SearchBrowseAboutContactDonate
Page Preview
Page 1266
Loading...
Download File
Download File
Page Text
________________ घेइय अभिधानराजन्मः। चेश्य सबसिकाययणवत्तव्यया नाणियब्वा० जाव धृवकडुच्छु- अकृताईत्प्रपूजस्य, तस्करस्येव लोचन । याउ ति पागारा सोत्वस विहेहिं स्यणेहिं जवेए तहेव ।। शोचनेनैव संस्पृष्टे, गुप्तपातकशङ्किते ॥४॥" (१० अनुपकारे कथं फलदत्वं प्रतिमाया:(जी० ३ प्रति० ) अष्टशतं ध्वजानामित्यादि । एवंविधराजचिह्नयुक्तोचितव्यापारनियुक्तनागादिप्रतिमासेव्यमानाः च पाप्या नूनमुपक्रिया प्रतिमया नो काऽपि पूजाकृता, नेयादिपूजोपकरणसमन्विताश्च प्रतिमाः शाश्वतभावेन स्वत चैतन्येन विहीनया तत इयं व्यर्थेति मिथ्यामतिः । एवात्मनो जगत्पूज्यत्वं ख्यापयन्ति, अन्यथा तथाविधचिह्नाच- पूजा नावत एव देवमणिवत् सा पूजिता शर्मदेपेतत्वातंत्रयात् । एवंविधव्यतिकरमाकार्याऽपि ये जिनप्रति- स्येतत्तन्मतगर्वपर्वतनिदावजं बुधानां वचः॥ ६८ ॥ मामाराध्यत्वेन नाङ्गीकुर्वते ते क्लिष्कर्मोदयवन्तो मन्तव्याः। न "प्राप्या नूनमुपक्रिया" इत्यादि सर्वमवगतार्थम् । वैवं परिवारोपेताः शाश्वतप्रतिमाः भवन्तीति नान्या इति "एवं युक्त्या शंनोभक्त्या मूत्र व्यक्ता मुम्पाकावाच्यम । मापदाऽौ भरतकारितानामृषभादिधळमानान्ता. चित्तोखिका मायासिक्ताः फ्लप्तारिक्ताः किम्पाकाः । मां चतुर्विशतेरपि जिनप्रतिमानां तथा परिवारोपेतत्वात , जी. एतत्पुण्यं शिरैर्गुण्यं निर्वैगुण्यं मयोधैपानिगमोक्तात् 'परिवारयुक्ताः इति वचनात् । किंव-देवलोका स्तत्त्वं बाध्यं नीत्या शोध्यं नैवायोध्यं निःक्रोधैः ॥१॥ दावपि "जेणेव देवबंदए" इत्यागमाजिनप्रतिमानां त एव आत्माराम शुक्लाश्यामे वृद्विश्रामे विश्रान्ताशाश्वतभावेन देवशब्दवाच्याः सन्ति, न तथाऽन्यतीर्यिकाभि स्त्रट्ययन्धाः श्रेयःसन्धाश्चित्संबन्धादत्रान्ताः। मताब्दवाच्याः, तेषां देवानामतथात्वात्।। अद्भक्ता युक्तौ रक्ता विद्याऽऽसक्ता येऽधीता"देवाधिदेवप्रतिमाः प्रनुत्वं, स्वतः प्रतिष्ठोपममाश्रयन्ति ।। निष्ठा तममुच्चरेषा तर्को खा निर्णीता ॥२॥"प्रतिकाद्वा० षो। शडूगमतिस्थाप्य गतीविशेषोन स्थापनायाः किमु निर्विपक्कः"। (नमस्कारशब्दे फलप्रयोजनोपदर्शनाऽवसरे व्याख्यास्यते) अथ स्तवपरिझया प्रथमदेशनादेशितो, गुरागरिमसारया स्तवविधिः परिष्ट्रयते । अविधिकृतत्वेऽपि तृपोदन्वदनुसारिणो मतमुपन्यस्य दूषयति-- इदं खलु समीहितं सरसदृष्टिवादादितः, वन्द्याऽस्तु प्रतिमा तथापि विधिना सा कारिता मृग्यते, श्रुतेविरतमुत्तमं समयवेदिभिर्मण्यते" ॥ २॥ प्रतिः। स प्रायो विरलस्तथा च सकलं स्यादिन्जालोपमम् । (अत्र स्तवपरिका टीकाकृता दर्शिता,तामहमन्ते दर्शयिष्यामि)। हन्तवं यतिधर्मपौषधमुखभाषक्रियादेविधेसर्वलुम्पकमतमुपसंहरनाह दालभ्येन तदस्ति किं तव न यत् स्यादिन्द्रजात्रोपमम्।६६। इत्येवं शुचिसूत्रन्दविदिता नियुक्तिनाष्यादिनिः, सन्यायेन समर्थिता च नगवन्मूर्तिः प्रमाणं सताम् । ननु प्रतिमा वन्द्याऽस्तु, उक्ताकरशतैस्तथाध्यवस्थितेः, तथापि सा विधिना कारिता मृग्यते, सम्यग्भावितानामेव प्रतिमानां युक्तिस्त्वन्धपरम्पराश्रयहता मा जाघटीदुधिया भावग्रामत्वेनाभिधानात्स विधिः प्रायो विरलः, पेदंयुगीनानां मेतदर्शनवञ्चिता गपि किं शून्येव ननाम्यति ॥१७॥ प्रायोविधिप्रवृत्तत्वस्य प्रत्यकसिद्धत्वात् । तथा च सकतं इत्येवं उक्तरीत्या, शुचिना निहोंपेण, सूत्रवृन्देन विदिता, निर्यु- प्रतिमागतं पूजाप्रतिष्ठावन्दनादिकम्, इन्जालोपमं स्यात,म. क्तिनाप्यादिभिः, प्रादिना चूर्णिवृत्तिसर्वोत्तमप्रकरणपरिग्रहः। हतोऽप्याम्म्बरस्यासत्यालम्बनत्वात् । हन्तेति प्रत्यवधारसन्यायेन सदयुक्त्या च, समर्थिता निष्कलङ्कनिश्चयविषयी. णे । एवं प्रतिमावदेव, यतिधर्मश्चारित्राचारः, पौषधः थाद्धानां कृता, भगवन्मूर्तिः, सतां शिष्टानां प्रमाणमाराध्यत्वादिना, यु. पर्वदिनानुष्ठानं, तन्मुखा तदादिर्या श्राद्धक्रिया, तदादेयों विक्तिस्तु दुष्टबुझीनामन्धपरम्पराऽऽश्रयणीयेत्यज्युपगमरूपा, तया धिः, श्रादिनाऽपुनर्बन्धकाधुचिताचारपरिग्रहः। तस्य, सुषमायां हता सती, मा जाघटीत् मा सुतरां घटिष्ट, युक्तिनिरासपर- कुर्लनत्वेन तत्किमस्ति यच्चन्द्रजालोप न स्यात् ?, न्यायम्परायां युक्तिग्रहणस्यानुपपत्तित्वात् । एतद्दर्शनेन भगवन्मूर्ति स्य समानत्वात् । न चेयं प्रतिवन्दिः,सा च कत्रनुकूलपरिवारदर्शनेन, वञ्चिता दृगपि दृष्टिरपि, किं शून्येव न भ्राम्यति ?, सम्पत्तिराराधनात्ममैव समानसौलभ्यस्य विधक्तितत्वात॥६॥ अपि तु भ्राम्यतीति। तदाह“तिलकयुतललाटभ्राजमानाः स्वनाग्या योगाराधनशमनरथ विधेर्दोपः क्रियायां न चेत्, ङ्करमिव समुदीतं दर्शयन्ते जनानाम् । तत किन प्रतिमास्थलेऽपि सदृशं प्रत्यवमुद्रीच्यते । स्फुरदगुरुसुमालासौरभोफारसाराः, किं चोक्ता गुरुकारितादिविषयं त्यक्त्वाऽऽग्रहं नक्तितः, कृतजिनवरपूजा देवरूपा महेन्याः ॥१॥ श्रानन्दमान्तरमुदारमुदाहरन्ती, सर्वत्राऽप्यविशेषतः कृतिवरैः पूज्याऽऽकृतेः पूज्यता ॥७॥ रोमाञ्चिने वपुपि सस्पृहानुबसन्ती। (योगेत्यादि) योगो विधिः कत्रनुकूलपरिवारसंपत्तिः, पारापुंसांप्रकाशयति पुण्यरमासमाधि धनमात्मनैव निर्वाहः, शंसनं च बहुमानमुपलक्षणत्वाद् द्वेषश्च, सौभाग्यमर्चनकृतां निभृता दृगव ॥२॥ तैः, विधेः, अथ क्रियायां चेद् न दोषः, तम्कि योगादिनाऽदुष्टस्पृशति तिलकशून्यं नैव लक्ष्मीब लाटं. व प्रतिमास्थयेऽपि सदृशं नोद्वीक्ष्यते ?, उद्वीतीयमिदमपि । मृतसुकृतमिव श्रीः शौचसंस्कारहीनम् । तदुक्तम्अकलितभजनानां वल्कलान्येव वस्त्रा "विहिसारं चिय सेवा, समालुसचित्तमं अणुट्टाणं । एयपि व शिरसि शुलं उत्रमप्युग्रभाः ॥३॥ दव्याश्दासनिहनो, विपक्खायं वहद तम्मि ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy