SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रोहिमरण अभिधानराजेन्द्रः । अोहोवहि पुनर्ग्रहणपरिणामवैचित्र्यादिति । एवं केत्रकालादिष्वपि नाव- ओहय-अवधूत-त्रि० उदहिते, वृ०१ उ०। ना कार्या । प्रव०१५७ द्वा०। उत्त। ओहोवहि-ओघोपाधि-पुं० श्रोधः संकेपः स्तोकः लिङ्गकारकः श्रोहीर-नि-का-धा० अदा० प्रचक्षायने, ईषत्स्वापे, निजा अवश्यं ग्राह्यः उपधिः । उपधिनेदे, निचू० २२० । ओतेरोहीरोही ७।४।१२ । इति निपूर्वस्य बातेरोहीरादेशः । घोपधिनित्यमेव यो गृह्यते नुज्यते पुनः कारणेन स उच्यते । थोहारक, णिहार, निजाति, प्रा०। तदुक्तम् " ओहेण जस्स गहणं, जोगो पुण कारणा स ओहोश्रोहीरमाण-निघाण-त्रि० प्रचलायमाने, प्र० ११ २० ११ / वही "ध०३ अधि। ओघेन सामान्येन नोगे अनोगे वा यस्य उ०। वारंवारमीषन्निकां गच्छति, शा०१०। पात्रादेर्ग्रहणमादानं भोगःपुनः कारणानिमित्तेनैव भिकाटनादिश्रोहीरिय-अवधीरित-त्रि० परिजूते, प्राचा०२ अ०१ उ० ।। नास प्रोघोपधिरनिधीयते । पंवा (उबहिशब्देऽस्य गणना ओहणण-अवधनन-न० अपूर्वकरणेन निन्नग्रन्थे भेदापादने, आ-| प्रमाणं च दर्शितम्) [ीकारः प्राकृते न भवतीति तदादयः चाए अ०१० शब्दा नोपदर्शिताः] इति श्रीमत्सौधर्मवृहत्तपागच्चीय-कलिकालसर्वइश्रीमट्टारक-जैन श्वेताम्बराचार्य श्री श्री १००० श्रीविजयराजेन्सूरिविरचिते अनिधानराजेन्छे ओकारादिशब्दशङ्कलनं समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy