SearchBrowseAboutContactDonate
Page Preview
Page 1336
Loading...
Download File
Download File
Page Text
________________ यदा 66 सङ्घा० २ प्रस्ता० । ल । घ० । न च तत्र नियमः- एका द्वे तिस्र इत्यादि क्षेत्रकालाचा कीसत्यनियतत्वात् तद्व्याख्यानाभावः । एतावता यदत्र व्याख्यातं चतत्रियमेन भजनीयमिति प्रतिपादितमव्याक्यातच सिद्धा धिकृततीर्थेशस्तुतियात्रा नियमभनीयत्वेन वेयाचच गराणं" इत्यादि चतुर्थकायोत्सर्गसुत्र स्तुत्यादि । तत्र यथा एचमेतत् "सिद्धाणं" इत्यादि पतित्वोपचितपुष्पसंभारा उचितेधूपयोगफलमेतदिति ज्ञापनार्थ पठन्ति देयाचचगरा" - त्यादिकायोत्सर्गविस्तरः पूर्ववत् स्तुतिश्च, नवरमेषां वैयात्राणां तथा तद्भावकरित्युक्तप्रायः प्रशंसितः प्रस्तुत कार्याय प्रोत्सहत इति प्रतिमेवेत्यर्थः तदपरिमा सिकादिमेव वचनं सूर्य हायकमन चाि रादौ मन्वादेत सदस्या सर्वत्र प्रवर्तित व्यमित्यैदम्पर्यमस्य । एषा ध्रुवं भणनीया चतुर्थी चूलिका स्तुत्यन्ता पञ्चमदण्डरूपा तृतीया सूत्रस्तुति संपूर्ण पा लिकाबाद न्यायावोम् पथा" " रखं संमतं"। तथा पाचिकचूर्णी "विरश्पमिवाचिकाचिद धमायोययारेण श्रावस्तं महासंनिदियदेवयासंविदाणम्मि भयद, तो देवालयं प्रणियं इदाऽपि बन्दनामध्ये देवसाक्स्वयं । देवाद्युपचारः तत्कायोत्सर्गस्तुत्यादि विना कोय इति पाकि काद्यागमोक्तत्वान्नियत सुदृष्टिदेवताकायोत्सर्ग स्तुत्यादि " सि बुद्धा इतिनाम्न्यास्तृतीयसूत्रस्तुत्या अन्तेऽवश्यं भणनीयम बक्तानुकाऽऽदिसंग्रादिकत्वादस्य विस्तार मायाः सुत्रतुः । पचैव वैत्ररूपसुहाटस्मरणानिषादशाधिकारान्ता पञ्चमदण्डक उच्यते । भणितं च इह लविश्रवित्थरावि-तिमाइवक्त्रायसुत्त अनुसारा । सुत्त नवहिगारा, दुदस इगारस सुतान्त्ररणा ॥ १ ॥ " । आवश्यकर्णिकारादिमता इत्यर्थः । ( १३१३ ) अभिधानराजेन्द्रः । 33 आह च "सगी बेया जाए। तेनं उज्जंता वि, अहिगारा सुश्रमया चेव ॥ १ ॥ " पताषता भाष्यान्तरोक्तजघन्यादिभेदा मध्यमाऽपि व्याख्याता । तथा वृद्भाष्ये "कोसा तिविहावि हु, कायन्वा सत्तिश्रो उभयकालं । सेसा पुण बन्नेया, चेश्यपमिवाडिमाईसु ॥ १ ॥ " । भणितं च कल्पभाध्ये "मिस्करमनिस्कट" इत्यादि । एवं प्रागुक्तयुक्त्या "निस्कड” शंत गाथया मध्यमा बेत्यवन्दना प्रणिता दवमस्तुतियुगलपाठकचेति स्थितम अन्यत्राप्युकम् Jain Education International "विश्वंदणं तु नेयं, सुत्तत्थुवओगश्रो समाहीए । अक्वलिश्रागुणजु, दंडगपंचासमुच्चरणं ॥ १ ॥ " मैवं बेततो ऽन्त्य कायोत्सर्गविदादिशस्त कायोत्सर्गाय ध्यभणनीयं स्यात्, " निस्सकम " इत्यादावनुकूलत्वात् । एवं चान्यत् स्तुतिस्तोत्रप्रणिधानादि स्वर्वमष्यनणनीयं प्राप्नोति, भवता चैत्यमध्ये उक्तयुक्तेरेव । उक्तं च "जह इसिमितं चिय जिम सुप से थुइधुवाइपवित्ती, निरन्थिमा दुज्ज सव्वाऽवि ॥ १ ॥ " । परिभाव्यमत्र सम्यक् कुग्रडविरहेण । यदागमः"जं जद मुझे भणियं तदेव तं विधारणा नउस्थि किं कालिगो, दिहो दिट्टिदाणेहिं ॥ १ ॥ " ३२६ चेयवंद सर्वत्राप्यादी प्रथममीर्यादिपाधिकी प्रतिक्रमितम्या । तथा चागमः - " ता गोश्रमा ! णं अप्पमिक्कंताए इरिश्रावहिआप न कप्पर वेव किंचि चिश्वंदणसायज्झाणारा फसा सामभिकखुगाणं । " दशवैकालिकेऽपि द्वितीयचूलिकायाम्" अभिषणं काहस्साकारि" इति सूत्रस्य वृद्धि:अभीक्ष्णं गमनागमनादिषु कायोत्सर्गकारि भवेत्। यथप्रतिक्रमणमहत्या न किञ्चिदम्यत्कुर्यात् तदताले रिति भाषः । यदि परमदवर्जिते भूतसमाचारितां निरुम्भति, नान्यदिति । वक्ता सप्रभेदा मध्यमाऽपि बन्दना । इयमेव च स्तवप्रणिधानादिपर्यन्तोत्कुष्टा भवतीति । उकं च बृहद्भाष्ये-" उक्कोसजहन्ना पुण, सच्चिय सक्कत्थयाइपता" तदर्थप्रतिपादनायाऽऽहमनुपपाण दाणे उक्कोसा" ति पश्चार्य पञ्चनिएमकैः शक्रस्तवादिदृष्टिकायोत्सर्गपर्यन्तैः स्तुतिचतुष्केन बन्दनाऽनुशास्तिस्तुतिरुपसिकास्तुति चतुष्टयेन द्वितीयमकादिकायोत्सर्गचतु कान्दातव्येन स्तवेन जघन्यतोऽपि चतुःश्लोकादिमानेन लोगो भवति व्यवहारचूर्णिनाणे तात् द्वितीयशक्रस्तवान्ते प्रणनीयेन तदादौ प्रपयमानस्य नमकारताऽऽपचेद प्रणिधान पयमाणस्वरूपैदाव धेयैरुत्कृष्टा संपूर्ण चैत्यवन्दनत्यत्रापि योज्यम् । उक्तं च चैत्यघन्दनाचूर्णी-" सक्कत्थवाश्दंमग पंचगपुश्चक्क गपणिहाणकरणाओ उक्कोसा " ति । तथाऽऽन्यत्र 39 "सत्यवादं पणश्चपसिहाणा । संपुषा चेयं दणास दुवई जो भणियं ॥ दुधमा वितरणाणिया । उनमो पोते इति न चेहए । तिथि या कई जातिसिलोमा। ताब तत्थ अणुन्नायं, कारण परेण वि " ॥ एतयोर्भावार्थ:-साधन तिष्ठति अथवा चन्दनात्यास्तथाधनन्तरं तिस्रः स्तुतीः प्रमाणाः प्र विधानार्थ यावत्कष्येते प्रतिक्रमणानन्तरम पाठयत् ताचेत्यानिष्कारणं न परतः । शालिसूरीय भाष्येऽऽप्युक्तम"दंगपंचगलपाठपखिदाणसाक्कोसा । अव पणिवायदं मग पंचगजुत्रविहिजुया चेसा " ॥ प्रथममतं चैवम् । उक्तात् "तिथि बाजा" इत्यादि मायार्थः प्रागुक्त एव । सिद्धादिश्लोकत्रयमात्रान्तपाठे तु संपूर्णचन्दनाया नाव एव, प्रथमस्तुत्तिश्लोकत्रयपाठानन्तरं चैत्यगृहेऽवस्थानानुगतेन प्रणिधानासद्भावात् प्रणितं चागमे वन्दनान् प्रणि धानम् । यथा-" बंदर नमस" ति सूत्रवृत्तिः- वन्दते ताः प्रतिमाभैत्यचन्दनविचिना प्रसिकेन ममस्करोति पाण धानादियोगेनेति । बन्दनान्ते तिस्रस्तुतयोऽत्र प्रणिधानरूपा हेयाः । सर्वथा परिनाव्यमत्र पूर्वापराविरोधेन प्रयचनजी मुक्त्वाऽभिनिवेशमिति । यज्ञा-पञ्चदल कैरुिरिति गम्य म स्तुतिचतुष्केण स्तुतियुगलगतेन पन्द माऽनुशास्ति स्तुतिरूपस्तुतिद्वयगणनेन युगलइये तिचतुष्टय भावात् शेषं प्राग्वत्, उत्कृष्टा चन्दना इति । उक्तं चजा थुइजुगल पुगेणं, जुगुणियचिश्वंदणार पुणो । 66 For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy