SearchBrowseAboutContactDonate
Page Preview
Page 1263
Loading...
Download File
Download File
Page Text
________________ चेश्य (१२४०) चेश्य अभिधानराजेन्द्रः। णि निवासयति, ततः पुष्पाणां माल्यानां, प्रथितानामित्यर्थः। हिययदए संयवर कबहयुद्धकोलाहलाप्पए जमणागन्धनां चूर्णानां वस्त्राणामानरपानां चारोपणं करोति स्म। मा-| निवासी बहुसुयसमसुयसंपराए सुदसणए समंतो कलहं लाकलापावलम्बनं पुष्पप्रकरंतन्दुलैदर्पणाद्यष्टमङ्गलकाले रचनं सदक्खिणं अणुगवेसमाणे असमाहिकरे दसावरवीरपु.करोति । (वामं जाणुं मंचेशत्ति) उरिक्षपतीत्यर्थः (दाहिणं जाएं। रिसतेल्लुकबलवग्गणं आमतेऊणं तं भगवतिं पक्कमाणि धरणितलंसि निहटु) निहत्य, स्थापयित्वेत्यर्थः। (तिक्वुत्तो मु- गयणगमणहत्थं सप्पश्ो गगणतलमहिलंघयंतो गामागरनकाणं धरणितणसि णिवेसेड त्ति) निवेशयतीत्यर्थः । ( इसिं गरखेमकब्वम्मडवदोणमुहपट्टणसंवाहसहस्समंमियं थिमिपच्चुन्नमति २ करतलपरिग्गहियं अंजनि मत्थर कटु एवं व- यमेदणीतलं सुदं ओस्रोयंतो रम्म दस्थिणारं नयरं उवागए यासी-नमोऽन्थु णं अरिहंताणं• जाव संपत्ताणं बंदति, णमंसति, पंमुरायभवणंसि अश्वेगेणं समोवया, तए णं से पंमुराया कणमंसितित्ता पमिनिक्खमात्ति) तत्र वन्दते चैत्यवन्दनविधिना | रुबुल्सनारयं पजमाणं पास, पासात्तापंचहि पंडवेहिं कुंतीए प्रसिन, नमस्यति पश्चात्प्रणिधानयोगेनेति वृक्षाः, नच द्रौपद्याः देवीए सभासणाश्रो अनुछेद, कच्छल्लनारयं सत्तापया प्रणिपातएदमकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामा- पच्चुग्गच्छा, पञ्चुगच्छाता तिक्खुत्तो प्रायाहिणं पयादिणं एयादन्यस्यापि श्रावकादेस्तावदेतदमन्तव्यमाअन्यथा सूर्याजादि- करेति, करेसावंदर, लमंसद, णमसत्तामहरिदेणं मासणेणं देववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते इति, तदपि उवनिमंतेइ । ततेणं से कच्छचनारए उदगपरिचरफासियाए विधेयं स्यात,किश्चाविरतानां प्रणिपातदएकमात्रमपिचैत्यचन्दनं दभोवरिए वत्थमाए भिसिमाए निसीयइ, निसीयइत्ता मुराय संजाव्यते, यतो वन्दते नमस्यतीति पददस्य वृद्धान्तरव्याख्यान-| रज्जे प्र० जाब अंतेउरे यकुसलोदंतं पुच्चति । तते णं से मेवमुपदर्शितं जीवाजिगमवृतिकृता-अविरतिमतामेव प्रसिद्ध पंडराया कुंती देवी पंच पंडवा कचनारयं प्रादंति. त्यवन्दनविधिर्भवति , अन्येषां तथाऽभ्युपगमपुरस्सरं कायो- जाव पज्जुवासंति ; तते णं सा दोवती कच्छुल्लनारयं अस्सं. त्सर्गासिको, ततो बन्दते सामान्येन, नमस्करोति आशषवृके। जयं अविरयअप्पडिहयअपचक्खायपावकम्म त्ति कटु नो रज्युत्थानरूपनमस्कारेणेति। किंच-"समणेण सावपण य, आढाइ० जाव णो पज्जुवासति ति" प्रति । झा। अवस्सकायव्वयं हवइ जम्हा। अंतो महो णिसियस्स य, तम्हा आवस्सयं णाम ॥१॥" तथा "-जंणं समणो वा सम नद्रा सार्थवाहीणी वा सावत्रो वा साविया वा सचित्ते तम्मणे तल्लेसे उन्नो __ "तते णं से भद्दा सत्यवाही धणेणं सत्यवाहेणं अब्भणुष्माकासं आवस्सरण चिटुंति, तं सोयनत्तरियं भावावस्सयं " इ. या समाणी हन्तु० जाव हिययाविउलं श्रमणं पाणं स्वाइ. त्यादिरनुयोगकारवचनात् । तथा सम्यग्दर्शनं संपनः प्रबचन- मं साश्म उवक्त्रमावेश, उवक्खमावेश्त्ता सुबहुपुष्फवत्थगंभक्तिमान् पम्विधावश्यकनिरतः षट्स्थानयुक्तश्च भावको भ. धमलालंकारे गेहति, रसयान गिहाण गच्छद, रायगिह नगरं वतीत्युमास्वातिवाचकवचनात् श्रावकस्य षविधावश्यकस्य मझ मज्झेणं णिगच्छर, णिग्गच्छत्तिा जेणेव पुक्खारणी सिकावावश्यकाऽन्तर्गतं प्रसिकं चैत्यवन्दनं सिद्धमेव भवती तेणेव उबागच्छइ, स्वागच्चश्त्ता पुक्खरिणीप तारेसु बहुपुष्फ. ति वृत्तौ। यच्च "जिणपडिमाणं अच्चणं करे " ति एक- जाव मल्लासंकारं ठवेद, उवहत्ता पुक्खारिणि प्रोग्गहरु, अोम्गस्यां वाचनायामेतावदेव दृश्यते इति वृत्तावेवं प्रागुक्तं, तत्रापि हात्ता जलमज्जणं करेक, करेश्त्ता जलकीम करेक, जलवृद्धाशयात्सम्पूणों विधिरिष्यत एव, जिनप्रतिमार्चनस्य प्रणि- कीमं करोइत्ता पहाया कयवलिकम्मा उल्नुपमिसामिमा धानस्तवेनैव विरतिमतां निर्वाहात् । यदपि " जाव संपत्ताणं नाई तत्थ उप्पलाई० जाव सहस्सपत्ता गिराहा, गिबहात्ता ति"असंपूर्णदएमकदर्शनाश्वास इति प्रतिमाऽरिणोच्यते । तदपि। पुक्वारणीनो पच्चारुहर, पच्चारुहश्त्ता तं पुष्फवस्थगंधमवं स्तम्भतीर्थचिरकाबीनतामपत्रीयपुस्तकसंपूर्णदएमकप्रदर्शनेन गेएहर, गेएहहत्ता जेणेव नागधरए. जाव घेसमणघरप बहुशो निराकृतमस्माभिः । सम्पूर्णचैत्यवन्दनविधौ चापुनर्बन्ध- प तेणेव उवागच्छा, उवायच्वश्त्ता तत्थ णं नागपमिमाण कादयोऽधिकारिणः स्थाणोरालम्बनतदन्ययोगपराति सि- य० जाय वेसमणपडिमाण य ालोए पणामं करो, कत्तिा कमेव । योगग्रन्थे तु श्राविका तु बौपद्यानन्दादिवत्प्रत्याख्याता | पच्चुन्नमा,पच्चुन्नमश्त्ता लोमहत्थगंपरामुसझनागपडिमाओ० अन्यतीर्थिकादिरूपत्वादिव सिद्धा तथाहि शातावृत्ती-“तपणं जाव घेसमणपमिमाओ य लोमहत्थपणं पमज्जइ, सदगधाराप पंच पंमवा दोबईदेवीए सद्धिं कल्लाकल्लिं वारंवारेणं उरालाई जो- अम्भुर, अनुछेहत्ता पम्हनसुयासाए गंधकासाइए गायाई गभोगाइजाव विहरति । तते णं से पंमुराया अप्पयाकया पंच- लूहेश, महरिहं बथारुहणं च गंधारुहणं च वनारुहणं च पंमोहिं कुंतीप देवीप दोवश्प देवीप सहिं अंतेउरपरियालसद्धि करेह, करेश्त्ता धूवं महर, रज्जन्नुपायपडिया एवं बयासी-जर संपरिखुमे सीहासणबरगए यावि विहरतिाइमं चणं कच्चुसनारए णं बह दारगं वा पयमित्तो णं अहं जायं च जाव अणुवढेमि दसणेणं अश्नहए विणीप अंतोय कनुसहियएमज्जत्योवथिए | त्ति कए ओवाश्यं करेइ, जेणेव पुक्खरिणी तेणेव उवागच्छइ, प्रवीणसोमपियदसणे सुरुवे अमावसगलपरिहिए कालमिय-1 | विउल असणं पाणं खाश्मं साश्यं आसाएमाणा० आव चम्म उत्तरासंगश्वत्थे दमकमंगलुहत्ये जमामउडदिससिरप | विहरति । " न चौपद्या जिनप्रतिमार्चनकालवरोपयाजमोवअगले ति अमुंजमेहसवनगलधरे हत्थकयकभीए पि-1 चितं कृतं श्रूयते, प्रत्युत “जिणाण जावयाणं" इत्यादिना अगंधब्वे धरणिगोप्ररप्पहाणे संवरणावरणउवयणुप्पयणिसे- जगवद्गुणप्रणिधानमेव कृतमस्तीति कथं विशेषं न पश्यति सिणीसु य संकामणिप्राभिओर्गपत्तिगमणीर्थभणीसु य सचेताः। इत्थं प्रणिधानेनैव च महापूजा, अन्यथा तु पूजामात्र. बहुसु विज्ञाहरीसु विज्जास्सु विसुयजसे हरे रामस्स य मिति शास्त्रगतार्थः। तदाह-"देवगुणप्रणिधाना-तद्भावानुगतकेसवस्स य पज्जुन्नपश्वसंवअनिरुद्धनिसढउस्सुपसारण- मुत्तमं विधिना । स्यादादरादियुक्तं, पत्तहेवार्चनं चेष्टम् "॥१॥ गयसुमुहदुम्मुहाईणं जायवाणं अट्ठाण य कुमारकोमीण इति। प्रति० । आचा० । कल्प० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy