SearchBrowseAboutContactDonate
Page Preview
Page 1273
Loading...
Download File
Download File
Page Text
________________ (१५५०) चेश्य अभिधानराजेन्द्रः। चेइय शुभत्वमशुभत्वं वा जतयति,प्राश्रवः कर्मणो जीवः,तस्य स कोऽपि स्यात , अथवा श्वभिश्चरति, सोऽवनिशुनां परिपालको भवतीस्वभावो येन शुभान्यतः परत्वेन परिणमयन्नेव कर्म गृहाति,तथा त्यर्थः । अथवा 'सोवणि अंतए' श्वाभः पापाई कुर्वन्मृगादीशुभाशुन्नत्वयोः कर्म, तस्यापि स कोऽपि स्वभावः येन शुभा- नामन्तं करोतीत्यर्थः। इति अन्यहननतया सापराधगृहपतिशुभपरिणामान्वितेन जीवेन गृह्यमाणमेव तद्रूपतया परिणमय- दानादिना तत्संबन्ध्युष्ट्रजङ्घाच्छेदादिना तच्चालादाहादिना ति । उपलकणमेतत्-प्रदेशाल्पवहुभागवैचित्र्यादेः। नत्संबन्धिकुएमलाद्यपहारेण वा पाषाएककोपरि क्रोधेन त. उक्तं च कर्मप्रकृतिसंग्रदिण्याम् दुपकरणापहारतदाहारदाननिषेधादिना निर्मितमेव गृहपतिक्के"गहणसमयम्मि जीवो, अप्पाएई गुणे सपच्चयो। अंदानादिनाऽभिग्रहिकमिथ्यादृष्टितयाऽपशकुनधिया श्रमणानां सम्वजिआनंतगुणे, कम्मपपसेसु सम्वेसु" ॥ दशनापघातापसरणेन तशावसरास्फालनेन च , स्फाटकाश्राउयभागो थोबो" इत्यादि ॥१६४३|| दानेनेत्यर्थः । परुषवचनप्रहारैः परेषां शोकाद्युत्पादनादिना म"परिणामासयवसओ, धेणुए जद्द पो विसमाहिस्स । हारम्भादिना नागभवाश्लाघया चैश्वर्यात, अत्र भवे महातृष्णा. तुल्लो वि तदाहारो, तह पुस्मापुस्मपरिणामो ॥ १६४४ ।। वतामधर्मपक्क बक्तः । उपसंहृतश्च-"एसहाणे अणारिए अके जह बेगसरीरम्मि वि, सारासारपरिणामयामेति । वले अपमिपुन्ने असंसुद्धे अरण्याचए असल्लगत्तणे असिकिमअविसिहो आहारो, तह कम्मसुहासुहविवागो" १६४५॥ | ग्गे अमुत्तिमग्गे अणिवाणमग्गे अणिज्माणमम्गे असबपुरकननु न्यायस्तावन्मुग्धानां कूटपाशप्राय इत्यभिन्नसूत्रादेशेन प्पहीणमग्गे पगंतमिच्छे असाहू एस खलु पढमस्स गणस्स श्राद्धानां मिश्रपकोऽस्त्येवेति पश्यतस्तदधिकृतद्रव्यस्तवस्य अहम्मपक्खस्स विभंगे एवमाहिए ति" | अदास्थानमनार्यममिथत्वं रोचयाम इति चेत्, अहो दुराशयसिकान्ततात्पर्थपरि नाचीर्णत्वात, नास्ति केवलं यत्रत्यकेवलमाकामित्यर्थः । अपकानमनुपासितगुरुकुलस्य तव कथंकारं संजवति ? । तथाहि रिपूर्ण सद्गुणविरहात्, इत्थमनैयायिकमसन्यायवृत्तिकमस. व्यवहारनयादेशेन बन्धानौपयिक पक्कायोपवर्णन कृतं, संग्रह द्वगत्वमिन्द्रियासंवरणरूपम, 'रगि लगि संवरणे' इति धातोः नयादेशेन तु कलापेक्षया द्वैविध्यमेवेति पूजापोषधयोः को शोचनो लगः सल्लगस्तद्भावस्तत्वं, नास्ति स यत्रेतिव्युत्पत्तेः। वा विशेषः? ॥८६॥ यद्वा-शल्यं गायति कथयतीति शल्यगः, तद्भावस्तत्वं , नास्ति श्राकानां मिश्रपक्कस्य भेदोऽस्त्येतदभिप्रायवानाह तद् यत्र तदशल्यगत्वम् , सिद्धिः स्थानविशेषो, मुक्तिरशे षकर्मतयः , निर्वाणं निःशेषतया भवपरित्यागेन यानं, निासिधान्ते परिजापितो हि गृहिणो मिश्रत्वपक्षस्ततो, नमात्मस्थानापत्तिः, सर्वपुःखस्य प्रक्षीणं प्रत्यक्तः, तन्मार्गाबन्धानौपयिको विरत्यविरतिस्थानात्तनुत्प्रेक्षया । भावादसिकिमार्गादिपदानि व्याख्येयानि । कुत पवमित्यत्र भन्तर्भावित एव सोऽपि पुरतो धर्मे फलापेक्ष्या, "पाहरणं च" इत्यादि एकान्तेनैव तत्स्थानं , यतो मिथ्यापूनापोषधतुल्यताऽस्य किमु न व्यक्ता विशेषेक्षिणाम्।६० | नूतं मिथ्यात्वोपहतबुद्धिस्वामिकत्वात् अन्तरसाध्वसवृत्तित्वा त् । तदयं प्रथमस्य स्थानस्याधर्मपाक्तिकस्य पापोपादाननूतस्य (सिमान्त इति) सिमान्ते सूत्रकृताख्ये, हि निश्चितं, ततो मि. विभङ्गो विशेषः, स्वरूपमिति यावत्, एवमाहृत पवमुपदर्शितः। श्रत्वपक्षो बन्धानौपयिकः बन्धाननुगुणः विरत्यविरतिस्थानात धर्मपक्षस्त्वेवमतिदिष्टः- "अहावरे दोश्चस्स गणस्स धम्मपक्खयोऽनुगमस्तपुत्प्रेक्या , स्वरूपमात्रेणेति यावत् । परिभाषितः स्स विभंगे एवमाहिज्जर-इह खलु पाईणं वा पडीणं वा०संतेसंकेतितः, सोऽपि परिजाषितमिश्रपक्षोऽपि, पुरतोऽने, फलापे गश्श्रामणुस्साभवंति । तं जहा-श्रारिमा बेगे प्रणारिया बेणे कया धर्मेऽन्तर्भावितः , ततोऽस्य गृहिणः , विशेषेक्विणां विशे- सच्चागोआ वेगेनीगोत्रा वेगे, कायमंता वेगे,हस्समंता धेगे, सु. षदर्शिनां पूजापोषधयोस्तुल्यता,किमु न व्यक्ता?,अपि तु व्यक्ता। वमा वेगे,दुवामा वेगे,सुरूवा वेगे,पुरुवा चेगे। तेसिं च खेत्तवत्यूवाग्व्यवहारतो मिश्रपक्षस्य, निश्चयतश्च धर्मत्वस्य, सूत्रकृते हि णि परिगहिवार भवंति। एसो पालावगो जहापुमरीए तहाणेपकत्रयव्याख्यानावसरे "अत्तरं चणं पुरिसविजयं विनंगमा- धब्बो,तेणेव अंभिलावणंजाब सब्वोवसंता सव्वत्ताए परिनिन्इक्खिस्लामि, वह खलु नाणापन्नाणं नाणादाणं नाणासीलाणं मत्ति वेमि। एसटाणे आरिए केवले जाव सव्वक्खपहीणनाणादिट्ठीणं नाणारईणं जाणारंभाणं नाणाझवसायसंजुत्ताणं मंग्गे एगंतसम्म साहू दोश्चस्स गणस्स धम्मपक्खस्स विनंगे नाणाविहपावसुअज्जयणं एवं भवति। तं जहा-भोमं उप्पायं।" पवमाहिए त्ति।" तृतीय स्थानमधिकृत्य एवं सूत्रं प्रवृत्तम-". इत्यादिना पापश्रुताध्ययनाद्यर्थ तत्प्रयोगेण सुरकिल्बिषादिना- हावरे तच्चस्स ट्ठाणस्त्र मीसगस्स विभंगे एवमाहिज्जइ,जे इमे बनया तल्लोकोत्पादितश्रुतस्येममूकादिभावोत्पादेन गृहिणां भवंति-आरन्निया श्रावसहिया गामाणिअंतिया कण्हुई हस्सिचात्मस्वजनाद्यर्थचतुर्दशनिरसदनुष्ठानैः; तथाहि-कश्चिदका- या०जावते तओ विप्पमुखमाणा नुज्जो पलमयत्ताए पञ्चायति, र्याध्यवसायेनानुगच्छतीत्यनुगामिको जवति , तं गच्छन्तमनुग-1 एस ठाणे प्रणारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गे च्छतीत्यर्थः। अथवा-तस्यापकारावसरापेदयुपचारको जवति,अ. असाह एस खलु तच्चस्स गणस्स मीसगस्स विनंगे एवमाथवा तस्य प्रतिपथिको भवति,प्रतिपथं संमुखीनमागच्छतीति। दिए त्ति । " साम्प्रतं धर्माधर्मयुक्तं तृतीयस्थानमाश्रित्याहअथवा स्वजनाद्यर्थ संधिच्छेदको भवति, खात्रखननादिकर्ता "अहावरे" इत्यादि । अथाऽपरस्तृतीयस्थानस्य मिथकाभवतीत्यर्थः । अथवा घुधुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्यते , ख्यस्य विभङ्गो विभागः स्वरूपमाख्यायते । अत्र चाधर्मपअथ सौर मषैश्चरतीति सौरनिकः, अथवा शौकारको भव- केण युक्तो धर्मपको मिश्र इत्युच्यते , तत्राधर्मस्येह भूयति, अथवा शकुनिभिश्चरति शाकुनिका, अथवा बागुरया मृगा- स्त्वादधर्मपक एवायं षष्टव्यः। एतदुक्तं भवति-यद्यपि मिथ्या. दिबन्धनरज्ज्वा चरति बागुरिकः, अथवा मत्स्यैश्चरति मात्स्यि- दृष्टयः काञ्चित्तथाप्रकारां प्राणातिपातादिनिवृत्ति विदधति, कः , अथवा गोपालकभावं प्रतिपद्यते , अथवा गरघातकः । तथाऽप्याशयाशुत्वादभिनवेऽपि तदन्ये सति शर्करामिश्रकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy