SearchBrowseAboutContactDonate
Page Preview
Page 1242
Loading...
Download File
Download File
Page Text
________________ चेइय (१२१५) अनिधानराजेन्मः। सो तित्थगरेणियमा, ए होइ दबत्थयादमो ॥ ३७॥ भवत्येव, पश्यन्तु दयारसिका इति भावः। एतचनं, लुम्पकयद्यस्मात्कारणात् , यशब्द उपपत्यन्तरसमुच्चयार्थः । चतुर्दा मुन्धकस्य लुम्पकमृगयोः, मुग्ध आपाततः श्रुतबाह्यधर्माचारे, चतुर्भिःप्रकारैनिदर्शनचारित्रोपचारलकणः । भणितः साधू मृगे, वागुरा बन्धपाशा, इति व्यस्तरूपकं मुग्धपदमननिहरूनां विधेयतया वर्णितो विनयसमाध्यध्ययनादौ । विनयः कर्म पार्थान्तरसंक्रमितबाच्यमिति । य एतद्वचनं श्रुणुयात् स मृगविनयनसमर्थोऽनुष्ठानविशेषः । ( तत्य ति) तत्र तेषु बद्भवेदिति व्यङ्ग्यम् । इति पुनस्तस्य पाशस्य दशस्त्रं ष. चतुर्पु विनयेषु मध्ये, उपचारो लोकव्यवहारः, पूजा बा, प्र. चोऽस्मत्सांप्रदायिकानाम् । इतीति किम् ?, शह प्रक्रान्ते ऽव्ययोजनमस्येत्यौपचारिको भक्तिरूपः । तुशब्दः पुनरर्थः । य स्तवे द्रव्यभावोभयात्मके, नाव एवाङ्गभूतो यो शस्तं हदि इति विनयः, स इत्यसौ, तीर्थकरे अर्हद्विषये, नियमादव. चित्ते, आधाय स्थापयित्वा, सरागसंयम व त्यक्त उपेक्तितः, श्यंजावेन , न भवति न वर्तते, अव्यस्तवात्पजादेः, अन्योऽप. प्राश्रयांशः आश्रवभागो यैस्ते तथा, अषणा दोषरहिता रस, व्यस्तव एवासाविति भावः । तस्मात् व्यस्तवानुविको वयं स्थिताः स्मः । अयं नावः-सरागसंयमेऽनुमोद्यमाने यथा मावस्तव इति प्रकृतम् । औपचारिकविनयस्वरूपं चेदम रागो नानुमोद्यताकुत्तौ प्रविशति, तथा अव्यस्तचेऽनुमोच. "तित्थयरसिककुलगण-संघकिरियधम्मनाणनाणीणं । माने हिंसांशोऽपि । संयमत्वेनानुमोद्यत्वे रामांशो नोपतिष्ठआयरियथेरुवका-यगाणं तेरस पयाणि ॥१॥ त एवेति, द्रव्यस्तवत्वेनानुमोद्यत्वे तु सुतरां हिंसानुमतेः स्थिअणसायणा व भत्ती, बहुमाणो तह ब बमसंजलणा।। तिः। द्रव्यस्तवत्वशिरसाऽप्यघटकन्वात्तस्याः। इत्थमेव श्रीनेमितित्थयरादी तेरस, चठग्गुणा होति वावमा"॥२॥ नागज़सुकुमारस्य श्मशानप्रतिमापरिशीलनाननुकाते तदर्थिना इति गाथार्थः ॥ ३७॥ भावितच्चिरोज्वलनमनुशातमित्युपपादयितुं शक्यते, व्यस्त परप्राणव्यापादनानुकुलव्यापारत्वाद्विशेष इति चेत् , तथापि यदि द्रव्यस्तवादभ्यो नासौ, ततः किमित्याह व्यस्तवत्वं न हिंसात्वमिति न कतिः , वस्तुतो विहारादावतिएअस्स उ संपाडण-हेउं तह चेव बंदणाए उ । व्याप्तिवारपाय प्रमादप्रयुक्तप्राणव्यपरोपणत्वं हिंसात्वं वाच्यं, पूजणमामुच्चारण-मुववध होइ जइणो वि ॥३०॥ न प्रकृतिरिति न दोषः । र, सति सचिशेष इत्यादिना एतस्य तु एतस्यैव द्रव्यस्तवरूपौपचारिकविनयस्य सं यावत् प्रमादाप्रमादयोरेव हिंसारूपत्वात् बन्धमोक्षहेतुत्वे बिपादनहतुं संपादनार्थम्, (तह चेवत्ति) तथैव तेनैव प्रकारेण, शेष्यभागानुपादानं स्यादिति चेत् । सत्यम्। प्रमादयोगात्प्राणव्य. कायोत्सर्गकरणलक्षणेन , वन्दनायां चैत्यवन्दनायाम , तु परोपणं हिंसा, प्रमादायोगात प्राणव्यपरोपणमहिंसेति सक्षणशब्दः पादपूरणे । पूजनायुच्चारणं पूजाप्रतिपदाभिधानम् । योर्व्यवहारार्थमेवाचारनुशासनान्धमोकहेतुतायाश्च निश्चपादिशब्दात्सत्कारादिपरिग्रहः । उपपनं सङ्गतम, भवति यतः प्रमाइत्वाप्रमादत्वाज्यामेव व्यवस्थितेः, बाह्यहेतूत्कर्षादपि वर्तते , यतेरपि भावस्तववतोऽपि, न केवलं गृहिण एव । फलोत्कर्षाभिमानिना व्यवहारनयेन तु विशेष्यभामोऽप्याफियत शति गाथार्थः ॥ ३८ ॥ इति सर्वमवदातज्ञानम् ॥२४॥ उक्तविपर्यये बाधकमुपदर्शयन् प्रकृतनिगमनायाऽऽह अनुपदेश्यत्वादनबुमोद्यत्वं व्यस्तवस्येत्यत्राऽऽहशहरा अणत्थगं तं, ण य तयणुच्चारणेण सा भणिता।। मिश्रस्यानुपदेश्यता यदि तदा श्राघस्य धर्मस्तया, ता अहिसंधारणो, संपामणमिट्टमेयस्स ।। ३७ ॥ सर्वः स्यात्सदृशी नु दोषघटना सौत्रक्रमोल्लङ्यनात् । इतरथाऽन्यथा व्यस्तवसंपादनार्थ यदि पूजााधारणं न तत्सम्यविधिजक्तिपूर्वमुचितमव्यस्तवस्थापने, भवति तदा, अनर्थक निष्प्रयोजनम् , तत्पूजाधुश्चारणं, पूजा विद्यो नापरमत्र लुम्पकमुखम्लानिं विना दूषणम् ॥२॥ दीनामनिष्टत्वात् । न च निरर्थकं वाक्यमुच्चारयन्ति सन्तः, | (मिश्रस्येति) मिश्रस्येति देनुगर्नविशेषणम,मिश्रत्वादिति यावत्। तस्वकतिप्रसङ्गाद् । अथ न कुर्वन्त्येव वन्दनायां पूजासत्कारा- यदि अनुपदेश्यता साधूनामुपदेशविषता द्रव्यस्तवस्य त्वया प्रतिधुधारणमित्याशङ्कयाह-न च नैव, तदनुधारणेन पूजाल मायते,तदा श्राद्धस्य धर्मःसर्वस्तथाऽनुपदेश्यः स्यात्,तस्य मि. काराद्यनुचारणेन , सा वन्दना, भणिता अभिहिताऽऽगमे धतायाः कररचेण सूत्रकृताऽनिधानात, इष्टापत्तिरत्र । सर्वविविधेयतया । (ता इति ) यस्मादेवं तस्मात् , मभिसंधारणात, रतिरूपस्यैव धर्मस्य शास्त्रेऽभिधानादंशे स्वकृत्यसाध्यताप्रतिकायोत्सर्गकरणद्वारेण पूजादिसंपादनाभिसंधेः। संपादन कर- संधाने स एष तस्यार्थः, सिद्धदेशरूपविरतित्वात् । "जं सक्का णम्, श्ष्टमभिमतम, एतस्य द्रव्यस्तवस्य, इति गाथार्थः ॥३॥ तं कीरह" इत्यादिव्युत्पत्तिमतांतत्र प्रवृत्तिसंभवादिति चेत् ।। पञ्चा०६विव०। द्वादशवतादिविभागस्य विशेषावधि विना उपपतेरिति देशेन हिंसाविचार: खेच्या ग्रहणे श्रमणनिङ्गस्यापि श्रासन ग्रहणप्रसङ्गात्। दृश्यत किं हिंसाऽनुमतिर्न संयमवतां व्यस्तवश्लाघये एव केषाश्चित् भाद्धानां निवाग्रहणादिकं यतिव्रतमपि देशप्राप्तत्येतल्लुम्पकबुन्धकस्य वचनं मुग्धे मृगे वागुरा । मिति चेत्, दृश्यते तदद्रष्टव्यमुखाना, न तु मार्गवर्तिनाम, अनु चितप्रवृतमहामोहबन्धहेतुत्वाद्भिशब्दप्रवृत्तिनिवन्धनस्य श्राहृद्याधाय सरागसंयम इव त्यक्तावांशाः स्थिता- । मानुपपत्तेरानन्दादिभिरनादरणात, अम्बम्स्य तु परिवादसिङ्ग जावागांशमपणा इति पुनस्तच्छेदशस्त्रं वचः॥१४॥ त्वेन निकायाम् अनौचित्याजावात,ततः श्राद्धधर्मवढू द्रव्यस्तव. .. (किमिति ) संयमवतां चारित्रिणां, सव्यस्तवश्लाघया स्य नानुपदेश्यता, अप्रतिषेधानुमत्याकेपपरिहारयोरुभयत्र तु. द्रव्यार्चानुमोदनवा, किं न हिंसानुमतिर्भवति १; अपितु ल्ययोगकेमत्वात, यतिधर्माननिधानात् प्रागनजिधानस्याप्युभ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy