SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ( १२६) अभिधानराजेन्धः ओसह सज्ज सभेस औषधषज्य-उपा० ॥ ॥ प्रोस (हि) ही ओष ( प ) पिस्त्री० घोषः पाको या कि जातिविषयत्वात् स्त्री या डीप ओषधी च । वाच० । फलपाकान्ते शाल्यादौ । जीवा० १प्रति० प्रत्येकहशरीरवादवनस्पतिकायिकभेदे । सदा यथातं से कि ओसीओ ? ओसीओ रोग विहाओ पण चाओ। तं जहा सालीचीही गोहू-मजना कलममूरतिलम्ग्गा । मासप्फिा वकुलत्थ-अलि संदसती एएलिंघा । १ । अपसकुजकोदव- कंगूरा अगवरकोसा । सासारसमूलगीपावाव तदप्यगारा से ओसीओ। टीका नास्ति । प्रज्ञा० १ पद ॥ तं० उत्त० जं० आ० म० प्र० पंचा० भ० सू० कृत्खीपभिनणनिषेध स पेधश्वरगोयर चरियाशब्दे) पुष्कलाख्यविजय क्षेत्रयुगले, पुरी युगले, ।" दो पुक्खवना" । तत्र "दो ओसहीओ" स्था० २ ठा० । प्रोसाहिबल - ओषधिबल - न० गोधूमादि वीर्ये । तं० " तं चसिवासयिलो अपरिहत्थो " ग्रा० ४० सहिव रियोषधिवीर्य - न० शल्योकरण संरोहणविपापहारमेधाकरणादिके ओषधीनां वीर्ये । सूत्र० १ ० १ ० । ओसन रियति औषधोर्वरिततेल न०कायाम्, । ध० २ अधि० ॥ झोसा- अवश्याय ५० बेटे, बाराका किभेदे जी० १ प्रति० ॥ प्रज्ञा० । दशा० । प्रसारण - अवमान - न० अन्ते । स्था० ४ ठा० । गुरोरन्तिके, ॥ २०३ अधि० गुरोरनिके स्थाने "आसाणमिच्छे मसुर समाहिं, अोसिए तकरिति णच्चा । सूत्र० १ श्रु० ४ अ० ॥ अवश्यानक- न० स्वनामख्याते स्थाने. । यत्र प्रहाद त्तो जान्तः। “ कपिंडि गिरितमागं पाहत्थिणपुरं च सा पत्थं ससकगं नंदिओ - साणं वीसं पासा य समकरगं । उत्त० १५ उ० ॥ प्रोसायण - अवसादनण- न० पुफलानां परिशाटने, विशे० ॥ प्रोसारिंपणभर अपसारितेन्धनभर पुं० [अपनी साहासा ते ॥ " ओसारिघणनरो, जह परिहाइ कमसो हु श्रासे । " आव० ४ श्र० । झोसारिय-अप (ब) सारिय-अपसारित-बि० I 66 अप् सृ णिच् क्त-अवापोते च प्र० ७२ ॥ इति श्रवापयोरुपसर्गयोरादेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओत् प्रा० ॥ अपसारित-त्रिपनीते, । आव०४ अ० अवलम्बिते । झा० १६ ० ० "प्रोसारियपरे अवसारिता पास्तनुत्राणविशेषा येषां ते तान् दिपा० २ अ० ॥ श्रोसारियजमलजुगलघंटं " श्रवसारितमवलम्बितं जमलं समं युद्विकं घण्टपोर्यत्र तत्तथा । औ० ॥ भ० ॥ सिअंत-अवसीदत्रि पानीयादिवित् । १।१०० इति श्कारस्य शत्वम् । श्राम्यति । प्रा० । असिंचित अपसिञ्चयितृ त्रि० उष्णव्येणापसेककर्तरि । "सिणोगवियन वा कार्य सविता भवति " सू० २ ४० २ अ० । Jain Education International हज्जुि ओसिय-अवसित० पर्यवसिते, उपशान्ते सूत्र० १० १३ प्र० । जिते, । विशे० !! ओसुकति पा० तीक्ष्णीकरणे, बुरा-उन० स०] सेट लि जेरोसुक्कः । ८ । ४ । ४ ॥ तिजेरोसुक्क इत्यादेशो वा । " ओसुक्कर, तेअणं 33 प्रा० । असोवणी - अवस्वापिनी स्त्री० विद्याने सूत्र० २०२ - । अ० । कल्प० । ओह-प०पो० ० संसारसमु, सू० १ ० ६ अ० । सामान्यप्रकारे, 150 सूत्र० विसे० । व्य० सामान्ये, । आ० म० द्वि० पंचा० ॥ श्रोषः समासः सामान्य मित्यनर्थान्तरम् । नि० चू० १९ उ० । ओघः संकेपः स्तोकः, नि०यू० १ ० ॥ सामान्यशास्त्रानिधाने, आ म० प्र०॥ प्रवाहे । ०१९ वक्ष० सङ्के, | को० ओपो द्विधा इयभावनेदात् । अव्ययो नहीसाईकः प्रवधो कारे कर्म संसारो वा तेन हिमपि कालमुह्यते ॥१॥ आचा० २ श्र०३ उ० द्रुतनृत्यादौ ॥ आध्यात्मिके तुष्टिभेदे ॥ ५ रंपरायाम् । उपदेशे च ॥ मंदि० ॥ वाच० ॥ ओह-अव् तृ-धा०अवतरणे, । ज्वा०प० अक० । श्रवतरेरोभोरसी ४ ०५ अवतरतेोदादेशः ओह ओहरद श्रवतरति । प्रा० । ओजलिया - देशी० चतुरिन्द्रियविशेषे जी० १२ ति० । प्रज्ञा० उत० । तर - घन्तर - पुं० ओघं संसारसमुद्रं तरितुं शीलमस्य स तथा । सूत्र० १ ० ६ ० । ज्ञानदर्शनचारित्रवोहिस्थत्वेन | आचा २ श्र० ३ ० । संसारतरणशीले । सूत्र० १ श्रु० १० । “एस ओदंतरे मुणी" २ ० । इति प्रान्तरुक्काहारसेवनेन कर्मादिशरीरं धुन्वानो जावतो भवौघं तरति कोऽसौ मुनिः स एव जवौघं तरति यो मुक्तः स बाह्याभ्यन्तरपरिग्रहरहितः कश्च परिग्रहान्मुक्तो भवति । यो नाचतः शब्दादिविषयानिष्यति त यो सत्येन या विषयातमुनिः सम वौघं तरति तीर्ण पवेति वा इति । श्राचा० २ श्र० ६ उ० ओहट्टय अपघट्टक-त्रिव्यदृच्छया प्रवर्तमानायाः स्त्रिया हस्त हादिना निवर्त" प्रणोदट्टियाए" ० १६० पाया निवारके, । झा०१८ श्र० । अपहर्तुक त्रि० काय्य प्रवर्तमानस्य हस्ते गृहीत्वापहारके व्यावर्तके | झा० अ० । ओह पनि श्री० [घोषसामाचारीप्रतिपादर्क अन्यविशेषे, तब हि णमो अरिहंताणं मसान भरिया नमो उपाय नभ शेष सब साहू एसी पंच णमुक्कारो” इति नमस्कारमुच्चार्य "दुविहोवक्कमकालो, सामायारी अहान पंचे। सामायारी तिविदा श्रहे दस हा पर्याविनावे" त्युपक्रम्य कालमुपदार्थ सीधसमावारी तायदभिधीयते। अस्याच महार्थत्वात् कान्तरस्यादा मला संबन्धात्रयप्रतिपादनार्थे व माथाम दिसा बोदसी सहेब दसवी कारसंग सुधारसव्यसाया" अन्तः चतुर्दशपूर्वि तथा एवं दश पूर्वि एकादशास्त्राचारका सान्ति पदानि श्राद्यगाथासूत्रे द्वितीयगाथासूत्रपदान्युच्यन्ते श्रघेन तु निर्यु - For Private & Personal Use Only - www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy