________________
चेय
भट्टारका पुनस्तानि निःसङ्ग
१२ ॥
ततस्ते तापसाः स्वस्य नायकस्य न्यवेदयन् ।
"
यथैष नवतामिष्टो, गोज्यो नावति नो मम ॥ १२ ॥ ततः कुलपतिर्गत्वा वभाण श्रीजिनं प्रति ।
9
कुमार जो ! न युक्तं ते, मठस्योपेक्षणं यतः ॥ १३ ॥ कुलोऽपि नि रकत्व यथावलंम् ततो गावो निवार्यास्ते, नाशयन्त्यो मनं तकम् ॥ १४ ॥ इत्येवं शित्तयामास सपिपासमी जिनम
"
ततः स्वामी तदप्रीतिं ज्ञात्वा निर्गतवांस्ततः ।। १५ ।। प्रतिगते पक्के अस्थिकाममाययी।
3
प्रीतिपरिहाराय यतेतैवं यथा जिनः ॥ १६ ॥ इति गाथार्थः ।। १५ ।।
इदमेव निदर्शनमङ्गीकृत्योपदिशाद
,
( १२६२) अनिधानराजेन्द्रः ।
3
इय सब्वेण वि सम्मं, सक्कं श्रप्पत्तियं स जणस्स । पियमा परिहरियव्वं, श्यरम्मि सतत्तर्विता उ ॥ १६ ॥ इत्येयं लगयतेबेत्पर्थः । सर्वेणाऽपि समस्तेनापि, जिनभय नादिविधानार्थ संगम न केवलमेरेवेत्यपिशब्दार्थः । अप्रीतिकं परिहर्त्तव्यमिति योगः । कथं ?, सम्यग् भावसुद्धा किंभूतं तदित्याशयं शस्यपरिहारस्येन शकनीयं नाशकनीयमपि तस्य परितुमशक्यत्वादेव, (अध्यक्षि त ) अधीतिरेवाशतिकं सदा जनस्य लोकस्य नियमादवश्यं तथा, परिहर्त्तव्यं वज्र्ज्जनीयम, इतरस्मिन्नशक्य परिहारेऽप्रीतिके, स्वतत्त्वचिन्ता तु स्वस्वभावपर्यालोचनमेव विधेयम् ।
तथाहि
"हो, शुभे यस्मालोको भवति मपि कुप्रीतिहृदयः । पापस्यैवं मे कथमपरथा मत्सरमयं,
जनो पति स्वयं प्रति
Jain Education International
॥६॥ इति गाथार्थः ॥ १६॥ व्याख्यातं शुद्धा भूमिरिति द्वारम् । पञ्चा• ७ चित्र० । द्वा० । षो० ।
अथ दलद्वारमपि
कडादी विद सुद्धं देवताओ विहिणोवणीयं सयंच कारावियं जं णो || १७ || कादिरुपाषाणप्रकृतिकम, अपि शब्दस्योत्तरत्र संवत्यः दलमा निनोपादानमपिशब्दोपस श्चयार्थः । (इहेति) जिनजवनविधौ, शुद्ध मनवद्यम्, किंविधमित्याहयदिति दलम (देवाति) हादिशब्दस्याम्यत्र दर्श नादेवतेोपवनादेरिति प्रष्टव्यम् । तेन देवतोपवनाद् व्यन्तरकानवात्, आदिशब्दात्तद्भवनादिपरिग्रहः, तदानयने हि तस्याः प्रद्वेषसंवाद जिनायतनस्य तत्कारकादीनां व्याघातसंवादिति । नोमै उपनीतमुदितम तथाऽविधिना द्विपदचतुष्पदानां शरीरादि संतापजननद्वारेण तथा स्वयं चात्मना च कारितं वृकच्छेदेकापचनादिभिर्विधापितम् यद्दलम, नो नैव तत् शुद्धमि ति उदकादि तदपि च तत्कारितः कीतम् । उचितक्रयेण यत्स्या-दानीतं चैव विधिना तु " ॥ १ ॥ इति गाथार्थः ॥ १७ ॥
1
चेइय
अथ दलस्यैव शुकशुकत्या तस्स विय इमो लेओ सुद्धामुकपरिमाणणोवाओ । तक गहरणादिम्मी, सउणेयरसमिवातो जो ॥ १८ ॥ तस्य दलस्यापि चेतिशुदात् भूमेश्ध, ययमेव वयमाणः गुरूपरामोपायो निर्दोषम देतुः, तयोईलभूम्योः कथा च ग्रहणाय पर्यालोचो, ग्रहणं च परतः स्वीकरणं. तदादिर्यस्यानयनादेस्तत्तथा तत्र तत्कथाग्रहवादी नेतरनिपातः साधकास स्वीकृतादिनिमित्तः संबन्धो यः, स उपाय इति प्रकृतम् । इति गाथार्थः ॥ १८ ॥
3
शकुनाशकुनयोरेव स्वरूपोद्देशमाहदादिमुह सरो, भरियो कसोऽस्य सुंदरा पुरिसा । सुजोगाइ यसो दियसदादि इतरो छ । १५ ।। मन्द्यादिन्दीप्रमृतिः तत्र नन्दीद्वादशनियोंषः सवधा"भा मनंद मद्दल, कलंब ऊल्लरि हुमुक्क कंसाला | वीणा धंसो महो, संखो पणवो य वारसमो " ॥ १ ॥ आदिशब्दात् घण्टाशब्दादिपरिग्रहः यूनः प्रशस्तः स्वतन्त्र एवा सिद्ध इन्द्र इत्यादिशास्त्रप्रसिद्धः तथाहि" सिर्फ देतदेव गोविंदे मुद्दे सह तह मेट्स य" ॥ १ ॥ शब्द ध्वनिः तथा परिपूर्ण कलशो घटः, श्रत्र व्यतिकरे, सुन्दराः प्रशस्ताकारनेपथ्याः, पुरुषानराः सुयोग दे प्रशस्तचेशप्रभृति चन्द्र दादा शब्दः समुये शकुनो ि रिसूचकं निमित्तम, ऋन्दितशब्दादि श्राक्रन्दध्वनिप्रतिषेधवचनप्रभृति, तु पुनः, इतरोऽशकुन इत्यर्थः । तुशब्दः पुनरर्थः । स च संबन्धित एवेति गाथार्थः ॥ १६ ॥
दलगतमेव विधिशेषमाह
सुस्स त्रि गहियस्स, पसत्यदियहम्मि मुहमुहुत्तें । कामम्मि वि पुणो विधेया सामादीया ॥ २० ॥ शुद्धस्यापि निपातेन निधितनययत्यस्यापि अ शुद्धस्य ग्रहणमेव नास्तीति प्रतिपादनपरोऽपिशब्दः । गुड़ीतस्य स्वीकृतस्य दलस्येति प्रकृतम् । कदा गृहीतस्येत्याहप्रशस्तदिवसे नन्दादिकाय तिथी शुभादिना शुभकालविशेषेण करणजूतेन, संक्रामणेऽपि गृहस्थानात् कथारपि न केवलं ग्रहण एव पुनरषे भूयोऽपी त्यर्थः । विज्ञेया ज्ञातव्याः, निरूपणीया इत्यर्थः । शकुनादयः शकुनप्रभृतयः, आदिश व शुभदिनादिपरिग्रहइति गा थार्थः ॥ २० ॥ गतं दलद्वारम् । पञ्चा ७ विव० । दर्श० । द्वा०पो० ।
अथ भूतकानसिंघाद्वातिकारवणे विय तस्सिह, भितगाणसिंघणं ण कायव्वं । पिदिादिफलं एवं ॥ २१ ॥
कापणे विधाने अपि चेत्यस्य समुचयार्थत्वादला नयनादावपि चेति व्याख्येयम् । तस्य जिनभवनस्य इद द्रव्यस्वाधिकारे भूतका कर्मकरा सूत्रधारादीनामति संघानं वञ्चनं देयापेकया, न कर्त्तव्यं नैव विधेयम् अपि चेति विशेषप्रतिपादनार्थः । अधिकप्रदानंः प्रतिपन्न वेतनापेक्क्या
For Private & Personal Use Only
www.jainelibrary.org