SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रोहि (१४२) अोहि अन्निधानराजेन्फः। ताद्भवक्कयं यावद्यत्र क्वापि (खेत्तेत्ति) शयनीयाक्रान्तक्षेत्र देवोऽव- ५ अनन्तगुणवृतिः अनन्तनागहानिः १ असंख्यातनागहानिः२ गाढोऽवतिष्ठते (तहिति) । तत्र केत्रे अस्यावधिः त्रयस्त्रिंशत्सा- संख्यातनागहानिः ३ संख्यातगुणहानिः४ असंख्यातगुणहानिः ५ गरोपमाएयवस्थानं अष्टव्यम् । क्षेत्रस्योपत्रवणत्वाद्रव्येषु च देह- अनन्तगुणहानिः६पतयोश्च पद्विधवृमिहान्योश्च मध्यादवधिविशयनीयेष्ववधेरेतावन्तं कानमवस्थानमवसयमिति । अथोप- षयनूते केत्रकालयोराद्यन्तपदद्वयवर्जिता चतुर्विधा वृद्धिहाँनिर्वा योगतो व्यगुणपर्यायोववधेरवस्थानमाह । जवति । अनन्तभागवृफिरनन्तगुणवृद्धि तथा अनन्तभागहानिदव्वे भिन्नमुहुन्न, तत्थ णत्य हविज खेत्तम्मि । रनन्तगुणहानिर्वा केत्रकालयोन संभवति । अवधिविषये विषयउवोगो न नपरो, सामत्याजावतो तस्स ।। नूतकेत्रस्यानन्त्याजावात् कालस्याप्यवधिविषयचूतस्यानन्तत्वा प्रतिपादनात्तदिदमत्र हृदयं यावत्केत्रं प्रथमावधिज्ञानिना दृष्ट दव्वे तत्थेव गुणा, संचरओ सत्तचट्ठवासमया । ततः प्रतिसमयमसंख्यातभागवृकिं कश्चित्पश्यति कोऽपि संख्याअसे पुण अद्वगुणा, जणंति तप्पजवे सत्त ।। तनागवृकिमन्यस्तु संख्यातगुणवृद्धिम् । अपरस्तु असंख्यातगुगताथैव । नवरं तत्र विवक्तिते के अन्यत्र वा गतस्यावधिम- णवृर्षि केंत्र पश्यति । एवं दीयमानमपि वाच्यम् । एवं केत्रे वृ. तो व्यविषयेऽन्तर्मुहूर्तमेवोपयोगो जवति ( दवेत्यादि ) तत्रै- किवा हानिर्वा चतुर्धा नवति। इत्थं कालेऽपि चतुर्धा वृद्धिहान्योव विवकिते अव्ये ( गुणत्ति ) गुणेष्वपरापरेषु सञ्चरतः सप्ताप्टौ श्वातुर्विध्यं भावनीयम् । अव्येषु पुनरवधिनूतेषुधिविधा वृछिीवा समया नावधेरुपयोगो भवति। अन्ये वाहुर्गुणेष्वष्टौ पर्यायेषु निर्वा जवति । श्दमुक्तं भवति । अवधिज्ञानिना यावन्ति ऽव्याणि सप्त समयानिति । किमित्येवमित्याह । उपलब्धानि प्रथमं ततः परं तेन्योऽनन्तभागाधिकानि कश्चित्यजह जह मुहुमं वत्थु, तह तह थोचोवोगया हो। इयति । अपरस्तु तेभ्योऽनन्तगुणान्येव तानि पश्यति। न त्वसंदव्वगुणपज्जवसुं, तह पत्तेयं पि नायव्वं ॥ ख्यातनागाधिक्यादिना वृहानि वस्तुस्वाभाव्यादपरस्ततः परं पूर्वोपलब्धेन्योऽनन्तभागहीनानि व्याणि पश्यत्यन्यस्त्वनन्त__गताथैवं । अथ बाब्धतोऽवस्थानमा । गुणहीनान्येव तानि तेन्यः पश्यति । न त्वसंख्यातभागहीनत्वानत्य णत्थ य खित्ते, दव्वे गुणपज्जवोवोगे य । दिना हीनानि पश्यति । तथा स्वाभाच्यादिति पर्यायेषु पुनः चिट्ठ लघी सा पुण, नाणावरणक्खोवसमो॥ पूर्वोक्ता पक्विविधापि वृछिर्दा निर्वा भवतीति नियुक्तिगाथासंकेसा सागरोवाई, डावहिँ होइ सारेगाई। पार्थः। ७२७। ____ अथ विस्तरार्थ जाध्यैणाह। विजयाइ स दो वारे, गयस्स नरजम्मणा समयं । गतार्थ । अथोपलब्धिविषयं जघन्यमवस्थानमाह । वुही वा हाणी वा, णंतासंखिज्जसंखनागाणं । सव्वजहएणो समत्रो, दवाईसु होइ सबजीवाणं । संखिज्जासंखिज्जा-णंतगुणा वेति उम्भेया ।। अत्र नरतिरश्चां समयार्ध्वमवधेः प्रतिपातादनुपयोगा। अनन्तश्चासंख्येयश्च संख्येयश्च ते तथा । ते च ते भागाश्च तेषां उन्नयोपलब्ध्यो समयमवस्थानं परोऽवगच्छत्येव । अतः सुरना वृहिहानिर्वेत्येवं त्रिविधे प्रत्येकं वृकिहानी जवतोऽपरमप्यनयोः रकविषयमेतत्पृच्छन् गाथामाह ।। प्रत्येकं त्रैविध्यमित्याह (संखिज्जेत्यादि) गुणशब्दः प्रत्येकमभि संबध्यते । ततश्च संख्यातगुणा असंख्यातगुणा अनन्तगुणाइचेस पुण मुरनारगाणं, हविज किह खित्तकालेसु ॥ त्येवं त्रिविधे प्रत्येकं वृद्धिा निश्चेत्थं वृझिहान्योः प्रत्येक पूर्वस पुनः सुरनारकाणां व्यादिष्ववधिलब्ध्युपयोगयोजघन्यतः दर्शितं पक्विधत्व भावनीयमिति। तदेवं वृकिहान्योः प्रत्येक पकथं समयावस्थानं वतिष्ठतां सुरनारकाणामित्याह (खेत्तकाले- धित्वं सामान्येनोपदर्थेदानी केत्रकालयोकिहान्योश्चातुर्विसुत्ति)तयोरेव निजकेत्रकालयोः तिष्ठतामिदमुक्तं भवति । अ- ध्यस्य भावार्थ दर्शयन्नाह । न्यत्र नरतिर्यक्संबन्धिन्याधारसूते क्षेत्रे स्वायुष्करूपे च काले पइसमयमसंखिज्जर, भागहियं को संखभागहियं । गतानाममीषामपि भवति । व्यादिष्ववधेः समयावस्थानं के अन्नो संखेज्जगुणं, खित्तमसंखिज्जगुणमप्लो ।। चनम् । ते तत्र गताः सुरनारका न भवन्त्येव । किंतु नरतियश्चएवेत्यत उक्तम् । तस्मिन्नेव स्वाधारजूते केत्रे स्वायुष्कचकणे च पेच्च विवछमाणं, हायंतं वा तहेयकासं पि । काले तिष्ठतामिति । तत्र हि तिष्ठतां सुरनारकाणामवधेः प्रति- नाणंतबुझिहाणी, पेच्छजं दो विनाणं तं । पाताजावात्समयमात्रावस्थानासंभव एवेति भावः। अत्र सूरिराह। गतार्थे श्व । नवरं क्षेत्रकानयो नन्त वृद्धिहानी कुत इत्याह (पे चरमसमयम्मि सम्मं, पमिवजं तस्स जे चिय विजंगं । चश्त्यादि) यद्यस्मात् द्वावपि क्षेत्रकालौ नानन्तौ अवधिज्ञानी तं होइ अोहिनाणं, गयस्स वीयम्मि तं पमइ ।। पश्यति । पूर्वोक्तयुक्तेरिति । अथ अन्यविषये प्रत्येक द्विविधवृव्याख्याताथैवेति गाथानवकार्थः ।७२६। उक्तमवस्थितद्वारम् । किहानी पर्यायविषयांतु वृति हानि च प्रत्येक विधामाह "द___ अय चक्षघारमनिधित्सुराह । व्वमणतं सहियं,, शति अनन्ततमोऽशो नागोऽनन्तांशस्तनाधिक अव्यं कश्चित्पश्यतीति । एतेषां च द्रव्यकेत्रकालनावानां परस्परबुढी वा हाणी वा, चउबिहा होइ खेत्तकालाणं ।। संयोगे चिन्त्यमाने एकस्य वृक्षावापरस्य वृधिन त्वैकस्य हानी दव्वेस होइ विहा, बिह पुण पज्जवे होई॥ अन्यकस्य वृद्धिः। एकस्य हानावेवापरस्य हानिन त्वकस्य वृकौ चलद्वारमिदमुच्यते । चनश्चावधि:व्यादिविषयमङ्गीकृत्य व अपरस्यहानिर्भवति । अपरं चैकस्य व्यादेनागेन वृद्धौ हानी धमानको हीयमानको वा जवति । वृधिहानी च षमिधे सामान्ये- वा जायमानायामपरस्यापि नङ्गेनैव वृकिहानी प्रायो न तु गणनागमे प्रोक्ते । तद्यथा । अनन्तनागवृतिः १ असंख्यातभागवृतिः कारेण गुणकारणाप्येकस्य वृझिहान्योः प्रवर्तमानयोरपरस्यापि २संख्यातनागवृद्धिः ३ असंख्यातगुणवृतिः। संख्यातगुणवृद्धिः प्रायस्तेनैव ते प्रवर्तेते शति दर्शयन्नाह । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy