SearchBrowseAboutContactDonate
Page Preview
Page 1255
Loading...
Download File
Download File
Page Text
________________ (१२३२) चेइय अभिधानराजेन्दः । चेइय कितकलुषिता नाराधयन्तीति, ततो बोधेविलयश्व, मनुचितप्रवृधिकारिता पवमपि धूमः, अमलिनारम्भस्य नाशनीयस्मत्या शासनमामिन्यापादनस्य तत्फलत्वात् । भाइच-"यः शासन- भाषाइनारम्भफलस्य च चारित्रेच्चायोगत एवोपपतेः। तत् स्य मालिन्ये-नाभोगेनाऽपि वर्तते । बध्नाति स तु मिथ्यात्वं,म- कृतः पस्पर्शकतो यो मस्तस्य प्रशासनापेक्षया विदरतः हानर्थनिबन्धनम्"।राति। एते दोषाःस्मृताः। नन्वेवमन्यारम्भ- | पङ्कास्पर्शनमेव घरं, तस्मात्सदारम्नेच्चो मसिनारम्भश्चेत्युजयप्रवृत्तः पूजार्थमारम्भे प्रवर्ततामित्यांदागतम् । तया च "धर्मार्थ मेवाधिकारिविशेषणं भरयमित्यर्थः। उकं च पितीयाएकयस्य वित्तेहा,तस्यानीदागरीयसी प्रकालनाद्धि पङ्कस्य,दाद। सौ-गृहिणोऽपि प्रकृत्या पृथिव्याद्युपमर्दनभौरोयतनावतः सास्पर्शनं वरम्।।१॥" इत्यनेन विरोध इति चेत् ।न । सर्वविरतापेक्ष- पद्यसंकेपरचेर्यतिक्रियानुरागिणो न धर्मार्थ सावद्यारम्भप्रमाऽस्य श्लोकस्याधीतत्वेनाविरोधात् गृहस्थापेकया तु सावधप्र. तियुक्तति । इन्तेवंसति क्रियाभ्यासेन श्रमणोपासकत्वमिदानीवृत्तिविशेषस्य कूपदृष्टान्तत्वेनानुज्ञातत्वान्न केवलं तस्य पूजा- तनानां कुमतीनामनुमतं स्यात्तदा न स्वस्य स्वमतिविकल्पितत्वेश्रीभूतपुष्पावचयादारम्भप्रवृत्तिरिया, अपितु वाणिज्यादिसाब- नाबहुमतत्वानिरपकस्य संयतस्यैव नवितुमुचितत्वात् । पाहधप्रवृत्तिरपि, कस्यचिद्विषयविशेषपकपातरूपत्वेन पापकयगु- "णिरविक्खस्स उ जुत्तो, संपुत्रो संजमो चेव" ति। द्रव्यस्तणबीजलानहेतुत्वात् । तदिदमाह-संकाशादिवत् संकाशश्रा- वभावस्तबोभयभ्रष्टस्य दुर्लभबोधित्वात्। तदुक्तं धर्मदासगाणवकादिरिव धर्मार्थम, ऋद्ध्यर्जनं वित्तोपार्जनम, उपेत्यापि प्र- कमाश्रमणैः-"जो पुण निरवणुवि य,सरीरसुहकज्जमित्ततचीश्रीकृत्यापि, हि निश्चितम, कुर्वन्, शुद्धालम्बने यः पक्कपातस्त- लो। तस्स य बोहिताभो, प सुग्गई व परसोगो॥१॥"त्ति। निरत इति हेतोगुणनिधिर्गुणनिधानमिप्यते । संकाशश्राव- कस्तहि सावद्यसंक्षेपकच्याकः "एवं वि जयं चित्तो, सावगध. को हि प्रमादाद्भक्तितः चैत्यरूव्यनियरलाभान्तरायादिक्लि- म्मो बदुप्पगारो।" इत्यादिवचनादित्येवाह । इच्छया तु धर्मसंटकर्मा चिरपटितपुरन्तसंसारकान्तारोऽनन्तकालाल्लुब्धमनु- करे क्रियमाणेन किञ्चित्फसमित्युक्तमेव ॥५८ प्रति०॥ द्वा। व्यजावो दुर्गतनरशिरशेखररूपः पारगतसमीपोपलब्धस्वकी अत एव यतियोगापेकयाऽस्य तुचतामेव दर्शयन्नाहयपूर्वभववृत्तान्तः पारगतोपदेशतो तत्वनिबन्धनमकपणाय यदहमुपायिष्यामि द्रव्यं प्रासाच्छादनवजे सर्व जिना सन्नत्य निरनिसंग-तणेण जइजोगयो महं होइ । यतनादिषु नियोजयिष्यामि, कालेन च निर्वाणमबाप्तधानिति । एसो न अभिस्संगा, कत्था तुच्छे वि तुच्छे उ ॥१०॥ अयैतदित्यं संकाशस्यैव युक्तं, तथैव तत्कर्मक्कयोपपत्ते, न पुन- सर्वत्र समस्तेषु कम्पक्षेत्रादिषु, निरनिम्वङ्गत्वेन साधूनां रम्यस्येत्यादिप्रहणमफसमन्यथा एमागमैर्यथालाभमित्याच- सकारादिततबा, पतियोगः स्वाभ्यायादिसाधुण्यापारः, मकारः निधानानुपपत्तेरिति चेत् । न । व्युत्पनाशयविशेषजेदेनान्यस्या- पूर्ववत । महान् गुरुद्रव्यस्तवापेक्षया भवति । पप तुमचं प्यादिना प्रहणौचित्यात, अन्यथा-"मुम्बरमापनारी" :- पुनर्षव्यस्तवः, अभिष्ववाद व्यस्तवकारिणां प्रति बन्धात । त्यादिवचनव्याघातापते,नहितया पथालाम म्यायोपाच- कचित्कुत्रचित देगेहपुत्रमित्रकसत्रादौ, तुच्छेऽप्यसारेऽपि, परवित्तेन वा तानि प्रहीतानि, तथा चैत्वसंबन्धितवा प्रामादिप्रति- लोकानुपकारित्वात । अपिशब्दः तुच्छे सङ्गकरणस्यानुचितत्व. पादनानुपपत्तेचा पोतनार्थः । तुच्चस्त्वसार पर पतियोगापेक्षवा न महानिति इयते व तत्प्रतिपादनं परपमायादी गाथार्थः॥१८॥ "चोहर चेश्याणं, रुप्पसुचपगार गामगोवाइ। लगतस्स मुणिणो, तिगरणसुखी कहं भवे॥ मथ कथमभिष्वङ्गादपि तुच्छत्वं कम्यस्तवस्येत्यवाहभएणड स्स्थ विनासा, जो एबाइ सयं वि मम्गिक्षा। जमा न अजिस्संगो, जीवं दसह शियमतो चेन। नदु हो तस्स मुली, मह होई रज्जणाबारे॥ तसियस्स जोगो, विसघारियजोगतुरो ति॥१५॥ सव्वत्थामेण तर्हि, संघेण व हो सगियचं तु। यस्माव,तुशम्दो प्रावनार्थः। येन हि कारणेन,अभिवतः तथासंचरित्तचरित्तीए, एवं सम्बोस कज्जे तु"॥ विधवस्तुसङ्गः, जीवं प्राधिनम, स्वभावतः स्काटकोपलशकल. शुरूागमैर्यथालानमित्यादि नुन स्वयं पुष्पत्रोटननिषेधनपरं, धवलमपि, दूषयति कषयति, नियमतधैव नियमादेष, ततः किं तु पूजाकासोपस्थिते मासिके दर्शनप्रभावनाहेतोणिग्ग्ला- किमित्याह-तक्षितस्यानिवाकयुषितस्य, योगो व्यापारः, नप्रोक्तव्ययस्यास्य व्याख्यापनपरमित्यदोष इति ॥ ५७ ॥ विषघारितयोगतुल्यो हालाहलध्याप्तपुरुषव्यापारसशोऽस्पट. (१४) नन्वेवं मलिनारम्नो नाधिकारिविशेषणं, किं चेतनत्वादल्प इत्यर्थः । इतिशम्दो वाक्यार्थसमाप्तौ । इति तु सदारम्नोऽप्येवेति (सच्चाकस्य नाधिकारः) गाथार्थः ॥१६॥ यतेरप्याधिकारः स्यादत भाह इहैवाथै व्यतिरेकमाहयः श्राकोऽपि यतिक्रियारतमतिः सावधसंक्षेपकत, जपणो असियस्सा, हेयाओ सव्वहा णियत्तस्स । जीरुः स्थावरमर्दनाच्च यतनायुक्तः प्रकृत्येव च । सुको उ उवादेए, अकलंको सचहासो न ॥२०॥ तस्यात्रानधिकारिता वयमपि वमो वरं दूरतः, पतेः साधो, अदृषितस्याभिप्वश्रेणाकलुषितस्य, अत एव पडास्पर्शनमेव तत्कृतमलपकालनापेक्षया ।। ५०॥ हेयात् परिहर्तव्यात हिसादर, सर्वथा सर्वप्रकारैःकरणका( य इति ) यः भाकोऽपि यतिक्रियायां रता क- रणादिभिनिवृत्तस्य । किमित्याह-गुरुस्तु शुरू पवानिवजादूतव्यत्वेनोत्सुका मतियस्य स तथा । सायद्यसंकेपकृत् | पित एव भवति, योग इति प्रक्रमः । उपादेयवस्तुनि सर्वसावधवर्जनाथै, स्थावराणां पृथिव्यादीनां मर्दनाद्भी- महावतादौ विषये आज्ञाप्रवृत्तेः। अतोऽकलकोऽपतदोषकलरु., प्रकृत्यैव स्वभावेनैव च यतनायुक्तः, तस्यत्र पूजायामन-1 , सवेथा सवप्रकारक, सतुसप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy