SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) अनिधानराजेन्द्रः । भोसपिणी कालो सुगमसुगमा । दससागरोत्रम कोडाकोमीओ कालो श्रसपिणी ॥ 1 पतेन सागरोपमयमयेनान्यूनाधिकेत्यर्थः चरात्रः सागरोप मकोट कोट्यः कालः सुषमसुषमा प्राग्वर्णितान्वर्था । श्रयमर्थः । सतुः सागरोपमकोण का प्रथमारक इत्युच्यते वाया श्रीमति) या च सागरोपमकोटाको काद्विवारिंशत्सहसेनैयोनिका का चतुर्थोऽरः समासत्रेकविंशतिस हा वर्षाणां पूरणीया तेन पूर्णकोटा फोटोका भवति अ सर्पिणीकालस्य दशसागरकोटाकोटीपूरिका नवतीत्यर्थः । एवं प्रतिलोमेति पश्चानुपूर्या ज्ञेयम् । उक्तं भरतकालस्वरूपम् ॥ (३) अथ काले भरतस्वरूपं पृच्छन्नाह । तत्रावसर्पिण्या वमनपा प्र जंबुद्दीवे णं भंते ! दीवे भरहे वासे इमीसे ओसपि - पीए सुसम समाए समाए उत्तमक पत्ताए भरहस्स वासस्स के रिसए आयारभावपमोयारे होत्या ? गोयमा ! बहु समरमणिज्जभूमिभागे होत्था से जहाणामए आलिंगपुक्खरेइ वा जाव णाणामणिपंचवणेहिं । तणेहि य मणीहि य उनसोजिए से जहा किएडेहिं नाव सुकिल्ले एवं घो तं गंधो फासो सदो अतणाण व महीण व भाणि जाव तत्य णं बहवे मनुस्सा मणुस्सीओ अ अासयंति सयंत चिति विसीति तुद्वंति हसंति रमंति ललंति । तीसे णं समाए रहे वाले बहवे उदाला कुद्दाला समुद्दाला कयमाला एट्टमाला दंतमाला सिंगमाला संखमाला से माला शार्म दुमगणा पाता? कुसचिकुसविक रक्खमूला मूलतो कंदमंतो जावी अमंतो पत्तेहि अ पुष्फेहि फलैहि उषाच्या मिरी भईपोक्सोमा या चिति ॥ जम्बूद्वीपे भदन्त द्वीपे भरतक्षेत्रे यामवसरियां संप्रति या वर्तमानेति शेषः सुमसुमानायां समायां कालविभागल क्षण भरके इत्यर्थः किलायामित्याह । उत्तमका प्रकृष्टामवस्थां प्राप्तायां " कचिदुत्तमक पत्ता इति " पाठस्त जोत्तमान् सत्कालापेक्षयोत्कृष्टान् अर्थान् वर्णादीन् प्राप्ता उत मार्थप्राप्ता तस्यां भरतस्य वर्षस्य कीदृश आकारभावप्रत्यव तारः ( होत्थेत्ति ) अभवत् । सर्वमन्यत्प्राख्याख्यातार्थ नवरमंत्र मनुष्योपभोगाधिकारे भयथापि संगनिद्रासहितायभेदात् अथ सविशेषमनुजा गुरु पृष्टमपि शिष्यायोपदेयमिति प्रपद्धतिरहितं प्रथमारकानुभावज नितभरतभूमि सौभाग्यसूचकं सूचतुर्दशकमा तीनमित्यादि) तस्यां समायां भरतवर्षे बहने उहाला कोदालाः समुद्दालाः कृतमालाः दन्तमालाः शृङ्गमालाः शङ्खमालाः श्वेतमाला नाम हुमगणा हमजातिविशेषसमूहातातीर्थकर । धरैः। हे श्रमण ! आयुष्मन् ते च कथंभूता इत्याह । कुशाः दर्भाः विकुशा विल्वजादयस्तृणविशेषास्तैर्विशुद्धं रहितं वृक्षमूलं तदधोभागो येषां ते तथा इह मूलं शाकादीनामपि श्रादिमो भागो लक्षणया प्रोच्यते यथा शास्त्रामूलमित्यादि । तथा सकलवृत्तसमूलप्रतिपत्तये वृक्षग्रहणं मूलमन्तः कन्दमन्त इति पदद्वयं यावत्पदसंग्राह्यं च जगतीवनगततरुगण Jain Education International ग्रोसप्पिणी छ्यायेम पत्रैश्च पुष्पैध फलेथ अयसप्रतिकृ इति प्राग्वत् । श्रिया श्रतीवोपशोभमानास्तिष्ठन्ति वर्तन्ते इति भावः । ( ४ ) तत्र भेरुतालादिवृक्ष निरूपणायाह । तीसेणं समाए रहे वासे तस्थ तस्य बहने भेटतालच पाई हरुवालवणाई सेरुवालाई सालवणाई सरलवणाई सत्तिवावरणारं पूफलिवणाई खज्जूरीवरणाई पालिएरिवणादं कुविक्रमविमुकरुक्खमूलाई जाय द्विति। तीसेणं समाए रहे वासे तत्थ तत्थ बहवे सरिश्रागुम्माणे मालि गुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा बीचगुम्मा गुम्मा कणइरगुम्मा कुज्जावगुम्मा सिंदुवारगुम्मा जोई गुम्मा मोरमा हिगुम्मा महिगुम्मा वासंतिआगुम्मा लगुम्मा बालगुम्मा आगम्मिगुम्मा चंपगगुम्मा जागुम्मा वणी आगुम्मा ईदगुम्मा महानागुम्मा रम्मामहामेहणिकुरंबन आदसन्दवणं कुसुमं कुसुमेति जेणं जर हे वासे बहुसमरमणिज्जं भूमिभागं वा या विदुमसालामुकफजो बयारकलि करेंति तीचं समाए भर वासे तत्थ तत्थ तहिं तहिं बहुई पउमलयाओ जाक सामलबाओ नियं कुमाओ जाव लयापाश्री ॥ तस्यां समायां पनि सूत्रे पुंस्स्वनिर्देश प्राकृतत्वात् भेतालादयो वृक्कविशेषाः 'क्वचित्पभवालवणा इति' पाठस्तत्र पनवालास्तरुविशेषाः सालः सर्ज सरलो देवदासीस्तेषां वनानि पूगफली क्रमुकतरुः खर्जूरीनारिकेरे प्रतीते तासां वनानि शेषं प्राभ्वत् ( तीसेणामित्यादि ) तस्यां समायां बहवः सेरिकागुल्याः नवमालिका गुल्माः पम्पूजीकगुरुमा यत्पुष्पाणि मध्या विकसन्ति मनोवगुरुमाः पीजकगुल्माः वाणगुल्माः कुज्जगुल्माः सिन्दुवारगुल्माः जातिगुमाः मुरगुल्मा यूधिकारमा मलिका गुल्मा:वासन्ति कगुल्माः वस्तुलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः चम्पकगुस्माः जातिगुल्माः नयनीतिमा कुन्दन्मा महाजाति ल्माः । गुल्मा नाम ह्रस्वस्कन्ध बहुकाण्डपत्रपुष्पफलोपेताः । एषाश्ञ्च केचित् प्रतीताः । केचिदेशविशेषतोऽवगन्तव्याः । रम्याः महामेघनिकुरम्बभूताः । दशार्धवर्णं पञ्चवर्ण कुसुमं जातावेकचचनं कुसुमसमूहं कुसुमयन्ति उत्पादयन्तीति नावः “ ये णार्मति" प्राग्वत् । भरते वर्षे इति षष्ठी सप्तम्योरर्थ प्रत्यभेदात् जरतस्य पर्पस्य समरमणीयं भूमिभागं वाचिभूता वायुकम्पिता या अग्रशालास्ताभिर्मुक्तो यः पुष्पपुञ्जः स एवोपचारः पूजा तेन कलितं युक्तं कुर्वन्तीति ( तीसेसमित्यादि ) सर्वमेतत् प्राग्वत् ॥ (५) वर्णनाथा । तीसे समाए भरडे वासे तत्य तत्य राहिं नींद बहुईओ पराईओ पत्ता किएहाओ किएहाभासाओ जान मनोहराओ रतमन्त उपयकोरगर्जिगारगको दलजी जीवगनंदीमुहक विलपिंगलक्खगकारं मवचकवाय गकलहंससारसग उगणमिहुणत्रिरिश्राश्र सहुइय महुरसरणाइआओ संपिडिश्रणाणाविदगुच्छ वा वीक्खरिणीदी For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy