SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ चेइय पेशामानमाड़ दिलिप जियोमिओ दाखाओ सचिओ तयम्मि । वेद दारिद्द, च होंति ण कयाति नारीणं || 25 | दीकित जिनावमानतोऽधिवासित जिनयोङ्खण कादू लोकप्रसितू तथा दानाद्वित्तवितरणात् शक्तितः शक्तिमाश्रित्य, यथाशत्यर्थः । तथा तेन प्रकारेण प्रदेश पतस्मिन् जगवति विषयभूते मृतभर्तृत्व दारि इथं भवति जायते, न कदाि नारीणां स्त्रीणां प्रोङ्खणककारिणीनाम् इति गाथार्थः ॥ २८ ॥ अधिवासनगतं विध्यन्तरमादकोसिया य पूजा, पहाणदव्वेहिँ एत्थ कायन्त्रा । श्रसहिफलपत्यमुपममुत्तरयणाइएहिं च ।। २५ ।। उत्कर्षिका उत्कर्षवती, चशब्दः पुनरर्थः, पूजा पूजनम ई बिस्वस्य । प्रधानद्रव्यैः प्रवरपूजाङ्गैश्चन्दनागरुकर्पूरपुष्पादिनिः, अधिवासनावसरे विधेया श्रोषधफव वर्गमुकारका प्रतीतैरेव नरमोभ्यो ब्रह्मादय फ लागि नारदामिमादीनि इति गाथार्थः ॥ २०५ ॥ चित्तवलिचित्तगंधे-हिं चिचकुसुमेहिं चित्तवासेहिं । चिरोहिं विकदेहिं भावेहि विवसारेण ॥ ३० ॥ चित्रविचित्र गन्धैः पूर्जां कर्तव्येति प्रकृतम् । तत्र चित्रा नानाविधा बलय उपहारा गन्धास्तु कोष्ठपुटपाकादयः । चित्रकुसुमैर्विचित्रपुष्पैः, चित्रवासैः सुगन्धिद्रव्यचूर्ण रूपैर्वस्वन्तरयास स्वभावैः चित्रविधैः ( विहित ) न्यू रचनाविशेः प्रावेशरचनागतः प्रीतिप्रमुदितालङ्गितादिभिर्भक्तिसारैर्वा, विभवसारेण विनृत्युत्कर्षेण, इति गाथार्थः ॥ ३० ॥ अकस्मादेवमत्या पूजा विधीयत इत्याहएयमिह मूलमंगल, एतो च्चिय उत्तरा वि सकारा | ता एयम्मि पत्तो, कायन्त्रो बुद्धिमतेहिं ॥ ३१ ॥ पूजादिकम रह जिनबिम्बविषये मूलमङ्गलमादिकल्याणम्, ततः किमित्यादयति ) इत एव मूललाव उत्तरेऽप्युक्तरकालाविनोऽपि सत्कारा अधिकृषि भवन्ति निमित्त मूलमङ्गलस्य 'ता' इति यस्मादेवं तस्मिन मूलमले उत्त तरकारी प्रयत्न उद्यमः कर्तव्यो विधेष बुद्धिमद्भिर्धीमद्भिः इति गाथार्थः ॥ ३१ ॥ पूजाद्यनन्तरं यत्कर्त्तव्यं तदाहचिदिनद्युतिवृष्टी, उस्सग्गो साहु सासणमुराए । थय सरण पूय काले, उवणा मंगलगपुब्बा उ ॥ ३२॥ वन्दना प्रतीता कर्तव्या स्तुतिवृद्धिः प्रवर्धमानस्तुतिपावरूपा विधेया, उत्सर्गः कायोत्सर्गो विधेयः साधु यथा नयति असंतयेत्यर्थः कस्या धाराधनायेत्याहशासनसुरायाः प्रथमदेवतायाः स्वयस्मर , " बानुखिनं कायोत्सर्गे कार्यम् अथवा चतुर्विंशतिस्तयः पठनीयः स्मरणं चेदीनामिति ततः पूजा पूजनं विचे या जिनस्य प्रतिष्ठाकारकस्य या पद Jain Education International ( १२७२ ) अभिधानराजेन्द्रः । 3 9 १ इय योधानुस्वारावर्ण रचता प्राकृत्यादिति ततः काले लग्नस्थाभिमतां स्थापना प्रति जिनविस् पूर्वा तु पञ्चनमस्कारपूर्यैय मङ्गलान्तरपूर्वेव वा इति गाथार्थः ॥ ३२ ॥ पूया चंदणमुस्स-ग्गपारणा नावथेज्जकरणं च | सिच्ाचलदीव समु-दमंगलाणं च पाठो उ ॥ ३३ ॥ ततः पूजा पुष्पादिभिरर्चनं प्रतिष्ठितबिम्बस्य विधेया, ततो व न्दनं चैत्यवन्दनं विधेयम्, तत उत्सर्गः कायोत्सर्गों निरुपसनिमित्तं विधेयः प्रतिदेवतायाशयन्ये ततः पारणा परिसमाप्तः तस्यैव विधेया भावकरणं च वित्त स्थिरतासंपादन] भावेन वा बाचन करणं च विधेयम् । अत एवाद- सिद्धाचलद्वीपसमुद्र मङ्गलानां च सिद्धाद्युपमोपेतमङ्गलगाथानां वक्ष्यमाणरूपाणाम्, पाचोऽनि धानं विधेयः, तुशब्दो गाथापूरणार्थः, इति गाथार्थः ॥ ३३ ॥ सिकादिमङ्गतान्येवाह जसिका पतिट्टा, तिलोग धूमापणिम्मि सिद्धिपदे । चंदसूरियं तह, होउ इमा सुप्पतिट्ठति ।। ३४ ।। यथा बहुत सिद्धानां निर्वृतानां प्रतिष्ठा अस्थान लि कामनी त्रिशिरोरत्नक, सिद्धिपदे नि स्पदे, आचन्द्रसूर्य चन्द्रसूर्यौ यावत्, तथा तत् भवतु अस्तु, मधिकृत सुप्रतिष्ठा शोभनावस्थान इतिशब्दः परिख माप्तौ इति गाथार्थः ॥ ३४ ॥ " शेषा मङ्गलगाथा अतिदेशत ग्रह एवं अनादी वि, मेरुपमुद्दे होति वचनं । एते मंगलसदा सम्म सुनिधादिडा ।। ३५ ।। मनेनैव सियायेन प्रमादिष्यपि प्रचलद्वीपसमुष्वपि न केवलं सिद्धविषय एव । किंभूतेष्वचलादिषु ?, मेरुमुखे मेरुजम्बूद्वीपलवणेोदधिप्रभृतिषु भवति जायते, चकव्यं णनीयं तथाविधगाथाभिधानद्वारे ताहि 66 'यह मेरा पट्टा, जम्बूदवस्स मरारम्भ । आचदसूरियं तद, होउ इमा सुप्पटु ति ॥ १ ॥ जम्बूज सोमवारम् । आचंद्रसूरियं तह, दोन इमा सुप्परति ॥ २ ॥ जड़ लवणस्स पट्ठा, सव्वसमुद्दारा मज्झयारम्मि | आचंद्रसूरियं तह, दोन घ्मा सुप्पट्ठति ॥ ३ ॥ " एवमन्या अपि मङ्गलगाथा न विरुद्धा इति । अथ कस्मादेताः पश्यन्ते यत्र कारणमाह-पते अनन्तरोका ि शब्दा माध्यमात निप्रतिष्टावसरे, सुनन्ि माः शुभः ष्टा निश्चित समयः इति गाथार्थः ॥३॥ शुभनिबन्धनत्वमेवैतेषां समर्थयन्नाह सोनं मंगलसद्दं, सउम्मि जहा उ इट्ठसिद्धि त्ति । एत्यं पितहा सम्मं विलेया बुद्धिमंतेहिं ।। ३६ ।। त्वामपि मया विजयसिया दिशब्दो मङ्गलशब्दस्तम, शकुने शकुनविषये, यथा तु यद्वदेव, इष्टसिद्धिरभिमतार्थनिष्पत्तिः भवतीति गम्यम्, इत्येतत् For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy