SearchBrowseAboutContactDonate
Page Preview
Page 1378
Loading...
Download File
Download File
Page Text
________________ (१३५५) छाया अभिधानराजेन्द्रः। छायागइ उस्कोचे, पती, कात्यायन्याम, बाच० । दीप्ता, औ०।। छाया किंवा २,पृच्ग पृच्छासूत्रं षष्टयम (दिवसस्स भागं नि) प्रका० । स० । रा० । प्रभायाम, जं. २ धक्क० । नि० पूर्वपूर्वसूत्रापेक्षया एकैकदिवसमधिकंदिवसस्य भागं किप्त्वा यू।स। शोभायाम, औ० । शरीरशोभायाम, “छाउज्जो व्याकरणमुत्तरसूत्रं ज्ञातव्यम् । तचैवम्--"विपोरिसीणं गया श्यंगमंगा " । जं.३ वका कायया शरीरप्रभया उयोति. किं गए बा, सेसे वा ?। ता छब्जागगए वा,सेसे वा। ता अखातमामार भङ्गप्रत्यकं येषां ते तथा । जी०३ प्रति। शरीरप्र इज्जपोरिसीणं गया किं गए वा, सेसे वा। ता सत्तभागगए वा, सेसे वा" इत्यादि। एतश्च तावत, यावत् "ताउ गुणसहि" भायाम, तं० प्रतिबिम्बे, उत्स०अ०स्था समुदायशोजा. पाम, जी०३ प्रतिक मातपबिरुके पुलपरिणामे, स्त्र० १७०१ इत्यादि सुगमम । सातिरेकैकोनषष्टिपौरुषी तु गया दिवसस्य अ०१३०। उत्तन गया वृत्तादीनाम्। स्था०२ गा०४ ० का। प्रारम्भसमये,पर्यन्तसमये वा? तत आह-"ता नऽस्थि किं वि गते वा, सेसे वा" इति।। औ०। मादित्यकरावरणजनितायामदीप्तौका० १७०२०।। गयामानम् ____ संप्रति गयाभेदान् व्याचष्टे तत्थ खलु इमा पणविसतिविहा जया पमत्ता। तं जहाता अवकृपोरिसीणं छाया दिवसस्स किंगए वा,सेसे वा। खंभच्छाया रज्जुच्छाया पागारच्छाया पोसायच्छाया ता तिनागे गए वा,सेसे वा। ता पोरिसीणं गयाए दिवसस्स किं गए वा,सेसे वा?ता चउत्नागगए वा, सेसेवा । ता नवगच्छाया उच्चत्तच्छाया अणुलोमच्छाया पडिलोमवियपोरिसीणं मूरिए पोरिसीणं गया दिवसस्स किं च्छाया आरुजिया जवाहिया समावमिहया खोलच्छाया गए वा, सेसे वागता पंचभागगए वा,सेसे वा । एवं अ पंखच्छाया पुरो जदग्गा पडिनदग्गा पुरिसकंउजागोवगया कपोरिसीणं गया-पुच्छा । दिवसस्स जागं गेहूंशदिव पच्छिमकंचनागोवगया गयाणुवादिणी गया छायच्छाया सस्स वागरणं जाव । ता अद्धअनणसहिपोरिसीया या विकंपेवेहा कमसमच्छाया गोलच्गया। " तत्थ" इत्यादि । तत्र तस्यां जयायां विचार्यमाणायां दिवसस्स किं गए वा, सेसे वा । ता एकुण वीससयना खल्वियं पञ्चविंशतिविधा छाया प्रज्ञप्ता तद्यथा-"वनच्छाया" गे गए वा,सेसे वा । ता अनपसडिपोरिसणं गया दि. इत्यादि प्रायः सुगमम् । विशेषव्याख्यानं चामीषां पदानां वसस्स किं गए वा, सेसे वा। ता बीससयनागगए वा, शास्त्रान्तरात, यथासंप्रदायाद्वा वाच्यम। सेसे वा। सातिरेगअनणसहिपोरिसीणं छाया दिवसस्स 'गोलच्छाया' इत्युक्तम, ततस्तामेव गोलच्चायां किं गए वा,सेसे वा। ता नत्यि किं विगए वा, सेसे वा। भेदत पाह तत्थ खलु इमा अट्ठविहा गोलच्छाया पएणत्ता । तं "ता अवके" इत्यादि । अपगतमई यस्शः सा अपाळ, सा जहा-गोझच्छाया अवगोलच्छाया गोलगोलच्छाया अचासौ पौरुषी च अपापौरुषी, छाया, पुरुषस्योपनकणत्वात् सर्वस्यापि प्रकाशस्य वस्तुनोऽप्रमाणा छाया । एवमुत्तरत्रा बगोलगोनच्छाया गोसावलिच्छाया अवगोलावलिप्युपलवणव्याख्यानं द्रष्टव्यम, दिवसस्य किंगते कतितमे भागे च्छाया गोनपुंजच्छाया अवगोलपुंजच्छाया । गते,शेष चेति कतितमे भागे शेषे नवति ? । जगवानाह-"ता" " तत्थ" इत्यादि । तत्र तासां पञ्चविंशतिच्छायानां मध्ये श्त्यादि । ता इति पूर्ववत्, दिवसस्य त्रिभागे गते भवति,दिव खल्वियं गोलच्छाया अष्टविधा प्राप्ता । तद्यथा-गोरगया सस्य त्रिजागे वा शेषे । “ ता" इत्यादि, पौरुषी पुरुषप्रमाणा, गोलमात्रस्य या गया, अपार्द्धस्य अपार्समात्रस्य गोलस्य प्रकाशस्य वस्तुनः प्रमाणा इत्यर्थः । काया किंगते कतितमे गया अपार्द्धगोलछाया, गोलैबहुभिर्मिलित्वा यो निष्पादित जागे,शेषे वा भवति । भगवानाह-दिवसस्य चतुर्भागे गते,शे पको गोलस्तस्य गया गोलगोलच्छाया । अपाईमात्रस्य गो. वाइयं च दिवसस्य चतुर्भागे गते,चतुर्भागे शेषे वा प्रकाश लगोलस्य छाया अपार्द्धगोलगोलछाया । गोलानामावलि. स्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र प्रन्थान्तरे सर्वाभ्य गोलावलिस्तस्य गया गोलावलिच्चाया, अपार्धा या गोलान्तरमएमलमधिकृत्योक्ता । तथा च नन्यभ्ययनचूर्णिग्रन्थः-"पु. वनिच्छाया अपार्द्धगोलाबलिच्छाया, गोलानां पुजो, गोलो. रिस त्ति संकु पुग्सिसरिं वा, ततो पुरिसे निष्फमा पोरि स्कर इत्यर्थः, तस्य गया गोलपुजच्छाया, अपास्य गोलसी, एवं सन्चस्स वत्युणो यदा स्वप्रमाणा काया भवति तदा पुञ्जस्य गया अपार्द्धगोलपुजवाया। चं० प्र०६ पाहु । पोरिसी हवइ, एयं पोरिसियमाणं उत्तरायणस्स अंते, दक्खि (गयाया व्यत्वसिकिः तम' शब्दे वक्ष्यते) . णायनस्स आइए एक दिणं प्रव,प्रतो परं अट्ट एगसटिनागा छायागइ-गयागति-स्त्री०। छायामनुसृत्य तदुपष्टम्नेन वा स. अंगलस्स दक्षिणायणे बरति, उत्तरायणे हस्सं ति. एवं | माश्रयितुं गती, प्रशा०। भंमले मंडले असपोरिसी" इति । तत श्दं सकलमपि पौ. से किं तं गयागती। छायागती जेणं हयच्छायं वा गयरुषीविभागे प्रमाणप्रतिपादनं सर्वाभ्यन्तरं मामलमधिकृत्यावसेयम्। तथा-ता इति पूर्ववत्, बर्द्धपौरुषी साईपुरुषप्रमाणा च्छायं वा नरच्छायं वा किन्नरच्छायं वा महोरगच्छायं गया दिवसस्य किं भागे कतितमे जागे गते भवति, किं शेषे वा गंधवच्छायं वा रहच्छायं वा छत्तच्छायं वा उपसंपवा कतितमे नागे शेषे ? । जगवानाह-"ता" इति पूर्ववत्, जित्ता णं गच्छति, सेत्तं छायागती ॥ दिवसस्य पञ्चमे भागे गते वा भवति, शेषे वा पञ्चमे भागे। छायागतिः-गयामनुसृत्य तदुपष्टम्भेन वा समाश्रयितुं गतिः 'एवं' इत्यादि। एवमुक्तेन प्रकारणमरूपौरुषीम् अपुरुषप्रमाणां गयागतिः । प्रज्ञा० १६ पद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy