SearchBrowseAboutContactDonate
Page Preview
Page 1345
Loading...
Download File
Download File
Page Text
________________ चेयवंदण यथा-व्याख्यातं सिद्धेभ्य इत्यादि सूत्रमिति। संप्रस्ताव इत्याद्यभिहितं "पणदंड" इत्येकादशद्वारम् । अथाग रनृपकथा सङ्घाचाराद् ज्ञातव्या ) (२८) अथ घादशाधिकाराः। साम्प्रतं "वार अहिगार" ति द्वादशं धारं गाथोत्तरा नाऽऽहदो एग दो दो पंच य, ग्रहिगारा वारस कमेण ॥३०॥ पूर्वाकदापि संवध्यते तत इत्यसि ) ए दमकेष्यधिकशतोयविशेष प्रस्तावविशेषाः अधिकि यन्ते समाधियन्ते यन्दनां कर्तुकामैरिति पच दश क्रमेण भवन्ति । तत्र प्रणिपातद एमके द्वावधिकारी, एकोऽयस्तपदपके ही नामजनस्व तस्तदण्डके, पक्ष सिद्धस्तप । 66 एतानवाद्यपदोल्लिङ्गनया दर्शयति नम ने यहिं लोग उचिता देवाच ( १३२२ ) अभिधानराजेन्द्रः । सर्वत्र पदेकदेशे समुदाय उपचरितः ततब्ध "नमो त्यु" इतिनान्दनापस्य प्रथमाधिका प्रथम प मन्यत्रापि यथान्यायं प्रयोज्यम् ॥१॥ “ जे य श्रईया सिक" ति द्वितीयस्य ॥ २ ॥ अरिहंतचेश्याणं " इति तृतीयस्य ॥ ३ ॥ "लोगस्स उज्जोयगरे" इति चतुर्थस्य ॥ ४ ॥ सव्वलोप अरिहंत ति" पञ्चमस्य । "पुक्त्ररवरदीव" इति षष्ठस्य ॥ ६ ॥ "तमतिमिरपमन " शते सप्तमस्य || ७ || "सिद्धाणं बुद्धा" इत्यष्टमस्य ॥ ८ ॥ " जो देवाण वि " इति नवमस्य ॥ ६ ॥ " उजितसेल सिद्दरे" इति दशमस्य ॥ १० ॥ बत्तारि अ देसे" इत्येकादशस्य ॥ १० ॥ " वेयावच्चगराणं " इति द्वा. दशस्य । पतानि किमित्याह--अधिकाराणां प्रागुक्तशब्दार्थानां प्रथमपदान्युचिन पदानि इत्यर्थः । संघा० ३ प्रस्ता० ॥ घ० । इत्युक्तं " बार श्रहिगार " त्ति घादशं द्वारम् । सम्पति "दद्विरं समधिकपूर्वापदेनाऽऽह 16 सिद्धोदेवा। डिगाडमया ।। ३१ ।। Jain Education International चल पंदाज मुिििसका ह चत्वारो वन्दनीयाः मङ्गलोत्तमशरणविधायित्वेना माद्यः । के ते ?, इत्याह-जिन धनुविधा वक्ष्यमाणस्वरूपाः, मुनयश्च साधवो रगतादि वेदाः, आचार्योपाध्याययोरप्यन्यनिचारात्साधुग्रहणाद् ग्रहः । उक्तं च"साहसमुट्टिया जं. आयरियाई तोय ते साहू साहुगणेण गहियं, 1 ॥ १ ॥ *********** arees I चेयवंदण यतेति संपूर्ण रा सुर्यधेति "पुरुषः स्त्रिया" ||३|१|१२६॥ इत्येकशेषे सुरा चात्र काम्यामनृतयः सम्यष्टिदेवता ज्ञातव्याः न स्वईन्तः तेषां ग्राम्यन्दनीयत्वेनातिवादनुशासत्वात्सार करवाते त्यति स्मरणीयास्तत्तगुणानुचिन्तनोत्कीसेना स्वबनीया इत्यर्थः जिनप्रवचनस्थः स्वल्पगुणोऽपि सम्प्रशंसा रणत्वात् । नक्तं च-" गुणपगरिसबडुमायो, कम्मक्खयकारणं जे" इति नैवं चेदतततरसंयमस्थानवमिः साधुभिजघन्यतरादिसाध्यवृंदणीयाः स्युः तैः सुनियमादिसुरढाः श्रावकाः, न चैतदागमे ह मिष्टं वा पिनां गुणा न प्रशंस्याः, दर्शनमालिन्याद्यवाप्तेः । आइ च " दो खलु अपरिवरि निच्छो मलिए व सम्मते । होतो परिणाम तो भाई " ॥ १॥ ति । देशविरतानां वा श्रविरतसम्यग्दृष्टयः श्राद्धाः सत्काराद्य न स्युः तथा च सति, "तम्हा सव्वपयत्तणं, जो नमुक्कारधारश्रो । सावओो सो विवो, जड़ा परमबंधवो" ॥१॥ इत्याद्य पार्थकं स्यात् । एवं च सकलागमव्यवहारलोपाद्विमर्शनीयमिदं सूक्ष्मधिषेतिया-स्मरणीयाः स्मारणादिषु प्रेरणा तत्र "पद है गाड़ा।" अयमर्थः चैषावृत्यादिकारका गीयन्ते तत्र चानादरता भवता तर स्वकृत्यमपि विस्तृत कम प्रमादातुम दुलर्भा हि पुनरियं सामग्री, दुःखदः प्रमादारिः, पुरन्तो भवोद विविनिपातः स्वयं सत्यापयतेत्यादिन्याद्वशेष कारण स्मारणादि कियते अथवा सारनीयाः सा यावृत्यप्रभावनादावुभबलोकसुखावहे प्रेरणाहस्तत्करणशक्तियुक्त्वाचेषाम् इदमुकं भवति यदाऽमुकं स प्रभावनादि करिष्येच तद्दनमुकं कायोत्सर्गादिकं पारविष्यामि इत्यादि ना सुदर्शनप्रिया मनोरमा इव तत्र तत्र सङ्घकृत्ये प्रवर्त्तयितव्यम् । अथवाऽयं निशीथच्एयुक्तो विधि:-"'पुण्यं श्रसठी कि. ज्जर, पुर प्ति भणियं होश, " असठी पुइ सि एगट्टे " ति प्राप्यवचनात् । " साहु कथं ते एवं बुच्चइ, जड़ा-चंपाए सुप्रद्दा नागरजणेण असा धष्ठा सपुष्पा सित्ति, तो उवाजो दिज्जइ-सा खूणं सवपसपया ण कीर चि बुतं भवर, पच्छा से उपमाही ि भणियं - "दाणे दवावणे का-रणे य करणे य कयमपुष्ठाय । वयमवहियं वा, जाणाहि उवग्गहं एवं " ॥१॥ इति । सङ्घा० ३ प्रस्तार | ( अत्र सुदर्शन श्रेष्ठिप्रियामनोरमाकथा नावनीया सङ्घाचारात् ) इति निगदितं " सुरा य सरणिज्जप्ति " चतुर्दशं द्वारम् | (३०) जिनद्वारम् । अथ सिद्धा उताशेषकम्मणः। इहेति संपूर्ण चैत्यवन्दनायां, जिनशासने वा । यद्वा त्रैलोक्येऽपीति ॥ सङ्घा० ३ प्रस्ता० । ( अत्र सुमतिकथा सङ्घवारादवसेया ) इत्युक्तं चत्वारो वन्दनीया इति त्रयोदश द्वारम् । (२१) शरीपद्वारम् देवस्तुति "सर" तिचतुर्दशं द्वा 66 चउह जिए " ति पञ्चदशं द्वारं विभावयोरामाद चउह जिणा नामंडन - दव्वनावजिणने एणं || चतुष्यकारा जिना | कयमित्याद" नाम " इत्यादि । जिन शब्दो पृथक् पृथक् संबध्यते । ततश्च नामजिनस्थापनाजिनइयजिनानिभेदेव नामजिनादिप्रकारेणेति । ......... (इ) ॥२२॥ पताननेकभेदान् विभावयिषुराह - पूर्वज्ञारे संयोजितोऽपि दमकमणि पायात्रापि संय नामजिला जिणनामा, ठवण जिला पुए जिदिपमिमात्र। , For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy