SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ( ११५ ) अभिधानराजेन्द्रः ओसपिणी र्यदायत्ता नृपेण चतुरङ्गसेना कृता भवति । सार्थवाहो यो गणिमादिक्रयाणकं या देशान्तरं गच्छन् सदचारिणामत्यसदायो नवति । अत्रोत्तरं नायमर्थः समर्थः । व्यपगता ऋद्धिर्विभवैव सत्कारश्च सेव्यतालकणो येभ्यस्ते तथा । यि ते ! भरहे वासे दासेड़वा पेसेइ वा सिस्तेइ वा भगने वा नाइझाए या कंमारण्या को इणडे समड़े aar भिओगाणंति मत्र्या पन्नत्ता । समाउसो ! अस्थि णं भंते ! तीसे समाए रहे वासे मायाइ वा पिया वा जायनगिणितज्जपुत आहावा हंता प्रत्यो चे तिनो पेमबंधणं समुप आसरणं गृहदासीपुत्रो या लेप्यः प्रेणा जन दूतादिः । शिष्य उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः । भृतकानि यत्कालमवधिं कृत्वा चेतनेन कर्मकरणाय धृतः दुष्कालादौ निःश्रितो वा भागिको द्वितीयाद्यशग्राही कर्मकरः गणपुखाद्यपनेता । श्रवा नायमर्थः । स०| यतस्ते मनुजा व्यपगतमानियोगिकं कर्म येज्यस्ते तथा । अत्राजियोम्यशब्दात् कर्मणि यप्रत्यये व्यञ्जनात्पञ्चमस्थायाः स्वरूपे वा इत्यनेनैकस्य यकारस्य लोप इति ( अत्यिणमित्यादि ) माता या प्रसूते । पिता यो बीजं निषिक्तवान् । भ्राता यः सहजातः । जगिनी सहजाता । नार्या जोग्या । पुत्रो जन्यः, धूता दुहिता । स्नुषा पुत्रवधूः । अत्र भगवानाह । हन्तेत्यादिनैव चः पुनरर्थे तेषां मनुजानां तीवमुत्कटं प्रेमबन्धनं समुत्ययते। तथापि क्षेत्रस्वभावात् प्रतनुप्रेमवचार पुग्मिन इति मनु चतुर्षु मनुष्येषु स्तुपासंबन्धो यथा तथा भ्रातृज्यागिनेयादिसंवन्धनसंग उप्यते कुबेरदत्ता स्वनाववत् सोऽप्युपलक्षणादू ग्राह्यः । परं स्फुटव्यवहारत्वेने मे एव संबन्धाः । अस्थि णं ते! भरहे वासे अरीया पाय वा बहुया पडिए वा पचामिच वा यो इण्डे समझे वगसाणं ते मलुआ परणत्ता । समणाउसो ! | अरिः सामान्यतः शत्रुः वैरिको जातिनिबद्धवैरोपेतः । घातको योऽन्येन घातयति वधकः । स्वयं हन्ता व्यथको वा चपेटादिना ताकः । प्रत्यनीकः कार्योपघातकः । प्रत्यमित्रो यः पूर्व मित्रं नूत्वा पश्चादमित्रो जातः श्रमित्रसहायो वा । श्हाचार्यः नायमिति यतो व्यपगतो जयोऽनुशयः पापयेयस् थारं कृत्वा दिविपाके पुमानशेते इति । अस्थि भंते! भरहे वासे मित्ताइ वा वसाइ वा - इ वा संघाटिएइ वा सहाइ वा मुहीइ वा संगएइति वा हंता अस्थि हो चैत्र एां तेसिं माणं तिब्बे रागबंधणे समुपजा । पत्रमित्र स्नेहास्पदययस्यः समानवयाः गाढतरवास्पदं ज्ञातकः स्वज्ञातीयः । यथा ज्ञातकः संवासादिना ज्ञातसहजपरिचित इत्यर्थ । संघाटिकः सहचारी । सखा समानखादनपानोद्वाढतमस्नेहास्पदम् । सुहृद् यः मित्रमेव सकल कालमव्यभिचारी तिलोदेशदायी व साइतिकः संगतिमात्रघटितः । तेत्यादि पूर्वमनुजानी रामरूपं धनं समुत्पते। 'अस्थि अंते रहे पासे आवाहा या बीवाडा या ज Jain Education International योसप्पिणी पाड़वा सच्चाइ वा थालीपागाइ वा मितपिंमनिवेदणाइ वा णो इण्डे समडे वगयावाहूवीवा हजएसकचालीपागमितपिंड निवेदणाणं ते मनुया पणत्ता समाउसो ! | 1 अत्र चाह । आडूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाहः । विवादात्पूर्वं ताम्बूनदानोत्सवः । विवाहः परिणयनं । यज्ञः प्रतिदिवस स्वष्टदेवतापूजा आपितृक्रिया स्थालीपाकः संप्रदायगम्यः । मृतपिण्डनिवेदनानि मृतेभ्यः श्मशाने तु तृतीयनवमादिषु दिनेषु विनितरं नायमर्थः समर्थः । व्यपगताऽवाविवाहस्थली पाकनिदा मनुजाः प्रकृताः । अस्थि जंते भर वासे इंदमहाइ या खंदाजखअवरुतमागदादी रुक्खपण्यमचे अमहाइ वा यो इसम वयमहिमा ने मया पता। इन्द्रः प्रतीतः तस्य महः प्रतिनियतदिवसभावी उत्सवः । एवमग्रेऽपि । स्कन्दः कार्तिकेयः । नागो जवनपतिविशेषः । यज्ञनूतौ व्यन्तरविशेषौ । (अवमत्ति) अवटः कृपः । तमागः सरः । न्हनदीवृकपर्वताः प्रतीताः । स्तूपः पीठविशेषः । चैत्यं चेदेवतायतनम् । अत्राह । व्यपगतमहिमानस्ते मनुजाः प्रप्ताः । अस्थि भंते रहे वासे डपेच्छा वा जनममुवेलंग कहगपवगलासगपेच्छाइ वा लो इण्डे सम aaratari ते मणुया पणत्ता समणानसो ! | नदा नाटवितारः तेषां प्रेकणकं कौतुकदर्शनोत्सुकजनमेलकः । एवमग्रेऽपि । नृत्यन्ति स्म नृत्ताः कर्तरि तप्रत्ययः नृत्तविधायिनः । जल्लावरत्राखेकाः । मल्ला भुजयुद्धकारिणः । मौष्टिका मला ये मुनिप्रति विदूषकाः मुख कारादिभिर्जन हास्योत्पादकाया सरसकथाकथन - तुरसोत्पत्तिकारकाः का ये जम्पादिनिदि गर्तादिलङ्घनकारिण इत्यर्थः । अथवा तरन्ति नद्यादिकं ये इति लासका ये रासकान् ददति तेषां प्रेक्का उपलक्षणादाख्यायककादिग्रहः । श्रत्रोत्तरं नायमर्थः समर्थः । यतो व्यपगतकुतूहलास्ते मनुजाः प्रप्ताः ॥ अस्थि जेते भरदे वासे सगाई या रहाड़ वा जाणाइवा जुग्गगिनिथिह्निसिविसंदमाणी आइ वा पो इट्ठेसमडे पायचारविहाराणं ते मया पणत्ता समाउतो । अत्र शकटानि प्रतीतानि । रथाः क्रीकारथादयः । यायन्ते गम्यते पभिरिति व्युत्पत्या यानानि उक्तवक्ष्यमाणातिरिक्तानि गन्ध्या नि पुरुषसमाकाशयानं जपानमित्यर्थः (गित्ति) पुरुषयोटिक मोलिका ( विलित्ति निर्मिती यानविशेषः शिविका प्रतीता । स्यन्दमानिका पुरुषायाम प्रमाणा शिबिकाविशेषः । अत्र प्रतिवचनं नायमित्यादि पादचारेण न तु शकटादिचारण विहारो विचरणं येषां ते तथा । मनुजा इति ॥ अणिं भंते! भरहे वासे गावी वा महिसी वा अया वा एलगाइ याता अस्थि हो चैत्र तेर्सि परिभोगता हव्यमागच्छति ॥ अत्र गोमहिष्यजाः स्पष्टाः । एकका उरजा श्राह । न च तेषां मनु For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy