SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (१२) श्रोहय अभिधानराजेन्द्रः। ग्रोहामिय थयतो बलं हानिरुपजायते इति भावः । रा०। अव्यवच्छिन्न- देशं लभ्यते । तथाह तृणजन्यदुग्धादिभावेन दुग्धध्यादिभाबलत्वात् प्रवाहबलिः । स०। औ०। प्रश्न। चेन परिणमिता घृतशक्तिः प्रकाश्यमाना लोकसुखप्रदा । लोओहय-उपहत-त्रि० विनाशिते, औ०। कचित्तगम्या भवेत् । ततः सा शक्तिः द्वितीया समुचितशक्तिः अोदयकंटय-अपहतकण्टक-पु० न०इह देशोपद्रवकारिणश्चा कथ्यते । अत्रायं विवेकः। अनन्तरकारणमध्ये समुचितशक्तिः रटाः कण्टका इव कण्टकास्ते अपहताः । अवकाशनासी परम्पराकारणमध्ये प्रोघशक्तिरिति । ओघशक्तौ तु तृणानि दनेन स्थगिता यस्मिन् तत् अपहतकएटकम् । निरवकाशी धेनुरभाति पुष्टा सती धेनुर्दुग्धं ददाति धेनुदुग्धेन दधि जायते कृतचारटे राज्ये, रा०। उपहता राज्यापहारात कपटका दा दुग्धकारणकलापेन घृतं पवमोघेन घृतशक्तिः स्फुटीभवति । यादा यत्र राज्ये तत्तथा । स्था० १ ठा० । कण्टकाः प्रतिस्प तथान्यत्र दुग्धध्यादिघृतमेवेति व्यवहारयोग्यत्वं लोकप्रसिधिनो गोत्रजाः अपहता विनाशेन निहता यत्र तत्तथा । रा खमेवेति । अथ च घृतशक्तिसमुचितशक्त्योरन्यकारणता ज्यापहारात विनाशितस्वगोत्रजवैरिके राज्ये, । शा०१०। प्रयोजनतेति । नामान्तरद्वयमपि ग्रन्थान्तरात्कथितमिति शेसूत्र औ०! यम् । अथ श्रात्मद्रव्यमध्ये एतच्छक्तिद्वयं विविनक्ति । श्रोहयमणस्संकप्प-उपहतमनःसंकल्प-पुं० उपहतः कलुषीभूतो | प्राक् पुजलपरावर्ते, धर्मशक्तियथौघजा । मनःसंकल्पो यस्य । कलुषितपरामर्श, । कल्प० । विपा०। अन्त्यावर्ते तथा ख्याता, शक्तिः समुचिताङ्गिनाम् ।। मोहयसत्तु-अपहतशत्रु-न० प्रत्यनीका राजानः शत्रवस्ते यथाङ्गिनां प्राणिनां भव्यानां प्रापुद्गबपरावर्ते प्रथमपुद्गलपअपहताः स्थावकाशमलभमानीकृताः यत्र तत् अपहतशत्रु । रावर्ते जात्येकवचनमर्थात् अनन्तेषु पुगनपरावर्तेषु सा कुतः निरवकाशशत्रुके राज्ये, रा०। प्राप्स्यते यतो " नासतो विद्यते नाव" इत्यादिवचनात् । तथा उपहतशत्रु-न० उपहता विनाशेन निहताः शवोऽगोत्रजाः पुनः अन्त्यावर्ते चरमपुद्ररूपरावर्ते धर्मशक्तिः समुचिता ख्याता । यत्र विनष्टागोत्रजप्रतिस्पर्छि नि, शा०१०। स्था। अत एव चरमपुगनपरावर्तकालो धर्मयौवनकालश्च कथ्यते । नक्तं च "अचरमपरियट्टेसु, कालो भववासकासगो भणियो । चरमो ओहयहय-उपहतहत-त्रि० उपसामीप्येन मुझरादिना हता स धम्मजुब्वण, कालो तहवन्नन्नेओत्ति ॥" एतद्विशत्यां पठितउपहताः पुनरप्युपहताः एव खगादिना हता उपहतहताः। मिति । द्र। पूर्व मुद्रादिना पश्चात्खड्गादिना हते, “ओहयहए य ताहियं पोहसामायारी-अोघसामाचारी-स्त्री० ओघः सामान्य तद्विणिस्सझे कप्पणीहि कप्पंति" सूत्र०१ श्रु०५ अ। षया सामाचारी । सामान्यतः संकेपानिधानरूपौधनियुक्तिप्रतिओहर-उपगृह-न० प्राश्रयविशेषे, “वत्थोहरपरिमंडणघाए" पादितक्रियाकलापे, क्वचित्वाच्यवाचकयोरनेदादोघनिर्युक्तौ च । प्रश्न०१द्वा०। हच सांप्रतकासप्रव्रजितानां तावत् श्रुतविज्ञानशक्तिविकलानाओहरिय-अपहृत्य-प्रतिरश्चीनो भूत्वेत्यर्थे, “अवउजिया।। मायुष्कन्हासविषये समपेक्ष्य ओघसामाचारी नवमात्पूर्वास्तुमोहरिया आदलएजा" श्राचा० ।“ अगणिउसिरिया तीयवस्तुना आचारानिधानात्तत्रापि विंशतितमात्प्रात्तात्तत्राणिसिक्किया ओहरिय आहट्टदलएज्जा" श्रोहरियअग्निकायो- प्योघमानतप्रानृतात् (नद्रबाहुस्वामिना) निब्यढा इयं च प्रथपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्य तत पाहत्य | मदिवस एव दीयते प्रतिदिवसक्रियोपयोगिनीत्वादिति (त्रिविगृहीत्वाऽऽहारं दद्यात् । आचा०२ श्रु०१ अ०७ उ०। धसामाचारीनेदेषु ) प्रथमोक्ता, ध०३ अधि० । प्रव० । ओ०। श्रोहसणा-ओघसंका-स्त्री० मतिज्ञानाधावरणक्षयोपशमाच्छु-नोदसिय-उपहसित-त्रि० प-हल-क्त-कश्योपे ८/११७३। लपब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेति श्रोघ- शब्द प्रादे स्वरस्य परेण सस्वरव्यजनेन सह छत् ओषासंक्षा । दर्शनोपयोगरूपे सामान्यप्रवृत्तिरूपे घा संशाभेदे, | देशौ वा भवत इति सप प्रोत्वम् । जातोपहासे, प्रा० । स्था०१० ठा०। ओहसुय-अोघश्रुत-न० उत्सर्गश्रुते, नं०। श्रोहसत्ति-ओघशक्ति-स्त्री० ओघोद्भवा शक्तिरोघशक्तिः स. श्रोहसुयसमायारग-अोघश्रुतसमाचारक-पुं० श्रोघश्रुतं समाचघेषां द्रव्याणां निजनिजगुणपर्याययोःशक्तिमात्रे,गुणपर्याययोः रन्ति येते श्रोघश्रुतसमाचारकाः। उत्सर्गश्रुतसमाचारकेषु नागाशक्तिमात्रमोघोजवादिमा गुणेति' सर्वेणां व्याणां निजनिजगु-। र्जुनादिषु, । नं। णपर्याययोःशक्तिमात्रमोघशक्तिःश्रादिमा प्रथमभेदरूपा कथ्यते अत्र दृष्टान्तः। ओहस्सर-अोधस्वर-त्रि ओघेन प्रवाहेन स्वरो यासां (येषां) कायमाना तृणत्वेना-ज्यशक्तिरनुमानतः। ता (ते) श्रोधस्वराः । प्रवाहिस्वरे, जी०३ प्रतिः । तं० "ता श्रोणं घंटा ओहस्सराओ मेहस्सराओ" रा० किंच दुग्धादिभावन, पोक्ता लोकसुखप्रदा।। ओहामण-अवघाटन-न० आच्छादके, व्य० १३०॥ यथा भाज्यशक्तिद्धृतशक्तिः तृणत्वेन तृणभविन अनुमानप्रमाणतो शायमानापि लोकानामग्रतः कथयितुं न शक्यते । आहाडिए। ओहाडिपी-अवघाटिनी-स्त्री० आच्छादनहेतुकम्पबोपरिस्थाप्ययदि तृणपुरलेषु घृतशक्तिर्नास्ति तदा तृणाहारण धेनुर्दुग्धं | मानमहाप्रमाणकलिं च स्थानीयेऽर्थे,"श्रोहामिणहारम्गहणं महकथं दत्ते। तहुग्धान्तर्भूता घृतशक्तिः कुत आगता इत्थमनुमी- | तुजुल्लुक तुपुच्चनी"रा०इति।मूलटीकाकारः। जी०३प्रतिज यमाना तृणभावेन घृतशक्तिःशातापि लोकानां पुरतः प्रकाश- | ओहाडिय-अवघाटित-त्रि० पिहिते, "श्रोहामियग्गदाराए" अ. यितुमशक्या । तस्मात् तृणाभावेन या शक्तिः सा ओघशक्तिः बघाटितं चिलिमिलिकया पिहितं द्वारमग्रद्वारं यासांता श्रवइत्येकदृष्टान्तः । किंचानुमीयमानौघशक्तिराद्या पुनर्व्यवहारा घाटितानद्वाराः । वृ०१उ०1"श्रोहारियमव्वर, च हो पाएण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy