SearchBrowseAboutContactDonate
Page Preview
Page 1373
Loading...
Download File
Download File
Page Text
________________ ਪ ( १३५०) अभिधानराजेन्द्रः । उन्नदिपुरा०-कः । माच्छादिने, निर्जने रहसि न० । वाच० । न्याप्ते, रा० । अव्यक्तखरे, ध० २ अधि० । अप्रकाशे, नि० ० १४० चा १० २ अ० २४० कल्प० । प्रत्रे, अतिखखातथाऽप्यवचने, भ० २५ श० ६ उ० | मायायाम् तस्याः स्वानिप्रायप्रच्छादनरूपत्वात् । सूत्र० १ ०२ ०२ उ० । षष्ठे आलोचनादोष, "वां तह आलोप, अह नवरं भप्पणा सुण । " इति । स्था०१० ठा० । प्रच्छन्नम् भालोचयति । किमुक्तं भवति ? - लजालुवामु 1 दर्यापराधात्पशब्देन तथाऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ आलोचनादोषः । व्य० १ उ० । “ जं नं तं न वतव्वं, एसा आणा नियंटिया । " 'ग्यु' हिसायाम् । दिसाप्रधान तथा बध्यतां चोरोग्यम् सुबन्तां केदारा दम्यां गोरका इति यदि वा तयोरपि प्राद्यते तत्सत्यमपि न वक्तव्यम, इति । सुत्र० १ ० ६ भ० इष्टेपणदायरासि-पवतिच्छेदनदायराशि-पुं० । यो शिरा विद्यमानः पातिवाद वेदं सहते पर्यन्ते सकल मेकस्वरूपं पर्यवसितं जवति । तस्मिन् प्रज्ञा० १२ पद । ( एष च ' सरीर' शब्दे दर्शयिष्यते ) उ० स्त्रीणां कुरकुचोरभृतिषु १ उ० । छमपय- उन्नपद-न० | कपटे, मातृस्थाने, गुप्ताभिमाने, सूत्र १ श्रु० ४ ० १ ० उपयोपनीचि(५) उच्चपदापजीविन वि० [मातृस्यानोपजीविनि, सूत्र० २०६ अ० । मातृमातृसं० उप-उमफ-पुं० अन्मान्तराकरी, स्था० १० वा० य० । सामत्थ–छन्नसामर्थ्य त्रि० । परलिङ्गग्रहणेनाऽऽच्छादितस्वस्वरूपे व्य० १ उ० । उद्याम पणनापन-१० पचामचनामभिधायके शब्दे । से किं से बनाये । उन्नामे उन्हे पाने से जहा दइए उवसमिए खइए खच्प्रोक्समिए परिणामिए संनिवाइए || " से किं तं छन्नामे " इत्यादि । श्रत्रोदयिकादयः षक् जावाः प्ररूप्यन्ते । तथा च सूत्रम् -" उदइए" इत्यादि । अत्राह - ननु नाम्नि प्रकार तनिधेयानामर्थानां भावणानां प्ररूपणमयुक्रमिति नैतदेव नामनामयतोरभेदोपचारापणस्था यदुष्टत्वात् एवमन्यत्रापि यथासंभवं वाच्यम् । अनु० । उछाल- षम्नाल[-न० । त्रिकाष्ठिकायाम्, औ० उद्यालिप पनामिक न०त्रिकाशिकायाम 1 । श० १ उ० । ० । Jain Education International 2 छत इत्र-१०। 'उद्' अपचार त यति इति प्रसिकम् । तदाकारो योगोऽपि वत्रम् । तस्मिन् सू० प्र० १२ पाहु० | १० | प्रश्न० | अष्टत्रिंशे ३० द्वासप्ततिपुरुष कला भेदे, जं० २ बक्क० | नवमे चतुर्दशरत्ननेदे, प्रव० । उनं चक्रवर्ति उत्त हस्तसंस्पर्शप्रभाव संजातद्वादशयोजना यामविस्तरं सत् - तायनगोतरविभागवर्त्तिम्मेद्वानुराधितमेघकुमाराद्वृष्टाम्यु नरनिरसनसमर्थन च प्रयति सदस्रकाशनाकापरिम मितं निर्वणप्रशस्तकाञ्चनमयोदरामद एकं वस्तिप्रदेशे पजरविराजितं राजलक्ष्मी चिह्नमर्जुना निधानावर्णप्रत्य वस्तृतपृष्ठदेशं शारदसंपूर्ण पूर्णिमा मृगाङ्कुमएकल मनोहरं तपनाऽऽतपवातवृष्टिप्रभृतिदोषकयकारकम् । प्रव० २१२ द्वार । प्रशा० । आतपत्रे, पो० १५ विव० । श्रा० म० । पञ्चा। सूत्र० । श्राचा० भ० । अनु० स० । छात्रे, आ० म० प्र० नि० ० । करते " श्रब्जपकल पिंगलुजत्रेण" श्रभ्रपटलमिव मेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं, पिङ्गलं च कपिशं सुवर्णक ञ्छिकानिमितत्वाद उज्ज्वलं निर्मलं यत्तत्तथा । अथवा श्रभ्रमन कं पृथि काय परिणामविशेषात् पिचोत था. तेन "अविरसमस दिवमंडलसमप्य" अविरलं नाकाबन्धेन समं तुख्यं सहकायोगेन (सहिय चि) संत मनिम्नोन्नतशलाका योगात् चन्द्रमएमलसमप्रभं च यद्दीप्त्यात तथा तेन । "मंगललय भतिच्छेयविचितियखिखिणिमणिहेमजानवरयपरिगय पेरंत कणगघंटियापयलिय किकिणिकर्णि तसुनिसुहसुमडुरसदा सोदिषण" महाभियाभिः श तमतिभिः शतसंस्यविष्वितिभिः केन निपुणेन शिल्पिमा विचित्रितं पतता, किङ्किणीभिः पुरुषदिकाभिः मणिजालेन च रत्नकनालकेन विरचितेन कृतेन विशिष्टरति देन वा परिगर्त परिवेष्टितं यचतथा पर्यन्तेषु तेषु कनकघटिकानिः प्रचलिताभिः किणिकिणायमानाभिः श्रुतिसुखसुमधुरशब्दयतीनिधमान' प्रत्ययस्य मत्वर्थीयत्वाद, शोभितं यत्तत्तथा । ततः पदत्रयस्य कर्मधारयो ऽतस्तेन । "सप्पयरवरमुदामसंबंतभूसमें" सप्रतराणि माभरणविशेषयुक्तानि पानि वरमुक्तादामानि वरमुक्ताफलमालाः (लंबत ति ) प्रलम्बमानानि तानि भूषणानि यस्य तथा, तेन । "नरिवामप्पमाणरुदपरिमंगले" नरेन्द्रस्य तस्यैव राहो व्यामप्रमाणेन प्रसारित युगलमानेनं विस्तीर्ण परिमण्डलं पृचभागो यस्य स तथा तेन । "सीयायववायवरिसविसदोसविनासखेन " शीतातपवातवृष्टिविषजन्य दोषाणां शीतादिलक्कणदोषाणां विनाशनं यत्तत्तथा तेन । "तमरय मनबहलपमलधामाप्पभाकरेण" तमोक्षकार, रजो रेगुल प्रीत बहु घनं यत् पटलं वृन्दं तस्य धामनी नाशनी या प्रभा कान्तिस्तत्करणशीलं यतथा तेन अथवा रजोमल तमोबहुल पटलस्य श्रीमने प्रभाकरइस वसतथा "सुदविच्छाय समय "तीकाल विशेषे, सुखा सुखहेतुः ऋतुसुखा, शिवा निरुपड़वा, छाया श्रातपवारणलक्षणा, तया समनुषद्धमनवच्छिन्नं यत्तत्तथा, तेन वेरु यिदंसणं सवितानितं यश. तथा तेना"वरामपत्थिनितण जोश्य सहस्रकं लागनिम्मि" वज्रमय वस्ती शलाकानिवेशनस्थाने, नि. पुणेन शिल्पिना, योजिता संबन्धिताः (अति) श्रष्टोत्तरसहस्त्रसंख्याः या वरकाञ्चनशलाकाः, ताभिर्निर्मितं यत्ततथा तेन । "सुनिम्मर यय सुच्छपणं ति" सुनिर्मलो रजः, तस्य संबन्धी सुच्छदः शोभनप्रच्छादनपटो यत्र तत्तथा तेन । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy