SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ (१३१७) चेइयवंदण अभिधानराजेन्द्रः। चेइयवंदण प्रापुच्छिऊप पियर, विणियानयर अह पविट्ठो॥ ४०॥ | ण प्रकृष्टशब्दानि नाववृष्ये परयोगव्याघातवर्जितेन परिशुभुत्वैवं भरताधिपेन विदितां व्याहतो बन्दनां, कामापादयन् योगवृभिमन्येषां सद्विधानतः सर्वक्रप्रणीतवच. भीनाभिप्रभवप्रभाचनतश्चाष्टापदे स्थापनाम । नोन्नतिकराणि भावसारं परिशुरूगम्भीरण वनिना तु निभृतातो जव्यजनाखिकाल नविनामेषां सदा बन्दना, गः सम्यगनभिभवन् गुरुभ्वनि तत्प्रवेशात अगणयन् दशमकुर्डवं प्रतिमाश्च नावजनिताभ्यारोपतो यत्नतः" ॥ ४९॥ शकादीन् देहे योगमुख्या रागादिविषपरममन्त्ररूपाणि तदेवं द्रव्याईतां नमस्करणीयत्वात भाष्यकारादिभिः सम महास्तोत्राणि पठति । एतानि च तुल्यान्येव प्रायशोऽन्यथा थित्वादावश्यकचूर्णिकव्याख्यातार्थत्वात्संगादिकारणत्वा-- पोगघातः, तदस्य तदपरश्रवणम् । एवमेव श्रुतवित्तमाभः तदयाघातोऽन्यथेति योगाचयाः। योगसिद्धिरेवात्र कापक त्सम्यक्त्वनैर्मल्यहेतुत्वाद् अशठबहुबहुश्रुतपूर्वाचार्यचरितत्वात जीतकल्पानुपातित्वाश युक्तेः " जे य अईया" इतिगाथेति । द्विविधमुक्तम्-शब्दोक्तमर्थोक्तं च । तदेतदर्थोक्तं वर्तते, शुभविएष रुग्याईद्वन्दनार्थ द्वितीयोऽधिकारः । शकस्तवधिव तलाभार्थत्वाद्वन्दनाया इति । एवं च सति तन्न किञ्चिद्यमुच्यते रणं समाप्तमिति चूर्णिः । एवं शक्रस्तवास्याथमदपम परेरुपहासबुख्या प्रस्तुतस्यास्यादरतापादनाय। अलमनेन ककेन प्राबद्रव्याईतोऽजिवन्ध स्थापनाईद्वन्दनार्थमुत्थाय साधुः पणकवन्दनाकालादकल्पेनाभाविताभिधानेन, उक्तवदनाविता. भाबको वा चैत्यस्तबदण्डकं विधिवङ्गणति । उक्तं च विधानायोगात, स्थानादिगर्भतया भावसारत्वात् । तदपरस्या" उहिय जिणमुदंचिय-चलणो विदियकरजोगमुद्दो य।। गमबाह्यत्वात् । पुरुषप्रवृत्त्या तु तद्वाधायोगात्। अन्यथाऽतिप्र. चेहयगयधिरदिही, उबणाजिणदंम्यं पढ "॥१॥ सवा० सङ्गादिति न किञ्चिदेतत् । एवंभूतैः स्तोत्रैर्वक्ष्यमाणप्रतिकोचितं ३ प्रस्ता । चेतोभावमापाद्य पञ्चाङ्गप्रणिपातपूर्वकप्रमोदवृद्धिजनकानभि चन्द्याचार्यादिना गृहीतनावः सहृदयनटवत अधिकृतभूमिका(२२) प्रणिपातदएमके वारा: संपादनार्थ चेष्टते,बन्दनासंपादनाय स चोत्तिष्ठति, जिनमुन्या एताभिर्नवनिः संपद्भिः प्रणिपातदएमक उच्यते, तत्पागन पठति चैतत्सूत्रम्-'अरिहंतचेश्याणं' इत्यादि । संपदः । ल०। न्तरं प्रणिपातकरणात् । साचारवृत्ती तु-आदाबन्ते च त्रीन पारान् प्रणिपातः कर्तव्यः। तथा च तइन्थ:-"कहं नमति सि तत्रास्य संपतपदसंख्यापरिकानार्थमाहरपंचमेणं कापणं" इत्याचाराङ्गचर्णिवचनात् पञ्चागप्रणाम सुन सग नव तिय उच्चन-छप्पयचिसंपयापया पढमा । कुर्वता “तिक्खुत्तो मुद्धाणं धरणितसंसि निवेस" इत्याग- अरिहं वंदण सका. अन्न सुहुम एव जा ताव ।। मात् त्रीन वारान शिरसा समि स्पृष्ट्वा भूमिनिहितजानुना कर मकरघटना प्राम्बत । भावार्थस्त्वयम्-"अरिहंतचेश्याण" धृतयोगमुख्या शकस्तबदएडको नणनीयः, तदन्ते. च पूर्ववत् इत्याद्यपदयप्रमाणा प्रथमा संपत् । " बंदणवत्तियार " प्रणामः कार्यः, ति जि.नजन्मादिषु स्वविमानेषु तीर्थप्रवृत्तेः पू. इत्यादिपदषमूपरिमाणा द्वितीया संपत् । “सका" इत्यादि चमपि शक्रोऽनेन भगवतः स्तोतीति शक्रस्तवोऽप्युच्यते । अयं सप्तपदपरिमाणा तृतीया संपत् । “अश्वत्थ ऊससिपणं" इत्या. च प्रायेण भावाईद्विषयो, भावाईदभ्यारोपाच्च स्थापनाईता दिपदनवकनिर्मिता चतुर्थी संपत् । “सुहुमोह" इत्यामपि पुरः पठ्यमाना न दोषाय । दिपदत्रययुता पञ्चमी संपत । " एवमाइपदि " इत्यादि। "तित्तीसंच पया, नवसंपयवनदुसयवासट्टा। षट्पदपूरिता षष्ठी संपत् । “जाव अरिहंताणं" इत्यादिपदप्रावजिणत्यवरुवो, माहिगारो एस पढमोति" ॥१॥ चतुष्कमित्यादि सप्तमी संपत् । “ताव कायं" इत्यादिपदषप्रतोऽनन्तरं त्रिकासवर्ति व्याईद्वन्दनार्थमिमां गायां पर्वा घांटताऽष्टमा शत । सडा० ३प्रस्ता० । प्रव० । ध०। चार्याः पति (२३) चतुर्विंशतिस्तवः"जय भईया सिद्धा, जे य भविस्संऽतणागए काले। "आरेहं बंदण सका, अन्न सुहुम एव जा ताव । संपयह य बट्टमाणा, सम्वे तिबिहेण वंदामि" ॥१॥ काव्या। अमसंपयतेत्राला, पयवना उसयतीसहिमा ॥१॥" ननु कथं द्रव्याहन्तो नरकादिगतिं गता अपि भावाईद्वन्दना । एष स्थापनाईन्दनाख्यस्तृतीयोऽधिकारः, द्वितीयो दइति चेत् । उच्यते-सर्वत्र तावन्नामस्थापनाव्याईन्तो नावा- एडकः कायोत्सर्गश्चाष्टांच्यासमात्रः । न त्वत्र ध्येयनिहंदेवस्थादि व्यवस्थाप्य नमस्कार्या इति द्रव्याहवन्दनार्थो- यमोऽस्ति, कायोत्सर्गान्ते च यद्यक एव, ततः " नमो ऽयं द्वितीयोऽधिकारः । ध०२ अधिक संपदः-"जे य ईश्रा अरिहंताणं " इति नमस्कारेण पारयित्वा यत्र चैत्यवसिद्धा" इति गाथा, साऽप्यवश्यं भणनीया शकस्तवान्ते, पूर्व- दनां कुर्वन्नस्ति, तत्र यस्य भगवतः संनिहितं स्थापनारूप महाश्रुतधरैरभिहितत्वात, न पुनरौपपातिकादिषु," नमो जि- तस्य स्तुतिं पठति । अथ बहवः, तत एक एव स्तुतिं परति । णाणं जियभयाणं" इति पर्यन्तस्य शकस्तवस्य पठितवान्नयं| अन्ये तु कायोत्सगस्थिता एव शुपवान्त यावत् स्तुतिसमगाथाऽस्माभिः स्वयं भएयते, इति कुबोधाऽऽप्रहप्रस्तमानसैन- प्तिः। ततः सर्वेऽपि नमस्कारेण पारयन्तीति, तदनन्तरं तस्यामेवनवानन्यविकल्पकल्पनकुशलैराधुनिकैरिव कैधित पठनीया, | पावसर्पिण्या ये भारते वर्षे तीर्थकृतोऽनुवन्, तेषामेकैककेत्रप्राक्तनैरशठेरननिमानैः गीतार्थैः सूरिनिराहतस्य पक्कस्यादरणी. निवासादिना आसन्नोपकारित्वेन कोर्सनाय चतुर्विशतिस्तवं यत्वादिति । प्रव०१ द्वार। तदेतदसौ साधुः श्रावको बा यथो-| पठति, पठन्ति वा-" लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । दितं पठन् पञ्चाङ्गप्रणिपातं करोति । नूयश्च पादपुच्छनादि- अरिदंते कित्तश्स्सं, चउचीसपि केवली"|| ध०२ अधिकामा निषामो यथा भव्यस्थानवर्णार्धालम्बतगतचित्तः सर्वासाराणि | यदुक्तं कीर्तयिष्यामीति तत्कीर्तनं कुर्वन्नाहपथाभूतान्यसाधारणगुणसंगतानि जगवतां दुधालश्कारविरह.। "उसभमजिनं च बंदे, संभवमभिणंदणं च सुमईच। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy