशिष्यते कांकाऽन्यान्यदर्शन उदीरिया वेदिया य णिज्जिमा । आदितिए चउजेया, ग्रहः । सपलवणत्वाच्चाऽस्य शङ्कादिपरिग्रहः । ततः कांकाया तियभेया पच्छिमा तिमि ॥ मोहनीय कांकामोहनीयं मिथ्यात्वमोहनीये,॥ "जीवाणमि" त्यादि व्यक्तनवरम् (करिसुत्ति) अतीतकाले रुतजीवाणं भंते ! खामोहणिजे कम्मे कडे ? हंता कमे से बन्तः उत्तरन्तु इन्ताऽकार्पुस्तदकरणे अनादिसंसाराभावप्रसङ्गाभंते ! किं देसेण देसे कडे देसेणं सब्वे को सवेणं देसे त् एवं (करंति) सम्प्रति कुर्वन्ति । एवं ( करिस्संति) अनेन च नविष्यत्कालताकरणस्य दर्शितेति कृतस्य च कर्मणश्चयादयो कडे सव्वेणं सव्वे कडे ? गोयमा ! णो दसोणं देसे कमेणो भवन्तीति तान् दर्शयन्नाह (एवं चिए इत्यादि) व्यक्तनवरं बयः देसणं सव्वे कमेणो सम्वेणं देसे कमे सब्वेणं सव्वे कमे। प्रदेशानुन्नागादेव नमुपचयस्तदेव पौनःपुन्येन अन्ये त्वाहुः।च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy