SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ वेश्य तथाऽस्मकार्थे न हानिं प्रेक्कामहे इत्युपमा । चारित्रमोहनीयभेदादनन्तानुबन्धिव्ययजायमानस्य वैयावृत्यगुणस्याविरतसम्यग्दशामपि वे बाधकाभावादित्यर्थः ॥ ४० ॥ तथा सति तेषां चारिलेशसंभवेऽविरतस्यानुपपतिरेव याधिकेत्याद-श्रादानां तपसः परं गुणतया सम्यक्त्वमुख्यत्वतः सम्यक्त्वाङ्गमियं तपस्विनि मुनौ प्राधान्यमेषाऽश्नुते । पीलातयोपसर्जनविधां पत्ते यथा शशवे, ? ये व्यवसायया सा मुख्यतामञ्चति ॥ ५१ ॥ श्राद्धानां दर्शनभावकाणां, परं केवलं तपसो गुणतया मनुव्यतया, इयं प्रक्तिः, सम्यक्त्वाङ्गं सम्यक्त्वप्रधानस्याङ्गीभूता, सम्यक्त्वफलेनैव फलवतीत्यर्थः फलवत्संनिधानफलं - दङ्गमिति न्यायात्, तथा च तावता नाविरतत्वहानिः, कार्षाप - रामात्रचनेन धनवानेकोमात्रेण गोमानित " " यदेवसूरथः। कषायविशेष एवाविरतत्वहानिप्रयोजफोन तु प्रथमानुदयमात्रं तेनापेक्किकोपशमादीनां सम्यक्त्वगुणानामेव जनकत्वादिति निष्पादयाभावो पश्चस्स जो भवे कसायाणं । ता कह एसो एवं भन्नइ य तजियसवेरवासि ॥ १ ॥ प्रधानी चूतास्तूपशमादयोऽपि चारिि घटते तदा "विसम्मतं वा गिटिस्स सुत्तमवियतिरूवंतु। एवंविदो विओोगो, होइ इमेदितन्तु चि ॥१॥ इति विंशिकायाम् । एतदेवाभिप्रेत्याह तपस्विनि प्रधानतपोसुके, मुनी चारच या भक्तिः प्राधान्यं प्राप्नोति अश माद यथा ये पाये चालायाः प्रचामीभूतायाः शैशवे श्रीमायाः अङ्गतया उपसर्जनवां गणना बी. चनकाले साबु यवसायसंमृततया बलपराक्रमीचीनतया मुख्यतां मुख्यभावमञ्चति प्राप्नोति ॥ ५१ ॥ अत्र सूत्रनीत्वा हिंसामाशङ्कयोगमभिनयति परः " काममपेक्ष्य धर्ममथवा निघ्नन्ति ये प्राणिनः प्रश्नव्याकरणे हि मन्दमतयस्ते दर्शितास्तत्कचम् । पुष्पाम्भोदनादिजीवतो निष्पाद्यमानां जनैः " 9 पूजां धर्मतया प्रसवदतां जिड़ा न नः कम्पताम् || २ || (अर्थमिति) अर्थम् कामम् अथवा धर्ममपेक्ष्य ये प्राथि नो निन्ति ते करणे हि निश्चितं मन्दमतयो दर्शिताः सत्कार्य स्यात् ?, पुष्पाम्भोददनादिजीवानां यो चस्ततो ज केवलितस्वरित्यर्थः । निष्पाद्यमानां कार्यमाणां पूजां प्रसह्य ह गत, धर्मत्वेन वदतां नः अस्माकं जिह्वा कथं न कम्पताम् ?, श्रपि तु कम्पलामू धर्मियां जिव मृषा भाषितुं कम्पत इत्युक्ति ५२ ( १३ ) अत्रोत्तरदातुः स्वस्य वैद्यताभिनयाभिव्यये षजमुपदर्शयति(धर्माहिंसा न दोषाय ) भोः पापाः ! भवतां भविष्यति जगद्वैयोक्तिशङ्करभृतां किं मिथ्यात्वत्कोपवशतः सर्वाङ्गकम्पोऽपि न । यो धर्माङ्गतया वधः कुममये दृष्टोऽत्र धर्मार्थिका साहिम न तु सत्क्रियास्थितिरिति व सपनम् ॥५.३॥ (भोशी) जो पापा पापान्वेषिणः कुमतयः नयां जग , Jain Education International ( १२३०) श्रभिधानराजेन्द्रः | , , इय द्वैद्यस्य भगवतः उक्तौ शङ्काभृतां मिथ्यात्वरूपो यो महद्वायुस्तस्य प्रकोषः किं सर्वाङ्गम्पोऽपि न प्रविष्यति। तत्र कम्पे प्रतीकारक वैद्यवचनचिचिकित्सक रोगियो ब्रह्मणा प्रतिक मशक्यत्वान सुखोक्तिविचिकित्सायन्तो भविष्याम रक्तरोगमुपदिश्यतामिति विवक्षायामाह योपधः कुसमये कुशाखे धर्माङ्गतया धर्मकारण र परीयलोके, सा धर्मार्थिका हिंसा न तु सत्क्रियास्थितिरप्रमत्तयोगेन हिं. सायामुपरमात्। इतीयं च सत् समीचीनं भेषज । अन्यथा सतभावाभिगमनायैकोनपञ्चाशता दिनैः परिपाकशोभ्यादद करत्नं कृतवान् तथा राज्ञा कारिता सुबुद्धिर्महाहिसको मन्दबुद्धिश्व स्यात् । तथा च सूत्रम "तते णं सुबुद्धिस्स श्मेयाचे अम्भस्थिर समुपखित्या, अहो मंजियस तवे तदिए श्रवित सम्भूय जिणपत्रते भावेणोवलंत्रितं सेयं खलु ममं जिसस रो सताणं तयाणं तद्द्यिाचं अधितहाणं सम्भूया णं जिणपपत्ताणं जावाणं अभिगमण्डयाए समट्ठ उवयणाविर एवं संपेरे संपेदेचा पंचसपार्ह पुरिद्धितरापणाओ नव घडे गिएछइ । गिरहइत्ता संगाकालसमयंसि पविरमसि वितपडिणिसंतंसि जेणेच परिहोदय तेथेच सवागच्छद्द, उवागच्छसा तं परिहोदगं गेएदावेति, नवरसु घमे मालायेति नयपसुघमेसु पक्खिवादेति, सज्जधार परिचय पश्चिमाना यदि करावे करावेस्ता तं परिसावेति, परिसावेतित्ता तच्चे पि नवपसु घमेसु० जाव संवसावेति, अंतरा गाढामाणा २ अंतरा पक्खिवावेमाणा २ नं. तरा वसावेमाणा २ सन्त सत्त राईदियाई परिसावे, परिसावेह तानतेणं से परिोदय सरायंसि सतयंसि परिणममासि उदमरषये जाए आषि हत्या" तदा वायुकायादि विराधनाया श्रावि । वायुकायादिविराधनाया अयनीयत्वादकरणपरिदारस्य च तकरी एतेन " एवमादी संते सत्त परिवजिया उवणंति, श्रवसाहपंति, दमूढदारुणम कोहा माणा माया बोभा हासरती सोवेदवजय कायस्थधम्महडें सवसा अवसा अहा अणठा य तपाणा थावरे य दीसंति, मंदबुद्धी सबसा हति, अवसा हणंति, सवसा श्रवसा दुहश्र हणंति श्रष्ठा हरांति, श्रणट्टा हणंति, ठाणा दुहश्रो हणंति, हस्सा हणंति, वेरा हणंति, रतीए हणंति, हस्सा वेरा रती इणंति, कुद्धा हणंति, मुद्धा हति, बुद्धा हणंति, कुद्धा मुद्धाबुका हति, अत्था हणति, धम्मा हणंति, "शि प्रश्नसूत्रकामा इति, अत्था धम्मा कामा इति । मायाकोधादिकारवां वश्याद्यर्थे पनि मन्दबुदितत्वेऽपि स्वाम्यधिकारे-" करेते, जे सोप रियमच्यवंधा साउणेया वाहा कूरकम्मा" इत्याद्युपक्रम्य "स यो पत्ता असुन लेसरस परिणामापते अव पवमादी करेति पाणावायकरणं" इत्यतिदेशामियानेन शु नोश्यानामेव प्राणातिपातकनृत्योपदिशा दि सम्यग्दर्शनसेन प्रशस्तलेश्याकानां देवपूजाकर्तॄणां दिखा लेशस्याप्यनुपदेशात् कथं च शृङ्गग्राहिकयाऽतिदेशनैव तेषां हिंसकानुक्तावपि तथा प्रलापकारिणां नानन्तसंसारित्वं शासमोच्छेदकारिणामनन्ता नुयन्धिनीमायादिसदृशापस्याभवात् । तटुक्तम्- " जर वि य ण गिणे " इत्यादि । किं च-येऽर्थाय कामाय धर्माय घ्नन्ति मन्दबुष्य इति पराऽनिमत उद्देश्यविशेषज्ञोऽप्ययुक्तः प्रामानन्दादीनामपि त्वप्रसङ्गात् । किं तु ये मन्दबुद्धय उक्तकारणैः प्रान्ति, ते प्राणा For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy