SearchBrowseAboutContactDonate
Page Preview
Page 1276
Loading...
Download File
Download File
Page Text
________________ चेश्य चेइय (१२५३) अभिधानराजेन्द्रः । समितिगुप्तिसंपन्नो घोरपरीघहोपसर्गसहनदृढशक्तिमान् सन्य- __ "एगचाओ अप्पमिविरया" इत्यन्वयः। “से जहानामए समणोस्तसर्वारम्भपरिग्रहः सदानिरवद्योपदशदाता वाङ्मात्रेणाऽपि वासगा प्रवति" श्रमणोपासकगुणवतो विरताविरतगुणवसावद्यतन्मिधाननुमोदकः परमगनीरचेताः संप्राप्तभवपार शति। ध्यापकत्वस्यैव लाभाद्वस्तुतः श्रमगोपासकपदेन बिरतावि. एतद् हताशस्य मतम् । समूर्छिताऽन्येक्तितघातयतोः सर्ववि. रतपरिचरणाद् गुणस्थानविशेषावच्छिन्ने शक्तिग्रहतात्पर्य श्रम रताविरतयोरत्यन्तभेदाभावाद बालत्वव्यपदेशनिबन्धनाविरते. जोपासकपदाद् बुद्धिविशेषानुगतैर्गुणविशेषैरेव बोधे विरतप रुभयत्राऽविशेषात् पापस्यानत्वविभाजकोपाधिव्याप्यविषय- दादपि व्युत्पत्तिविशेषात्तथैव बोधः समभिरूढनयाश्रयणेन ताका विरतिः सर्वतोऽप्यविरतत्वे द्रव्यतो हिंसादिव्यावृत्तमि- विरताविरतश्रमणोपासकपदार्थभेदस्त्वयाऽज्युपगम्यते चेदेवं ध्यादृष्टिष्वव्याप्तः, सम्यक्त्वाभावस्यैव सर्वतोऽविरतत्वपरि घटकुम्नादिपदार्थनेदोऽपि किं नान्युपगम्यत एव, परभाषणे च सम्यम्हष्टिब्यावृत्तावप्येकभेदानुगुण्याभावात्फलासि. विभाजकोपाधिभेदाप्रयुक्तत्वेन विभागाननुकूल इति चेत्, प्र. द्धेः । किं चैवं सम्यग्दृष्टिरपि मिथ्यादर्शनविरत्यविरतिभ्यां मि कृतेऽपि दीयतां दृष्टिः, “अकसिणपबत्तगाणं" इत्यादिधपक्कपातः। श्यापत्तिरत्र-“एगच्चायो मिच्छादसणसल्लाश्रो प महानिशीथप्रवचनाद् व्यस्तवाधिकारिणो बिरताविरतान देशविरताः इति चेत्, महानिशीथध्वान्तावलसितमेतद्देवानां मिविरयाप जाव अप्पमिविरयाए जाश्रो अप्पडिविरया" इति पाठस्वरसादिति चेत् । न । तस्याकारानाकारादिविषयत्वेन मू प्रियस्य । तत्र हि विशिष्य देशविरतकृत्यमेतदानादिचतुष्कं तु. त्यफलं चेति व्यक्तमुपदर्शितमेवाधस्तात् । यत्तु कृत्मसंयमविलगुणविरत्यभावापेक्तयैवाविरतेय॑वस्थापितत्वात, सम्यक्त्वा दां पुष्पाद्यर्चने नाधिकारात श्रमणोपासका अपि न तदधिकाभावेन विरतिरेवेति तु कृतमेव जाषितं,का तवाऽऽहोपुरुषिका?, रिण इति तदधिकारित्वेनोक्ता विरताविरता एवेति चेत, अहो एतेन तृतीयभक्तोऽपि विलूनशीर्षः, संपूर्णकाने चाविरतेरेवै भवान पामरादपि पामरोऽस्ति, यः कृत्स्नसंयमविद इत्यस्य वृ. कस्याः साम्राज्यात् । यत्किञ्चिदर्थाथद्धाने तु " एकस्मिन्जयर्थे त्तिकृदुक्तमर्थमपि न जानाति । कृत्स्नसंयमाश्च ते विदो वि. संदिग्धेऽहति तु निश्चयो नष्टः" इति न्यायात् संपूर्णचकानानावान्मिथ्यात्वस्यैवावस्थितेः । चतुर्थे भने तु सैव मि छांस इत्येव हि वृत्तिकृता विवृतमिति । यदि च श्रमणोपासक महिमलब्धकृत्स्नसंयमपरिझानेन देशविरताः पुष्पाद्यर्चनेनाध्यादिसंक्षेपरुचिसम्यक्त्वाभावाद्देशतो विरत्या देशविरतिः धियुः, तदा देवा अपि कृतजिनादिसेवाः पुस्तकरत्नवाचनोपसंपन्नेति केयं वाचोयुक्तिर्यदुतसर्वतो विरताविरतिः। ननु देश लब्धधर्मव्यवसायाः सम्यक्त्वोपबृंहितनिर्मलावधिज्ञानेनागम्य विरतिविशेषपरिज्ञानाजावेऽपि तादृशसम्यक्त्वेन माषतुषादीनां व्यवहारप्रियाः कथं तन्नाऽपि कुर्युः । अत पवार्चितपुष्पादिभिः सर्वविरतिरप्यखएका प्रसिति किमपराद्धं देशविरत्या,येना रेव ते जिनपूजां कुर्वन्तीति चेत, अहो सुम्पकमातृष्वसः! केनेई स्य तद्वतान भवेत् । एवं बदतश्च सिकान्तले शमपि नाधातवान् तव कर्णे सूचितं, यन्नदीपुष्करिणीकमलादीन्यचित्तान्येवेति हताशः तथा चोक्तं भगवत्याम्-" से नूर्ण नंते ! 'तमेव सव्वं सचित्तपुप्पादिना पूजाध्यवसाये अव्यतः पापाच्युपगमेऽचिणीसंकं, जिणेहि पवेश्अं'? हंता गोयमा! तमेव सव्वं । से नूर्ण तपुष्पादिना ततो भावतः पापस्य दुर्निवारत्वात् महिषव्यापाभंते ! एवं मणे धारेमाणे एवं पकरेमाणे आणाए आराहए दन श्व शौकरिकस्य किमिति मुग्धबन्धनार्थ कृत्रिमपुष्पादिना भवति ? हंता गोयमा! तं चेव" त्ति । जीवविशेषपरिज्ञानाभा पूजां व्यवस्थापयति । एवं हि स्नानजलादिनैवाभिषेको वेन मूलतः सम्यक्त्वाभावोक्तौ षटकायपरिज्ञानघतोऽपि स्या ऽपि पाच्या, मूत्रत एव निषेधे किं न भाषसे दुरन्तसंद्वादसाधनानभिज्ञस्य न सम्यक्त्वमित्युपरितनोद्दिष्टं तथ सब सारकारणं धारम्नशङ्काम । तदाहुः श्रीहरिभसूरयः-"मिन्छजालायते । तदुक्तं सम्मतौ-"गज्जीवनिकाए स-दहमाणो मस्थारंजवओ, धम्मेणारंजयो अणाभोगा। लोए पवयणवसा, न सद्दहइ नावा। हंदी अपजवेखं, सद्दहणा हो अवित्रत्ता"।१। अवोहिवाय ति दोसाय ॥१॥" इन्जाभिषेके जलादिग्रहणं प्रकरणोक्तिरियमिति चेत, किमुत्तरादावपि नाराधितां स्पृश जिनपूजार्थ तु तत्रत्यस्यैवेत्यत्र तु कारणं मङ्गलार्थत्वनिस्यति । तमुक्तम्-“दावाण सव्वभासा, सव्वयमाणेहि जस्स - भक्त्यर्थत्वादीनि, मा विप्रियं कुरु, अभिगमवचनं तु वलका । सव्वाहि णयविहीहि, विरतरुई यत्ति णायब्वो" ॥१॥ योग्यतया भोगाङ्गं सचित्तपरिहारविषयं, यथा घटमाहरेत्ति।विशेषानावेऽपि सामान्याक्षतिश्चावयोस्तुल्या । एवं "ण श्म त्यत्र घटपदं योग्यतया विजेतरविषयम् । अन्यथा सबालकसकमागारमावसंतेहिं" इत्यादिनाऽपिन व्यामोहः कार्यः। सूत्र स्त्रियो मुनिवन्दने नाभिगच्छेयुः । चैत्यवन्दनजाण्यादौ चाभिस्य नयगम्भीरत्वान्नयगतश्च विचित्रत्वात् । इह तु तव पुस्त- गमेऽचित्तायोज्झनं श्राद्धानां पुष्पादिना पूजाविधान चोरवारिबुडनजयं स्यात् । यदेतत् नक्तिरागण देवपूजाप्रवृत्तावार. क्तमिति किमुपजीव्य विरोधेनाभिगम इति खड्गच्छत्रोपानत्प्र. म्भात् संयमक्षत्या कथं देशविइतित्वेन जक्तिरागेण संजमाप भृति चिह्नद्रव्यं ध्वजादिरपरित्याज्यं स्यात्, प्रवचनशोभानुगुरिगणनाद्विरत्याविरतिरेव न देशविरतिरिति,तत्तु महामोहानि णाचित्तव्योपादानमेव द्वितीयार्थ इति चेत्, पृजाद्यवसरे तद. निवेशेनागणिनपरलोकभयस्य तवैव दुस्तरवारिकृताय, अस. नुपयोगिसचित्तद्रव्योज्जनमेव प्रथमार्थ शति किं न दीयते दारम्भपरित्यागेन सदारम्भप्रवृत्तौ शुभयोगः, संयमक्षतिभयाभावात् , भक्तिरागस्य प्रशस्तत्वे दोषाजावात्तस्यैव च दोषत्वे. दृष्टिः, येन शाकिनीष वाक्वलमेधामन्वेषयसि, पुष्पवहनविकु र्वणमपि विकरणमात्रसंपादनार्थम, अधोवृत्तजलस्थलजपुष्पन विदुषोऽपि बलात्प्रवृत्तिप्रसङ्गात् । न हि विद्वानपि रागात्क- विकरणस्यैव पाठसिकत्वात्पूजाङ्गे सचित्तशङ्का तदृष्टान्तेनाट्यादसंयमेन प्रवर्तते, श्रमणोपासकानां देशविरतानां पृथग्गु- नेया। एतेन यत्प्रेक्तितं जातिसङ्करवता पूजायामादौ पुष्पायुणवर्णनाद्विरताविरतेयस्तेऽतिरच्यन्ते इति चेत्,अहो बालिश! पमादधर्म एव, तदनन्तर शुभजावसंपत्त्या तु धर्म इति धर्माकेनेदं शिक्षितम् ? किं करुणया विप्रलब्धोऽसि, स्वकर्मणा वा? धर्मसंकर एवेति। तनिरस्तम् । एवं हियागे हिसया प्रागधर्मसूत्रे हि-"एगञ्यायो पाणाइयायाओ अपमिविरया जावजीवाए" मत्तरादानदक्षिणादिना स्वनन्तरं धर्म वदतः सब्रह्मचारिता ३१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy