SearchBrowseAboutContactDonate
Page Preview
Page 1249
Loading...
Download File
Download File
Page Text
________________ (१२२६) चेश्य अभिधानराजेन्द्रः। चेश्य दुष्टं तद् यदि तत्र कः खलु विधिव्यापारसारस्तदा। स्य वारणमतिश्रेष्ठोऽधिकारिणा भगवता अत्यन्तमनिप्रेतः,हिनितस्मादीदृशर्कर्मणीहितगुणाऽधिक्येन निर्दोषतां, भितमपरोऽन्योऽशोऽनुषङ्गहिंसाम्पो नेपः,उपेकित इति यावत् । तस्य स्वापेकयाऽवन्नवदोषरवानावेन प्रवृत्तव्याघातकत्वादसावपि ज्ञात्वाऽपि प्रतिमार्चनात् पशुरिव त्रस्तोऽमि किं दुर्मते! ।३७) म्यायो निर्देशलक्षणः दुर्मते व्यस्तवानम्युपगमे हुमघने पृक्कस. (बदिति) यदुकानादिनानार्थिनां प्रवृत्तिविषयो नधुत्सरणं, तद् मूहे प्रोहामः प्रवरतरो दावानलो दावाग्निः, एतन्मायोपस्थिती यदि दुई स्यात्तदा तत्र,स्खल्विति निश्चये,विधिव्यापारस्य विध्य प्रतीतस्यापि दुर्मतस्य त्वरितमेव मस्मीमावार, कन्यस्सवेऽप्ययंस्य सारा का तात्पर्य किम् ?, विध्यर्थो हि पलवदनिष्टाननुब- धिकारिणो गृरिणो भक्त्युझेकेण बोधिलाभहेतुत्वस्यैवांश. न्धीसाधनवे सति कृतिलाध्यत्वं,पापेच वनवत्यनिष्ठं जायमाने स्यैवेष्टत्वादितरस्वोपेकणीयत्वादिति प्रायः । प्रतिः । तत्र वियपंवाधक एवं स्थादित्यर्थः । तस्मादीहशे अधिका (११) महानिशीथाकराणि तत्मामाएवज्ञापनपूर्व दर्शयतियुचिते, नासारादिकर्मणि, ईदितस्येष्टस्य गुणस्याधिक्येन नि. किं योग्यत्वमकृत्स्नसंयमवता पूजासु पूज्या जगुः , दोषतां स्वरूपतः सावद्यत्वेऽपि बलवदनिधाननुवन्धितां विहिसत्वेनैव ज्ञात्वाऽपि तदृष्टान्तेनैव चेतःशुछिसंजवात् । हे धर्म भाकानां न पहानिशीथसमये वक्त्या त्रिलोकीगुरोः। ते पुएबुदे! प्रतिमार्चनात् पशुरिव किं त्रस्तोऽसि भयं प्राप्तो- नन्दीदर्शितसूत्रवृन्दविदितप्रामाण्यमुधानृतो, ऽसि,विशेषदर्शितत्रासप्रयोजककुमतिनिरासस्यायं नाश शति निशाणेषु पतन्ति मिएिममदमत्कास इवैता गिरः॥४०॥ भावः। प्रति०। (सत्सर्गापवादसत्रं पञ्चमहार्णवसूत्रं 'पईसंतार' ( किं योग्यत्वमिति ) किमकृत्स्नसंयमवतां देशविरतानां शब्दे वदयते) अत्र हि संख्यानियमोऽपोवसनस्य यतनया क. भालानां भक्त्याऽतिशयेन रागेण त्रिलोकीगुरोखिनुवनधर्माचास्पनाशतच्चलनाप्रयोजकत्वमिति यावत्, परतस्त्वाबाभकान. यस्य पूजासु पुष्पादिनाऽर्चनेषु पूज्या गणधरा महानिशीथ. वस्थाच्यां यतनयाऽपिन तथात्वमिति बोध्यम् । तदेवं पुष्टान- समये महासिद्धान्ते योग्यत्वं न जगुः?, अपि तु जगुरेव । प्रति। म्बनमापवादेऽपि प्रासौचित्यमिति स्थितम् ॥ ३७॥ प्रति०। दन्नत्यवा जनाव-स्थवं तु दव्वत्थउ बहुगुणो भवउ । सृष्टान्तान्तरेण समर्थनमाह तम्हा वुहजणबुद्धी-हिँ बकायाइयं तु गोयमाऽणुढे । गर्नादनविघर्षणैरपि मुतं मातुर्यथाऽहेर्मुखात, अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । कर्षन्त्या न हि दूषणं ननु तया दुःखानलाचिदृतात् । जे कसिणसंजमविऊ, पुप्फादीयं न कप्पए तेसि ॥ संसारादपि कर्षतो बहुजनान घन्यस्तवोद्योगिन किं मन्ने गोयम! ए-सा वित्ती सदाणुट्टिए जम्हा।। स्तीर्थस्फातिकतोन किञ्चन मतं हिंसांशको दूषणम् ॥३०॥ तम्हा उन्नयं पि अणु-हिजेत्थं न बुज्जसी विणो ।। (गादिति) यथा गाद्विवरादतित्वरयाऽस्य विघर्षणैरपि गामावंतं तेसिं, नावत्थवऽसंभवो तह य । कत्वाऽहेर्मुखात्सर्पस्य वदनात्सुतं कर्षन्त्याःमातुन हि नैव,दूषण, ननु निश्चये, तथा दुःखानलाचि तादसुखानिलज्वालापूरितात् भावच्चणा य उत्तम, दसन्नभद्देण्याहरणं ॥ तह चेव चक्कहरभा-ससिदत्तदमगादिहि विणिदेसो। संसारादपि बहुजनान् बीजाधानद्वारेण कर्षतो व्यस्तवे उयोगिन उद्यमवतस्तीर्थस्फातिकतो जिनशासनोन्नतिकारिणः पुच्चं ते गोयम ! सा-वजं सुरिंदोह भत्तीओ।। हिंसांशतोऽपि हिंसांशेन न किञ्चन दूषणं मतं, स्वरूपहिसाया सबिलि' अम्मघसा-मपूयासकारए कए। दोषस्याबलत्वादुद्देश्यफलसाधनतयाऽनुबन्धतो दोपतादव ता किं तं सव्यसावजं, तिविहं विरएहिँऽणुट्टियं ।। स्थ्यात् ।। ३८ ॥ एतत्समर्थितरष्टान्तन्या प्रकृते योजयितुमाह उपाहु सव्यथामेसु, सव्वहाऽविरएसु उ । एतेनैव समर्थिता जिनपतेः श्रीनानिनूपान्वय भयवं ! सुरवरिंदेहि, सव्वयामेसु सव्वहा । व्योमेन्दोः सुतनीवृतां विभजना शिल्पादिशिक्षाऽपिच ।। अविरइएहि सुनत्तीए, पूयासकारए कए । भंशोऽस्यां बहुदोषवारणमतिश्रेष्ठो हि नेष्टोऽपरो, जा एवं तो वुज,! गोयमा ! मनिसेसयं ।। न्यायोऽसावपि दुमतद्रुमवनपोदामदावानलः ॥३५॥ देसविरयऽविरयाणं, विणियोगमुभयत्थविसयमेव । (पतेनैवेति) पतेनोपदर्शितेन सुतकर्षणडपान्तेनैव भीनाभिभूप- सव्यतित्थंकरोहिं, जं गोयम! संसमायरियं ।। स्य योऽन्वयो वंशस्तदेवव्योमाऽतिविशालत्वात्तन्दुः परमसौ. कसिणढकम्मखयका-रियं तु जावत्थयमणुचिट्टे । म्यनेश्यत्वाजगन्नेवासेचनकत्वात् च तस्य विशेषणेनैव झटि जवतीउ गमागमनं, तु फरिसणा पमद्दणं तत्थ ॥ स्युपस्थितर्विशेषानुपादानाश न्यूनत्वम् । जिनपतेस्तीर्थकरस्य, श्रीऋषभदेवस्येत्यर्थः। सुतनीवृतां सुतदेशानां विभजना विभज्य सपरहिनोवरयाणं, ण मणं पि पवत्तए तत्थ । दानं, शिल्पादीनां शिक्षाऽपि च, प्रजानामिति शेषः । समर्थिता ता सपरहिओवरएहि सव्वहा ऐसियव्वं विसेसं ॥ निर्दोषतयोपदर्शिता,नीवृवन्वितस्य सुतपदस्य शिकायां पृथग- जं परमसारत्तूयं, विसेसवंतं च अणुढेयं । नन्वये सुतेष इत्यध्यादारावश्यकत्वेऽन्यथा विधेयाविमर्शदो ता परमसारन्यं, बिसेसवंतं च सालुवम्गस्स ।। षानुद्वारे सुध शोभना ता लक्ष्मीर्यत्रेति नीवृतसमानाधिकरण एगंतहियं पत्थं, सुहावहं पय परमत्यं । विशेषणमेव व्याख्येयम् । अस्यां सुतनीवृद्विभजवायां शिल्पादि. शिकायां च बहुदोषस्वेतरथा मात्स्यन्यायेनाच्यायप्रवृत्तिलक्षण. * 'अमुग्मयम्गस्स' त्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy