SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ (१३५६) चेश्यबंदण अभिधानराजेन्द्रः। चेश्यवंदन वेगादिकारणत्वन दर्शनविशुद्धिदतुत्वात्तस्याश्च मोकाङ्गतया एवं द्वादशाधिकारस्वरूपं निरूप्य तणनेन तात्पर्यार्थ प्रकर्तव्यत्वात् । मोक्षस्य चाकेपेण प्राप्तुमिष्टत्वात्तदर्थमेव च उपयवाहसकल धर्मानुष्ठानप्रवृत्तेः, यतश्चैवं शेषा गाथाइचूर्णिकृता भणि असदाश्मणवलं, गीयत्य अवारियं ति मज्जत्था । तास्तेन कारणनेदं निश्चीयते-यत पूर्वोक्ता नवाधिकारास्ता. वत्स्त्रसिका एव। येऽपि चोउजयन्नादयोऽधिकाराः, तेऽपि आयरणा विहुप्राण, त्ति वयणं तु सुबहु मन्नति ॥४॥ श्रुते चर्यादिरूपे श्रुतविवरणे पदेऽपि पदसमुदायोपचारात प्रशवेन निर्मायेन, पतेन चास्याविप्रतारकत्वमाह, 'पा' मता एव अनिमताः, इच्छायां भणितत्वात, अनभिमते सतां ति मर्यादया, सूत्रोक्तया गुरुलाघधचिन्तयेत्यर्थः । अनेन चाप्रवत्तयितुं योगाभावात् । अन्यथाऽनातत्वप्रसङ्गात् अनिषिद्ध चीर्णकर्तुः प्रमाणत्वं दर्शयति, प्रगीतार्थस्य प्रमाणत्वायो. त्वाच ॥३०॥ गात् , आचरितस्य तु सूत्रानुसारित्वं गुरुलाघधचिन्तया कृश्राह-" उर्जिताइ" इत्यत्रादिशब्देन" चत्तारि" इत्येकादश तस्य सूत्रेण सह पूर्वापरविरोधाभावात् । चीणे चरितं, देशएवाधिकारा अनुमीयन्ते, क्रमानुविरुवान पुनर्द्वितीयः, तस्या कालाद्यपेकया गुणानुविधायित्वेन बहुभन्योपकारीति कृत्वा न्यत्र पागदतः स कथं भएयते ?, इत्याशङ्कयाह अशठाचीर्णम्, तथा अनबधं निर्दोषं, जिनस्तुत्यादिरूपतया क मंकयहेतुत्वात् । तथा गीतार्यैस्तदन्यैस्तत्कालवर्तिभिर्न निबीओ मुयत्थयाई, अत्यउ पणिो तहिं चेव । वारितं, शोभनत्वादेव दर्शनादिविशोधकत्वात् जिनस्तुत्यादेः। सक्कथयंते पढिो , पुवायरिएहिँ पयडत्थो ॥३॥ इति एवं, यत् बहुबहुश्रुतं, संचिन्नपूर्वाचार्यसंमतमित्यर्थः । न केवलं दशमैकादशावधिकारी चर्णिकारप्रणितत्वात् प्रण्ये ततः सुबहु मन्यन्ते, इतिगाथान्ते संबन्धः । के इत्याह-मध्यस्थाः ते, किं तु द्वितीयोऽपीत्यपिगम्यः “जे य अईया" इत्यादिल. कुप्रहकलङ्काकलुषितचेतावृत्तित्वेन रागाद्यस्पृष्टाः। क्वणोऽप्यधिकारः, श्रुतस्तवस्य चतुर्थदण्मकस्य,आदौ "पुक्ख उक्त चरवरदी०" इतिगाथायामर्थतोऽर्थमाश्रित्य वर्णितो व्यावर्णितः, "जो न वि घट्ट गगे, न वि दोसे दुण्ड मझयाराम्मि । तत्रैव आवश्यकचूर्णवेव । अयमत्र भावार्थः-हितीयाधिकारार्थों सो हवई मज्झत्थो, सेसा सव्वे श्रमज्झत्ति" ॥१॥ व्याईद्वन्दना, सा च तत्र नणिता । तथादि-"सक्कोसपपणं अन्यथा धर्मानईत्वात् । प्राह चसत्तरं तित्थयरसयं, जहमपरणं वीसं तित्थयरा, एए ताच "रत्तो हो मुको, पुचि कुग्गहिरो य चत्तारि। एगकालेणं भवति । अईया अणागया अणता, ते तित्थयरेब. पए धम्मश्रणरिहा, आरहो पुण हो मज्जत्यो" ॥१॥ शति । मंसामि" इति । एव चूर्णिव्याख्यातार्थस्वरूपत्वेन चूपर्युक्त ए प्राचरणाऽपीति-न केवलं सूत्रोक्तमात्रमेवाहा, कि तु आचरचायमपीति नरायते । ननु यद्येवं पर्युक्तार्थतयाऽयं भरायते, णाऽपि संविग्नगीतार्थाचरितमपि, आझैव, हुरेवार्थे, सूत्रोपदेश तर्हि तत्रैव भएयतां, किमन्यत्र पाठेनेत्याह-शस्तवान्ते प्रणि एव, अतीर्थानुवृत्तिजीताख्यपञ्चमव्यवहाररूपत्वात् । पातदएमकानन्तरं, परितो भणितः, पूर्वाचार्यैः पूर्वैरनुयोगकृ. श्राद चद्भिः, शकस्तवान्तेऽस्य स्थानात्,भाचाहन्दनःऽनन्तरं द्रन्या- "बहुसुयकमाणुपत्ता, प्रायरणा धरइ सुत्तविरहे वि। हद्वन्दनायाः क्रमप्राप्तत्वात प्रथमाधिकारेऽपि नवमसंपदि कि- विज्काए घि पईये, नजइ दि सुदिट्ठीहि ॥१॥ श्चितणनात्, अस्य तु तद्विस्तरार्थत्वादित्यमेव च बहुभव्योप- जीवियपुवं जीवइ, जीधिस्स जे उ धम्मियजणम्मि । कारदर्शनात् , जावप्राधान्याश्रयेण च पश्चानुपूर्व्या चैत्यव- जीयंसि तेण जन्नश, आयरणा समयकुसलेहिं ॥२॥ न्दनायाः प्रारम्नः, तस्या अप्यागमेऽनुज्ञातत्यात् । श्रुतस्तवा- तम्हा अनायमूरे, हिंसारहिएऽसुया ण जणणीया । दौ स्वस्य पाठे अनानुपूर्ध्या अप्यसंभवात, तन्मध्यपाऽपि प्रिपरंपरपत्ता, सुत्तं च पमाण आयरणा ॥३॥" व्यत्यानेडितदोषप्रसङ्गात, शक्रस्तधान्तभणने तु दोषासंज- इत्येवं, यद्वचनं सूत्रम् । तथा च कल्पनियुक्ति:वात, दण्डकान्तेऽन्यस्यापि स्तुतिस्तवादेर्भपनादित्येचं नि- "पायरणा वि हुआणा, अविरुद्धा चेव होइ प्राण त्ति । दोषत्वेन पूर्ववृद्वैः शक्रस्तवान्तेऽयं परितः, तथैव च नपयते, इहरा तिस्थय रासा-याण ति तल्लक्षणं चेयं ॥१॥ वृद्धाचरितस्य जीतव्यवहाररूपत्वात् । उक्तं च-" जीयं ति असढेण समाइ, जं कत्थाइ केण असावज्जं । बा करणिजंति वा प्रायरणिज्जं ति वा पगा"। न निवारियमन्नेहि, बहु मणुमयमेवमारज्ज" ॥२॥ इति । तथा तस्मात्तचनप्रामाण्यात , सुष्टु याथातथ्यपूर्णाद्यनिशयेन "चत्तऽगुवत्तपवत्सो, बहुसो प्रासेविप्रो महाणेण । बहु मन्यन्ते भावसारं प्रतिपद्यन्ते, “यहमानो मानसी प्रीतिः" पसोय जीयकप्पो, पंचमत्रो होइ ववहारो॥१॥ शति वचनात् । यत उक्तम्वत्तो नाम कसि, अणुवत्तो जो पुणो वियवारं। "अवलंबिकण कज्ज, ज किंची आयरंति गोयत्था । तश्यहाणपउत्तो, सुपरिग्गहिओ महाणेण" ॥२॥ इति । थोबावराह बहुगुण, सम्वेसिं तं पमाणं ति" ॥१॥ वृत्त एकदा नवो जातः पात्रबन्धप्रन्यादिवदित्यादि । तथा यतःप्रकटार्थः सुगमार्थः, कृत इति शेषः । पासादीनामप्येवं शु “संचिग्गा बिदिरसिया, गीयत्थतमा उ सूरिणो पुरिसा। भन्नावः । चूपर्युक्तमर्थ हि केचिदेव जानते, एवं तु पाने म. न य ते सुत्तविरुद्ध, सामायारिं परुर्विति" ॥२॥ न्दमतीनामपि भवति । यथा वयं त्रिकालभाषिनो जिनानमु. अवि यना बदामहे, ततश्च सुलभ एव शुनभायवृद्धिः, बोधनिमित्त. जं बटु स्वायं दीसा, न य दोस कह वि भासियं सुत्ते। त्वात्तस्याः । इत्यलं प्रसनेन ॥ ३६॥ पमिसेहोविन दीसइ, मोणंवि य तत्य गीयाणं '३ इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy