SearchBrowseAboutContactDonate
Page Preview
Page 1245
Loading...
Download File
Download File
Page Text
________________ (१२२२ ) निधान राजेन्द्रः | चेश्य वाक्यस्यादौ दृश्यः । एतद्वता इव्यस्तयविषया देशना प्ररून पगा । तथा हि " 'यस्तृणमपि कुमचि नक्त्या परमगुरुज्यः, पुण्योत्मानं कुतस्तस्य ? ॥ १॥" तथा- "जिन जिनविस्वं जिन जिनमतं च यः कुर्यात्। तस्य नरामरशियख फलानि करवस्थानि ॥१३॥ इति । नया हिदेशनया श्रोता द्रव्यस्तवं कारितो नवति । ततो वाचकमुख्यस्यापि जयस्तव कारणमस्तीति भावः । चैवेति समुच्चयार्थः। तदेवं स्वयं करणमेवाजित्य पुष्पादिनिषेधनं सा वो न पुनरनुमोदना पोति प्रकृतमिति । इह च नद्यप्याचार्यरोहरण यस्तफार साधोरविशेषेण विधेयतया दर्शितम् तथाचापवादिकमे से यम वन्दननि क्त्यां तस्य भग्नशुभपरिणामालम्बन तयोपदिष्टत्वात् । तथाहि च "नावासविहार जिवालानं । बिग य परिबंध निदोसं चोश्या वैति ॥ १ ॥ यकिप्रत्युकम् - " बेकुलगणसंघे, अनं वा किं विकाउ निस्साणं । अहवा वि अज्जवहरं, तो लेवंती करणिज्जं ॥ १ ॥ कखामिना मुसारें । न कया पुरिया ततो, मोक्लंग सा वि साहूणं ॥ २ ॥ " हार्य समाधि: " ओजावणं परेसिं, सतित्थउन्भावणं च वच्चनं । नगणेनाधियकममं च ॥ १ ॥ " ( गणेमाणति ) आलम्बनानि गणयन्तः । अपवादतस्तु स्वयं करणं कारणं चानुमतमेव । यतः कल्प उक्तम्"जे फल इयरे चोति तंतुमाईसु । जोतिसु, अनिच्छफेरिति संता १" (मंगल (स) मफलकानीव मङ्गफलकानि निर्वाहहेतुत्यानि तथा " अन्नाभावे जगणा-पॅ मगगनासो नवेज्ज मा तेण । पुञ्चकयाय यणाई, ईसिं गुगसंभवे शहरा ॥ १ ॥ श्यकुलगणसंधे, आयरियाणं च पवयण सुए य । किरा ॥ २ ॥ इति । तथावाचकस्यापि स्याद्यभिधानाथैव देशना फलार्थिनस्तु स्वत एव तंत्र प्रवर्तन्ते; यदि पुनः साक्षात् परप्रवर्तनाय सा स्यात्तदा साकादेव तत्र तत्प्रवर्तनमपि वि यं स्यात् । तथा च वैरस्वामिचरितावलम्बनस्य पुष्टत्वमेव स्यादू, अपुष्टत्वं च तस्यावेदितमिति । द्रव्यस्तवादिश्रावकधर्मप्र रूपणं च यतिधर्मासमर्थस्य शिवस्य विधेयम अन्यथा आरम्भेषु प्रवर्तनोपसंभवात् । आद च मित्रता तपसाणं 33 लोनिवि फति ॥ १ ॥ इति गाथार्थः ॥ ४५ ॥ पञ्चा० ६ विव० । ४० । ननु यदि मतिर्मावल द्रव्याचैव कथं नापेक्ष्यते । तत्राहदुग्धं सर्पिरपेक्तेन तु तृणं साकाययोत्पत्तये, Jain Education International चेइय या चनुमतिप्रभृत्यपि तथा भावस्तवो न वियाम् । इत्येवं शुचिशास्त्रतच्चमविदन यत्किञ्चिदापादयन्, किंमतोऽसि पिशाची किमया किं वातकी पाकी (दुपमिति) सर्पितमोत्तम देवान्यवधानेन सर्पिष उत्पद्यमानस्योपलम्नात्, न तु तृयाम, गवाभ्यवहारण तथापरिणम्यमानमपि व्यवधानात् । तथा भावस्तव उपचितावयविस्थानी यो, द्रव्याचानुमतिप्रभृत्यपि स्वा की भूतं कारणमुक्तापेक्षसे न स्विम ज्याची व्यवधाना त्वयाग्निकारिकाभ्युदासेन नाथाग्निकारिचैवानु काता साधूनाम् । प्रति० । इत्यार्थीद्रव्याम्यते न हि मुनिस्व समर्थी जलं, बाहुभ्यामिव काष्ठमत्र विषयं नेतावता श्रावकः । बाज्यां भववार तर्तुमपटुः काष्ठोपमां नाश्रये, Sव्याचमपि विमतारकगिरा भ्रान्तीरनासादयन् ? || || (वार्चामिति ) अत्र जगति बाहुभ्यां जलं तर्फे समर्थः विषय सकट का मजम तर्हि नैव व्यांची मवलम्बते स्वरूपतः सावद्यायास्तस्याः सकपटकका स्थानीय नेतायता कुदि दोषेण स्वयमदिन आयका बाहुभ्यां प्रचारि संसा रसमस कामांविषय चमाश्रयेत ?, किं कुर्वन् प्रतारकस्य गिराऽपि भ्रान्तीः विपर्ययान् अनासादयन् अप्राप्नुवन् तदा ननु स्वीचित्यापरिज्ञाने स्वादेव तदमाश्रयणं मुग्धस्यति भावः ॥ २५ ॥ अक्षीणाविरतिय हि ग्रहिणोस्त सर्वदा सेवन्ते कटुकोपपेन सदृशं नानीदृशाः साधवः । इत्युचैरधिकारिभेदमविदन् बालो या खिद्यते, नैतस्य प्रतिमाद्विषो व्रत परं विद्यते ॥ ३० ॥ , "म की ऐत्यादि" हि निश्चितम् श्रणोऽविरतिरेव ज्वरो येषां ते तथा गुडिः ज्वरापहारिणा कपन यस्त दादशा कोणाविरतिज्वराः साधयो नय न्ते न हि नीरोगवैयोक्तम् औषध रोगवान सेवत इति लोके - समिति रविना विकार मलिनाम् तदित राधिकारिधिशेषमविदन् बालानी वृया विद्या कुरुते । एतस्य प्रतिमाद्विषः प्रतिमाशत्रोः परं केवलं मुक्किने वि धते, प्रवचनार्थिन एकत्राश्रद्धानवतो योगशतस्य निष्फलत्वम् । तडकमा चारे "वितिभिष्वाणं जो सब समा हिं " ति । अत्र प्रत्यवतिष्ठन्ते ननु यतिरत्र कस्मान्नाधिकारी, यतः कर्मलक्षणो व्याधिरेको द्वयोरपि यतिगृहस्थयोः, श्रतस्तच्चि किराये पूजादिना समेत कार कथं पुनस्तत्प्रतिविमानख केशादिसं स्त्रियाम्। गन्धमाल्यं धूपं त्यजन्ति ब्रह्मचारिणः १ इति वचनान्मुनेः स्नानपूर्वकत्वाधिकार 1 भूतार्थस्यैव तस्य निषेधात् । यदि यतिः सावधानवृत्तस्ततः को दोषो यत् स्नानं कृत्या देवतार्चनं न करोति ? यदि हि स्नानपूर्वकदेवार्चने साथद्ययोगः स्यात् तदाऽसी For Private & Personal Use Only 9 www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy