SearchBrowseAboutContactDonate
Page Preview
Page 1260
Loading...
Download File
Download File
Page Text
________________ (१२३७) निधानराजेन्द्रः | चेय इति कथङ्कारमगुरुदानेन जायत्यमुपनीयमानं वि चितामत्कारसारं घेतो रमथितुं स्थलम् अनिं ?1 तिथिसंविभागवतस्याऽतिचारभूतं, गुरूपूजा च समग्रश्राद्धध स्य तिलकी चूतोत्तरगुणरूपेति च । आह वाचकचक्रवर्ती- "चै त्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाझ्या धिवासधूपदीपाद्यथाः॥ इत्यादि। अथ शुद्धदानविधिसनविचिचापवादः उत्संगी पचादी व स्वस्थाने पिवाद विधिविषयीभूतादे पूजायामुच्यमानं न दोषायेत्यभिप्रायः ददानं कस्य विभषा,स्वरूपोऽशुकतायाः स्वरूपत आरम्भयसायायान सुदामाम्तो सुन्धरभावि ताना भावि भगवतीवृताविति पव्युत्पतजिन पूजायां विपरीतव्युत्पन्नकृतदानत्यत्वमनिषीयमानं कथं परे त?, ग्लानप्रतिचारणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपिगीतामयम्यतरपद वेवैकल्या एवेति सर्वपदसाकल्ये प्राया सकरणंकल्पमात्रवरूपतः सदोषतयेतद्दुम सायइग्नेन जिनपूजां कृत्वाऽपि प्रायचि कव्यं स्यात् तथा नैर्यापचिकी मात्रमयुक्तम, अरूदानेऽपि भाऊजीतकल्पादावुक्तमिति वृथा वल्गनमेतदभिन्नसूत्रानिमानिनामतिचारजनकक्लिष्टभावशोधनमपि तुल्याधिकशुद्धाभ्यवसायेनैव, अन्यथा ब्राह्म्यादीनां स्वरूपमायया अशुभविपाके प्रसानामिदानीं चारित्रं कथं नि हेदित्यर्थः । पढ्नावेन प्रपञ्चितं पञ्चवस्तुक एवेति यतनानायशुद्धस्याधिकारिणः क श्वासोपलेप इति पा गामिकमाभाति, पूजेतिक व्यासपतिरेव च सम्म पोत्पतिः तत्कालीन पवारम्ना प्रतिपन्नगृहस्थधर्मप्राणपदव्य स्तवस्य कृपनस्थानीया तत्कामार्जितमेव व्यस्तसं भवात्त्रियविरोधिनस्ततः प्रथमवर्गस्यापि सिके सहार म्भाजित कर्मनिर्जरणमेव च द्रव्यस्तवसंभाविनी भावेनेति, अन्योक पूर्वपक्के "अस्माकमिदं यदि स्फुरति यत् व्यस्तवे दू"येन भमिकतानतासंभविविधिक म प्रायामसंभवम्याप्याम्दोष फलेन समारोपेण तो धने तथाऽपि कूपदृशन्ताभिधानापत्तिरिति प्राचीनपक्षे खरसः स्नानादावारम्भधिसे जयतीत्यानिमानिक धारम्भदोषस्त्वनधिकारिणो न संगतः। विधानस्य भावदोषत्वादस्पदोषस्य च विरूपस्यैवेष्टत्वादनिधानस्य विपर्ययस्य विपर्ययरूपदोषस्यापस्य वक्तुमशकयत्वादुपरितनानां तदपत्याभि मानस्तु विषया स्याद्वादमार्गे वस्तुन आपेकि परिकल्पकस्य यो मार्गः स जिनकल्पिकापेक्षया न मार्ग तिविधियुकं यदूषणमपि भक्त्याऽधिकतर भक्तिनावेनोपहतं भवति, इति हि ज्ञानं कूपज्ञानस्य फलरूपाने प्यतेत्यर्थः पूजाविधिस्थलीयेऽप्युपले भक्तिप्राबल्यस्य प्रतिबन्धकत्वम, कूपे खन्यमाने कर्मोपलेपादाविच मन्त्रविशेषस्येति भावः यतोऽवधियुताऽपि क्रिया व्यवधानेनातिपारम्पर्येण नक्त्यैव कृत्वा मोकदोक्ता, शिश पुनरत्रार्थे शिष्टकवाक्यतयाऽनूदत्र स्वकपोकल्पित्वमात्रमिति भावः इथं चाभयदेवसूरिवचनानामुक्तानां शेषाणां च भक्तिमात्रप्रयुक्तपूजेय विषय इति स योऽपि प्राचीनपन्थास्तिरस्कृतो नयति इत्थं विवेषका सुहाना सुत्ररूपकाः शङ्कितायें पुनः सूत्रे ध्यायते विका व सम्मती मधइस्तिना" उसासण ३१० Jain Education International चेइय पद्मवणा सिकंतजागो होइ । ण वि जाणगो वि समय, णिच्छिम्रो श्रो " ति न परीक्षां विना स्थेयं प्राचीनप्रणयापरमविवचितत्र निरस्ता गन्धहरितमाता-ि " अयं जनोऽभ्यस्य मृतः पुरातनः, पुरातनैरेव समो भविष्यति । पुरातनेष्वित्यनवस्थितेषु कः, पुरातनोक्तान्यत्रिमृश्य रोचयेत् ॥ १ ॥ " प्राचीनं स्वनीनमप्यनेकान्तगतिं तसात्पर्यमेदेन सम्बेनातिप्रपातं विशदीकरणेऽधिकमा प्र नोक्तमस्माभिस्तदवधार्यताम् ॥ ६१ ॥ (११) पूजा हिंसासंयोविकल्पं दूषयन्नाह धर्मार्थः प्रतिमार्चनं यदि वचः स्वादस्तदा कि सूत्रकृते न तत्र परितो जूताहियकार्थवद । या हिंसा खलु जैनमार्गविहिता सा स्यानिषेच्या स्फुटं नाधार्मिकवहिन्तुमिद्ध किं दोषं सोद्भवम् ।।६२।। (धर्मार्थमिति ) यदि पूजायां हिंसा कुमतिना किमनर्थद एकरूपा वा स्थादर्थदण्डरूपा वा ? नाद्यः पक्षः क्षोत्ररामः प्रयोजन राहित्यासि मयाद यदि प्रतिमानं ध मांथो व व्यासः स्यादवेन व्यवहार्यः स्या इष्टापतावाह तदर्द्धदरमा सूत्रकृतेऽर्थदकाधिकारे किन पतिः किं नृताहार्थो यथा दाम पतितइत् इदं हि तत्-"पढने दंमसमाहाणे महाईमवत्तिय तिि र से जहा नाम के पुरिसे आवहेडं वा धागारवा मि हेडंवा नागडं या भूपदे या जब या दंतसचावरे सयमेव णिस्सर असेहि वा णिसिरावेइ, अन्नं वा णिसिरंत समपुजाण, एवं खलु तस्स तप्पत्तिश्रं सात्रकं ति श्रहिज्जइपिहिनिप्रतिमापूजार्थोऽपि वचोऽत्राधिकृत पा सदा पातु जिण "स्पति सूत्र कारः सर्वोऽपि दमो गृहस्थानाममारा गार विषय केच्छाप्रयोज्येच्छाया हेतोरुक्तशेषे संभवान्न न्यूनत्वमिति रामदासादियामरो अदेयम् । एवं सति परिवारदेवं " इत्यादेराधिक्यापत्तेः परिवाराद्यर्थस्यापि तस्वतो गृहार्थत्वादिति यत्किश्चिदेतत् । अथ विवक्षात एव तत्पाठ इत्यत आहया खलु जैनमार्गविहिता हिंसा सा किं प्रसङ्गोद्भवं दोषं निहन्तुं वारयितुं स्फुटं नामानियन स्वात् अपितु स्यादेव मनु प्रतिलोममेतत् सत्यमधिकारे पूजार्थयस्वाधा कर्मिकस्येत्र पाठोपपत्तेरिति चेत् । सत्यम्, तर्हि भगवत्यादावाधार्मिकस्येव तस्य स्फुटं निषेधदित्यमन्यत्र पनि पितस्यैवात्रोपलक्षणसंभवादित्यत्र तात्पर्यात्, तत्वे तदशिक्कि सोपानमात्रम्" तत्थ खलु भगवया परिषदा पश्या-म इस चैव जीवियस परियंदणाणणापभिया स" इत्याचार प्रथमाध्ययने जातिमरणमोचमार्थ प्राणाति पतस्तस्य च कटुतरविपाकोपदर्शनाजिनजादेरपि वदपगमेन वर्थ प्रसिद्धेरा सा निषेधादिति चेत् न पचना रथस्य शेनाप्यसि। तथादिकर्मणि भगवता परिका परिक्षा प्रत्याश्यामं च प्रवेदिता, अथ किमर्थमसौ कटुविपाके कर्माश्रवभूतेषु क्रियाविशेषेषु प्रवर्त्तनेत्याह-" इमस्सेत्यादि " । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy